समाचारं

घरेलु-क्रूज-जहाजानां कृते “Beggars Edition” इति अल्पकालीनमार्गान् समाप्तुं समयः अस्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विवेकशीलनेत्रः कोऽपि द्रष्टुं शक्नोति यत् सम्प्रति घरेलुगृहबन्दरक्रूज-उत्पादानाम् गुप्तवेदनाबिन्दुः अस्ति । अर्थात् आन्तरिकपर्यटकानाम् अल्पावकाशलक्षणस्य सङ्गतिं कर्तुं प्रायः सर्वे ५-६ दिवसानां लघुमार्गाः सन्ति । प्रामाणिकतया वक्तुं शक्यते यत् अनुभवः औसतः अत्यन्तं सजातीयः च अस्ति ।

यथा, शाङ्घाई-बन्दरगाहः मूलतः केवलं जापानदेशं दक्षिणकोरियादेशं च गन्तुं शक्नोति । परन्तु जापानदेशः दक्षिणकोरियादेशः च शॉपिङ्ग् गन्तव्यस्थानानि सन्ति, न तु क्रूजयात्रायाः क्लासिकगन्तव्यस्थानानि । तियानजिन्-बन्दरगाहात् अपि अधिकं जटिलं भवति चलचित्रनिर्माणार्थम् ।

विभिन्नैः उच्चगुणवत्तायुक्तैः अन्तर्राष्ट्रीयमार्गैः सह तुलने एतत् यात्रासूचनायाः भिक्षुकस्य संस्करणम् अस्ति । परन्तु अन्ये घरेलुगृहबन्दरगाहाः अद्यापि लोकप्रियाः न अभवन्, मार्गस्य वा जहाजसङ्ख्यायाः वा दृष्ट्या बहवः विकल्पाः नास्ति ।

जहाजकम्पनयः एतासां समस्यानां विषये अनभिज्ञाः न सन्ति । जहाजकम्पनीनां कृते जापान-दक्षिणकोरियायोः मध्ये अल्पकालीनमार्गस्य संचालनं अधिकं परिपक्वं भवति, तत्र किमपि नवीनतायाः आवश्यकता नास्ति ।इदं लघु, समतलं द्रुतं च, यंत्रीकृतं संचालनं, केवलं जनान् उद्धृत्य गच्छतु, यत् स्केले अधिकं कार्यक्षमम् अस्ति।

परन्तु सजातीयउत्पादप्रतिरूपस्य अन्तर्गतं एकदा आपूर्तिमागधा च असन्तुलितं भवति, आपूर्तिः माङ्गं अतिक्रान्तं भवति, रिक्तस्थानस्य दरं च वर्धते तदा मूल्ययुद्धं अनिवार्यतया भविष्यतिवस्तुतः अस्मिन् ग्रीष्मकालस्य क्रूजमूल्ययुद्धस्य सर्वाधिकं प्रभावितः क्षेत्रः जापान-दक्षिणकोरियायोः मध्ये अल्पकालीन-क्रूज्-यानम् अस्ति ।

कियत् अपि उत्तमं नौका भवतु, तस्याः गन्तव्यस्थानस्य सङ्गतिः भवितुमर्हति । विश्वस्य प्रसिद्धानि क्रूज-जहाजानि दृष्ट्वा प्रायः जहाजस्य गन्तव्यस्थानस्य च मध्ये दृढः सम्बन्धः भवति । यथा - सिल्वरसी क्रूज् गालापागोस्, प्रिन्सेस् क्रूज् अलास्का, नॉर्वे क्रूज् लाइन् नॉर्वेदेशस्य फ़्जोर्ड् इत्यादीनि ।