2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फेङ्गहुआङ्ग-उपत्यकायां गमनम् इव अस्ति यत् एतत् न केवलं प्रकृत्या सावधानीपूर्वकं व्यवस्थापितं हरित-गलियारा अस्ति, अपितु आधुनिकजनानाम् विश्रामार्थं, स्व-आत्मान् उड्डीयेतुं च आदर्शस्थानम् अस्ति अस्मिन् द्रुतगतिना युगे आकस्मिकगोपालयात्रा अनेकेषां जनानां हृदयेषु गभीरं सौम्यतमं आकांक्षा अभवत् ।
फेङ्गहुआङ्ग-उपत्यका इति स्थानं यस्य नाम्ना अनन्त-स्वप्नानि सन्ति, सा प्रकृत्या विशेषतया विश्वस्य कृते आरक्षिता शुद्धभूमिः इव दृश्यते । यदा भवन्तः प्रथमवारं तत्र प्रविशन्ति तदा प्रथमं भवन्तः लुठन्तः पर्वताः पश्यन्ति, ते हरिताः वा वनैः पूर्णाः वा भवन्ति, ऋतुपरिवर्तनेन सह वस्त्रं परिवर्तयन्ति । पर्वतस्य पादे वातेन तण्डुलक्षेत्रपटलानि डुलन्ति, सूर्ये सुवर्णतरङ्गाः च सुफसलस्य आनन्दस्य सूचकाः ज्वलन्ति तत्र धावन्तः प्रवाहाः स्फुटाः, गुरगुरजलस्य शब्दः च प्रकृतेः शब्दः इव भवति, नगरवासिनां हृदयेषु रजः प्रक्षाल्य
फेङ्गहुआङ्ग-उपत्यकायाः गभीरं घुमावदारमार्गं अनुसृत्य भवन्तः पश्यन्ति यत् अत्र न केवलं भव्यं प्राकृतिकं दृश्यं वर्तते, अपितु सशक्तं सांस्कृतिकं वातावरणं अपि अस्ति । विचित्राः कृषिगृहाणि क्रमेण पर्वतेषु विकीर्णानि सन्ति, पाकशालाचूल्हेभ्यः उद्भूतः धूमः दूरस्थैः पर्वतैः सह अन्तरेण उष्णचित्रं निर्माति ग्रामजना: क्षेत्रेषु कार्यं कुर्वन्ति वा सूर्ये स्नानार्थं स्वद्वारस्य पुरतः आरामेन उपविशन्ति वा सरलता, शान्तिः च जनान् अनैच्छिकरूपेण मन्दं कुर्वन्ति, चिरकालात् नष्टं शान्तिं, सामञ्जस्यं च अनुभवन्ति।
फेङ्गहुआङ्गौ-नगरे भवान् विभिन्नेषु कृषि-अनुभव-कार्यक्रमेषु भागं गृह्णीयात्, स्वयमेव ताजाः शाक-फलानि च चिन्वितुं शक्नोति, रोपणात् आरभ्य फलानां कटनीपर्यन्तं सम्पूर्ण-प्रक्रियायाः अनुभवं कर्तुं शक्नोति प्रकृतेः समीपस्थत्वस्य प्रकृतेः पुनरागमनस्य च एषा भावना चिरकालात् नगरेषु निवसन्तः बहवः जनाः चिरकालात् नष्टं सुखं सन्तुष्टिं च प्राप्तुं शक्नुवन्ति तदतिरिक्तं अत्र अवकाश-मनोरञ्जन-प्रकल्पानां धनं वर्तते, यथा पादचारी, सायकल-साहसिक-कार्यक्रमाः, शिविरं, पिकनिकं च इत्यादयः, येन प्राकृतिकदृश्यानां आनन्दं लब्धुं शक्यते, तथैव ऊर्जां, अनुरागं च मुक्तं भवति