2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१५ अगस्तदिनाङ्के शङ्घाईभूमिव्यापारबाजारेण नगरस्य पञ्चमं समूहं वाणिज्यिकगृहभूमिस्थानांतरणघोषणा प्रकाशितवती, विशेषतया जिंग्आन्-मण्डले २ भूखण्डान् विक्रीतवान्, यस्य कुलभूमिक्षेत्रं प्रायः ५.०१ हेक्टेयरं, आरम्भमूल्यं च १०.६७९ अरब युआन् ।
चीनव्यापारसमाचारः शङ्घाईनगरपालिकायोजनाप्राकृतिकसंसाधनब्यूरोतः ज्ञातवान् यत् भूमिप्रदायस्य पञ्चमसमूहात् आरभ्य शङ्घाईनगरस्य वाणिज्यिकगृहभूमिस्थापनेन “द्विगुणं उच्चं द्विगुणं च स्पर्धा” (बोलस्य द्वौ दौरौ, (उच्चस्य कृते स्पर्धा) द्वौ दौरौ कार्यान्वितम् -गुणवत्तानिर्माणमानकाः) उपक्रमः, अर्थात् बोलीद्वारा पूर्वसूचकआवश्यकता पूर्णा भवति ततः परं अग्रिमसूचकआवश्यकतायां गमिष्यति तथा च अन्ततः "एकस्मिन् स्थाने, एकस्मिन् योजनायां उच्चगुणवत्तायुक्तं निर्माणं" "एकं" च प्राप्तुं ढालप्रतिस्पर्धायाः उपायान् स्वीकुर्यात् उच्चतमविपण्यविनियोगमूल्येन सह विजयं प्राप्स्यति" लक्ष्यम्।
विशेषतया, "उच्चगुणवत्तायाः बोलीयाः प्रथमः दौरः" भूमिहस्तांतरणसन्धिषु हरितभवनानि, अति-कम ऊर्जाभवनानि, पूर्वनिर्मितभवनानि, नवीकरणीय ऊर्जा, BIM प्रौद्योगिकी-अनुप्रयोगाः इत्यादीनां सार्वभौमिक-आवश्यकतानां समावेशः भवति , स्थानान्तरणात् पूर्वं व्यापकपरामर्शतन्त्रस्य माध्यमेन, स्थानान्तरणस्य आरम्भमूल्यं विभेदितं प्रीमियमस्थानं निर्धारयितुं यथोचितरूपेण सेट् कर्तुं शक्यते;
"उच्चगुणवत्तायुक्तस्य प्रतियोगितायाः द्वितीयः दौरः", "सज्जामानकानां कृते स्पर्धा", "सार्वजनिकसुविधानां मुक्तस्थानानां च स्पर्धा इत्यादीनां कृते।", "उच्चस्तरीयप्रतिभावासस्य प्रतियोगिता निःशुल्कं सर्वकाराय स्थानान्तरितस्य" इत्यादीनां श्रृङ्खलानां... उपायाः चयनिताः प्रयुक्ताः च भवन्ति, तथा च बोली क्रमेण क्रियते "बोली" पुनः बोलीं कर्तुं अन्ते च "उच्चतर बोलीदाता विजयते" इति पद्धत्या विजेता निर्धारयितुं भवति;
मूल उच्चगुणवत्तायुक्तनिर्माणसूचकानाम् अतिरिक्तं यथा हरितभवनानि अति-कम-ऊर्जा-भवनानि च, अस्मिन् स्थानान्तरणे "सज्जामानकानां कृते स्पर्धा", "सार्वजनिकसुविधानां मुक्तस्थानानां च स्पर्धा इत्यादिषु "उच्चस्थानेषु स्पर्धा" च योजिताः -end talent housing transferred to the government for free". त्रयः सूचकाः बाजारसंस्थाः उच्चगुणवत्तायुक्तानि आवासनिर्माणं, आवासीयसुविधानां लोकसेवाकार्यं सुधारयितुम्, उच्चगुणवत्तायुक्तं सार्वजनिकस्थानवातावरणं च प्रोत्साहयन्ति।
तस्मिन् एव काले भूमिपार्सलस्य उच्चगुणवत्तायुक्तनिर्माणाभिमुखीकरणं विशिष्टप्रतिस्पर्धात्मकसूचकाः च सर्वे स्थानान्तरणशर्तानाम् निर्धारणस्य चरणे सन्ति शंघाईनगरस्य सम्बन्धितविभागाः व्यापकमूल्यांकनद्वारा सम्बन्धितजिल्लासरकारैः (हस्तांतरणकर्तृभिः) सह कार्यं करिष्यन्ति तथा च परामर्शतन्त्रं, भूमिपार्सलस्य स्थानस्य स्थितिः उत्पादस्थापनं च , विपण्यस्थितयः अन्ये च भेदाः निर्धारिताः भवन्ति।
भूमिपार्सलस्य विक्रयणस्य अनन्तरं उच्चगुणवत्तायुक्तनिर्माणस्य सर्वाणि आवश्यकतानि भूमिस्थानांतरणसन्धिमध्ये समाविष्टानि भविष्यन्ति, तथा च उच्चगुणवत्तायुक्तनिर्माणस्य कार्यान्वयनम् सुनिश्चित्य निर्माणं, समाप्तिस्वीकारः, संचालनं च सहितं पूर्णजीवनचक्रस्य अनुबन्धपरिवेक्षणं कार्यान्वितं भविष्यति आवश्यकताएँ।
विकासकस्य एकः अन्तःस्थः पत्रकारैः अवदत् यत् उच्चगुणवत्तायुक्तानि शर्ताः उच्चमूल्यं वा यथापि भवतु, ते वास्तवतः पूर्वं व्यवहारे कार्यान्विताः सन्ति, समग्रतया च विकासकानां भू-अधिग्रहणस्य उत्साहं न प्रभावितं करिष्यति।
एकस्य स्थावरजङ्गमकम्पन्योः अन्यः निवेशव्यक्तिः उल्लेखितवान् यत् अस्मिन् समये विक्रीतभूमिः अपि किफायतीगृहनिर्माणं रद्दं कृतवती, गुणवत्तास्पर्धायां किफायतीगृहस्य अनुपातस्य स्पर्धायाः व्यवस्था अपि नासीत्, येन उच्चस्तरीयस्य शुद्धता अपि सुनिश्चिता अभवत् परियोजनानि। जिंग'आन् मण्डले काओजियाडू भूखण्डं उदाहरणरूपेण गृह्यताम् अस्य भूखण्डस्य "उच्चगुणवत्तायुक्तनिर्माणम्" सूचकाः सजावटमानकाः, लोकसेवासुविधाः, उच्चस्तरीयप्रतिभानां कृते आवासस्य अनुपातः च सन्ति
५८ अञ्जुके रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षः झाङ्ग बो इत्यनेन उक्तं यत् शङ्घाई-नगरस्य भूमिनिलामनीतेः अनुकूलनात् द्वौ बिन्दुौ ध्यानयोग्याः सन्ति "उच्चतमः बोलीदाता तत् प्राप्नोति।" अपरपक्षे उच्चगुणवत्तायुक्तानां प्रतियोगितानियमानां द्वौ दौरौ प्रस्ताविताः आसन्, हरित, अति-निम्न-ऊर्जा, पूर्वनिर्मित-दिशासु केन्द्रीकरणस्य अतिरिक्तं अलङ्कार-मानकाः, सार्वजनिकाः, मुक्तस्थानानि च इत्यादयः सूचकाः अपि समाविष्टाः आसन् आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन प्रवर्धितः "उत्तम-विचारः" "आवासस्य" दिशा सुसंगता एव तिष्ठति, तथा च वाणिज्यिक-आवासस्य आपूर्ति-स्तरः न केवलं विविध-सुधार-आवश्यकतानां पूर्तिं कर्तुं अर्हति, अपितु गुणवत्ता-सुधारं अपि सुदृढं कर्तुं अर्हति आन्तरिकबाह्यसमुदायः, सॉफ्टवेयर-हार्डवेयर-स्तरः च ।
“एतत् समायोजनं मृदानिलामनियमेषु अपि एकः पटलः अस्ति” इति यिहान थिङ्क् टैंकस्य शोधनिदेशकः यू जिओयुः मन्यते यत् देशस्य महत्तमभूमिः ज़ुहुई बिन्जियाङ्ग इत्यत्र ग्रीनटाउन इत्यनेन अद्यतने अधिग्रहीतस्य भूमिपार्सलस्य प्रीमियमः अस्ति इति विचार्य 30% इत्यस्य दरः, परन्तु स्थापनामूल्यं 5,000 युआन/वर्गमीटर् अस्ति, स्पष्टतया अस्य भूमिस्य तलमूल्यं अन्तिमविक्रयमूल्यं च "द्विगुणं उच्चं द्विगुणं च स्पर्धायाः" अनन्तरं सम्यक् न मेलति।
यु क्षियाओयुः भविष्यवाणीं करोति यत् यथा यथा भविष्ये विपण्यं परिवर्तते तथा तथा भूनिलामस्य नियमाः अपि लचीलेन समायोजिताः भविष्यन्ति, प्रत्येकस्य भूखण्डस्य मध्ये भेदाः तुल्यकालिकरूपेण बृहत् भविष्यन्ति।
उल्लेखनीयं यत् स्थानान्तरणघोषणायां स्पष्टतया उक्तं यत् विपणनस्य सिद्धान्तस्य पालनम् भविष्यति, तथा च उद्यमः स्वतन्त्रतया विपण्य-आपूर्ति-माङ्ग-आधारितं वाणिज्यिक-आवासस्य विक्रय-मूल्यं निर्धारयिष्यति, तथा च मूल्य-दाखिलीकरणं सूचीकरण-विक्रयं च कार्यान्वितं करिष्यति राष्ट्रीय तथा स्थानीय वाणिज्यिक आवास विक्रय प्रबन्धन उपाय।
"अस्मिन् समये परियोजनायाः भविष्यस्य विक्रयणस्य मार्गदर्शकमूल्ये स्पष्टतया निर्धारितं नास्ति। भविष्ये विपण्यां प्रविशन्तीनां शङ्घाई-नगरस्य उच्चगुणवत्तायुक्तानां विलासपूर्णानां सम्पत्तिनां मूल्यानि वर्धयिष्यति इति अपेक्षा अस्ति। परियोजनानां मध्ये मूल्यान्तरं एकमेव क्षेत्रं भिन्न-भिन्न-उत्पाद-बलेन च अपि अधिकं विस्तारं प्राप्स्यति।" यु क्षियाओयुः अवदत्। .