समाचारं

ईवी-माङ्गं मन्दं भवति, टोयोटा संकर-माडल-मध्ये बहु निवेशं करोति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ अगस्तदिनाङ्के वार्तानुसारं विद्युत्वाहनानां विकासं कुर्वतां बहवः पारम्परिककारनिर्मातृणां मध्ये जापानदेशःतोयोताइदं मन्दतमं भवेत्, परन्तु शुद्धं पेट्रोलशक्तिं खादयन् प्रथमः वाहननिर्माता अपि भवितुम् अर्हति ।

टोयोटा-कार्यकारीद्वयं पेट्रोल-विद्युत्-प्रक्षेपणात् पूर्वं तत् प्रकटितवन्तौसंकरःप्रियस्-वाहनस्य प्रायः ३० वर्षाणाम् अनन्तरं टोयोटा स्वस्य अधिकांशं, सम्भवतः सर्वाणि, टोयोटा-लेक्सस्-माडलयोः संकर-माडलयोः परिवर्तनस्य योजनां कुर्वती अस्तिपावर कारप्रकारः।

सम्पूर्णः वाहन-उद्योगः नियामकाः च सामान्यतया मन्यन्ते यत् भविष्ये काराः पूर्णतया विद्युत्-प्रवाहिताः भविष्यन्ति । परन्तु टोयोटा शुद्धविद्युत्वाहनानां अपेक्षया संकरवाहनेषु ध्यानं दातुं आग्रहं कृत्वा एतस्य मुख्यधारादृष्टिकोणं निरन्तरं चुनौतीं ददाति ।

टोयोटा अध्यक्षः अकिओ टोयोडा अस्मिन् वर्षे जनवरीमासे अवदत् यत् शुद्धविद्युत्वाहनानां वैश्विकविपण्यभागः ३०% पर्यन्तं भविष्यति इति सः मन्यते। टोयोटा, तस्य विपरीतम्, "बहुमार्ग"-रणनीतिं प्रवर्धयति यस्मिन् शुद्धविद्युत्वाहनानि, संकरवाहनानि, हाइड्रोजन-इन्धनकोशिकावाहनानि, हरित-इन्धनं सम्भवतः अन्यप्रौद्योगिकी च सन्ति, ये अद्यापि न उद्भूताः

प्रत्येकं मॉडलं पुनः परिकल्पितं यथा भवति तथा टोयोटा समीक्षां करिष्यति, सम्भवतः पूर्वमपि।

अस्मिन् २०२६ तमस्य वर्षस्य RAV4 इत्यस्य आगामिः प्रमुखः फेसलिफ्ट् अपि अन्तर्भवति । अमेरिकी-विपण्ये RAV4-इत्येतत् सर्वाधिकविक्रयित-SUV-इत्येतत् अस्ति, तस्य संकर-संस्करणं च विक्रयस्य प्रायः आर्धं भागं भवति ।

टोयोटा-संस्थायाः उत्पादनियोजनेन परिचितौ जनाभ्यां अवदताम् यत् उत्तर-अमेरिका-विपण्यस्य कृते टोयोटा-कम्पनी केवलं पेट्रोल-मात्र-संस्करणं त्यक्तुं शक्नोति, परन्तु अन्तिम-निर्णयः न कृतः

टोयोटा इत्यनेन २०२५ तमस्य वर्षस्य कैम्री इत्यस्य केवलं पेट्रोल-संस्करणं अमेरिकी-विपण्ये सर्वाधिकविक्रयित-सेडान्-वाहनस्य प्रस्तावः त्यक्तः । तदतिरिक्तं, रूग्ड् लैण्ड् क्रूजर् एसयूवी, सेन्ना एमपीवी च अधुना केवलं संकरसंस्करणेषु एव उपलभ्यन्ते ।

अनेके संकर-मात्र-माडलाः अपि भविष्ये बृहत्तर-बैटरी-युक्ताः भवेयुः, प्लग-इन्-संकर-रूपेण च भवितुम् अर्हन्ति इति नाम न प्रकाशयितुं शर्तौ उक्तवन्तौ जनाः

टोयोटा स्वस्य उत्तर-अमेरिका-देशस्य सर्वाणि वा प्रायः सर्वाणि वा मॉडल्-वाहनानि संकर-माडल-रूपेण परिवर्तयितुं योजनां करोति इति कोऽपि सूचनाः न प्राप्ताः ।

नवीन उत्सर्जनविनियमाः

टोयोटा इत्यस्य संकररणनीत्याः उद्देश्यं विपणस्य एकस्मिन् भागे स्वस्य वर्चस्वं सुदृढं कर्तुं वर्तते यत् उच्चमूल्यानां चार्जिंगसमस्यानां च कारणेन विद्युत्वाहनानां माङ्गल्यं मन्दं भवति इति कारणेन पुनः सजीवतां प्राप्नोति।

टोयोटा-कम्पन्योः संकरवाहनानां चार्जिंगस्य आवश्यकता नास्ति, ते च पेट्रोल-विद्युत्-शक्तियोः मध्ये निर्विघ्नतया स्विच् कर्तुं शक्नुवन्ति, अथवा चालन-स्थित्यानुसारं एकस्मिन् समये उभयस्य उपयोगं कर्तुं शक्नुवन्ति टोयोटा-संस्थायाः प्लग-इन्-संकर-वाहनानि पुनः चार्जं कर्तुं शक्यन्ते, सामान्यतया च पेट्रोल-इञ्जिनस्य उपयोगात् पूर्वं शुद्ध-विद्युत्-विधाने प्रायः ४० माइल-पर्यन्तं (६४ किलोमीटर्) गन्तुं शक्नुवन्ति

विक्रयणार्थं द्वौ मॉडलौ विहायविद्युत् कारईंधनकोशवाहनस्य अतिरिक्तं उत्तर-अमेरिकादेशे वर्तमानकाले टोयोटा-लेक्सस्-इत्यनेन विक्रीयमाणासु अन्येषु ३१ मॉडलेषु अष्टौ केवलं संकर-वाहनानि सन्ति, अन्ये अष्टौ केवलं पेट्रोल-संस्करणेषु एव उपलभ्यन्ते

टोयोटा-कार्यकारी उद्योगविशेषज्ञाः च वदन्ति यत् संकर-रणनीतिः टोयोटा-इत्यस्य अमेरिकी-कार्बन-उत्सर्जनस्य नियमानाम् अनुपालने अपि अद्वितीयं लाभं दास्यति |.

यथा मार्चमासे प्रवर्तमानानाम् नियमानाम् अन्तर्गतं अमेरिकी उत्सर्जनमानकाः कठिनाः भवन्ति तथा टोयोटा इत्यस्य उल्लासपूर्णः संकरविक्रयः कम्पनीं नियामकदण्डस्य व्ययस्य च अरबौ रक्षितुं साहाय्यं कर्तुं शक्नोति तथा च विद्युत्वाहनानां वा अन्येषां शून्य उत्सर्जनवाहनानां विकासाय अधिकं समयं क्रीणाति।

नूतनाः उत्सर्जनमानकाः २०२७ मॉडलवर्षात् आरभ्य २०३२ पर्यन्तं स्थास्यन्ति ।

क्रिस्ट् इत्यनेन उक्तं यत् टोयोटा इत्यनेन अद्यापि सर्वेषां मॉडल्-संकरीकरणस्य समयसीमा न निर्धारिता, पिकअप-ट्रक्, इकोनॉमी-कार इत्यादीनां केषाञ्चन मॉडल्-मध्ये अधिकं समयः भवितुं शक्नोति यतोहि प्रवेश-स्तरीय-माडल-उपभोक्तारः अधिकं मूल्य-संवेदनशीलाः भवन्ति

टोयोटा इत्यस्य उत्पादनियोजनेन परिचितयोः स्रोतयोः अनुसारं संकरवाहनानां अतिरिक्तं टोयोटा २०३० तमवर्षपर्यन्तं विश्वस्य प्रायः ३०% मॉडल् शुद्धविद्युत्वाहनेषु परिवर्तयितुं अपि योजनां करोति, मुख्यतया विद्यमानस्य सर्वोत्तमस्य आधारेण अल्पसंख्याकानां सर्वविद्युत्वाहनानां प्रारम्भं कृत्वा -विक्री मॉडल।

टोयोटा इत्यनेन पूर्वं २०३० तमे वर्षे नूतनबैटरीप्रौद्योगिक्याः, विद्युत्वाहनमञ्चानां च विकासे ३५ अरब डॉलरं निवेशयितुं योजना घोषिता अस्ति ।

मे-मासे टोयोटा-कम्पनी लघु-आन्तरिक-दहन-इञ्जिनस्य आद्यरूपं प्रदर्शितवती यत् भविष्ये जैव-इन्धनस्य अथवा न्यून-कार्बन-सिंथेटिक-गैसोलीनस्य उपयोगं कर्तुं शक्नोति, संकर-शक्ति-वाहनेन सह कार्यं कर्तुं च शक्नोति इति

परन्तु इञ्जिनस्य आकारस्य न्यूनीकरणस्य मुख्यं उद्देश्यं टोयोटा इत्यनेन संकरवाहनानां विकासः भिन्नरूपेण कर्तुं शक्यते इति टोयोटा इत्यस्य उत्पादनियोजनेन परिचितः स्रोतः अवदत्। टोयोटा इत्यस्य योजना अस्ति यत् लघुतरं इञ्जिनं योजयित्वा नूतनविद्युत्वाहनमञ्चात् आरभ्य अधिककुशलसंकरविकल्पान् विकसितुं शक्नोति।

स्रोतः प्रकाशितवान् यत् नूतनमञ्चस्य नूतनस्य इञ्जिनस्य च आधारेण प्रथमं संकरं मॉडलं कोरोला प्लग-इन् संकरं भवितुम् अर्हति, यत् चीनदेशे २०२६ तमे वर्षे, अमेरिकादेशे च २०२७ तमे वर्षे प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति

मोक्षबिन्दुः

टोयोटा-कम्पन्योः संकरवाहनव्यापारः वर्षेषु समृद्धः अभवत्, यत् व्ययस्य न्यूनीकरणे, पेट्रोल-विद्युत्-संकर-प्रणालीनां कार्यक्षमतायाः कार्यक्षमतायाः च सुधारस्य च निरन्तरनिवेशस्य परिणामेण अभवत्

संकरशक्तेः विकल्पः अधिकांशस्य टोयोटा-माडलस्य कृते दत्तः अस्ति, यतः अद्यतन-संकर-प्रौद्योगिकी सामान्यतया वाहनस्य खुदरा-मूल्ये $२,००० तः न्यूनं योजयति

तदतिरिक्तं यद्यपि प्रारम्भिकाः संकराः मन्दतराः आसन् तथापि अद्यतनमाडलाः प्रायः केवलं पेट्रोलयुक्तानां समकक्षेभ्यः अधिकशक्तिशालिनः भवन्ति ।

एतानि उन्नतयः वर्षाणां यावत् उपभोक्तृणां संकरवाहनानां विषये द्वौ बृहत्तमौ चिन्तौ निवारयन्ति। एताः चिन्ताः दीर्घकालं यावत् संकर-वाहनानि वाहन-विपण्यस्य एकं विशिष्टं खण्डं कृतवन्तः, यत् २०१९ तमवर्षपर्यन्तं अमेरिकी-विक्रयस्य ३% तः न्यूनं भवति । इदानीं एतत् ११.३% अस्ति, अद्यापि तीव्रगत्या वर्धमानम् इति कारसेवाविशेषज्ञः कॉक्स आटोमोटिव् इत्यस्य कथनम् अस्ति ।

संकर-वाहनेषु टोयोटा-संस्थायाः वर्चस्वस्य कारणेन एषा वृद्धिः अधिका अभवत्, यत् एकं टिप्पिंग्-बिन्दुं प्राप्तवान् यत् अधुना कार्यकारी-जनाः संकर-माडलस्य पूर्ण-परिधिं विचारयन्ति २०१८ तमे वर्षे टोयोटा-विक्रयस्य केवलं ९% भागः संकरवाहनानां भागः आसीत्, परन्तु अस्मिन् वर्षे जूनमासपर्यन्तं एषः अनुपातः ३७% यावत् वर्धितः आसीत् ।

संकरवाहनविक्रये उदयः अपि अस्मिन् वर्षे कम्पनीयाः लाभं, स्टॉकमूल्यं च अभिलेखात्मकं उच्चतमं स्तरं प्राप्तुं प्रमुखं कारकं जातम्।

क्रिस्ट् इत्यनेन उक्तं यत् टोयोटा इत्यस्य अपेक्षा अस्ति यत् संकरवाहनानां विक्रयः निरन्तरं त्वरितः भविष्यति। "आगामिवर्षे अस्माकं कुलविक्रये संकरवाहनानां अनुपातः निश्चितरूपेण ५०% अधिकः भविष्यति" इति सः अवदत् ।

टोयोटा इत्यनेन उक्तं यत् अस्मिन् वर्षे जूनमासस्य ३० दिनाङ्कपर्यन्तं अमेरिकादेशे तस्य संकरवाहनविक्रयः वर्षे वर्षे ६६% वर्धितः, ४३८,८४५ यूनिट् यावत् अभवत्, शुद्धविद्युत्वाहनानां विक्रयः केवलं १५,१०७ यूनिट् अभवत्

अटलाण्टा-नगरस्य कोक्स-आटोमोटिव्-संस्थायाः अनुमानं यत् शुद्धविद्युत्वाहनानां माङ्गवृद्धिः आगामिषु कतिपयेषु वर्षेषु मध्यमरूपेण एव भवितुं शक्नोति ।

"विद्युत्वाहनानां वृद्धिः निरन्तरं भविष्यति, परन्तु विगतवर्षेषु इव दरेन न" इति कॉक्सस्य वरिष्ठविश्लेषिका स्टेफनी वाल्डेज् स्ट्रीटी अवदत् ।

"एतस्मिन् समये पारम्परिकाः गैसोलीन-विद्युत्-संकराः प्लग-इन्-संकराः च ईवी-विपण्यभागं क्षीणं कुर्वन्ति यतः ते उपभोक्तृभ्यः अधिकं स्वीकार्याः परिचिताः च भवन्ति तथा च रेन्ज-चिन्ता न भवति।

समयं लभते

अमेरिकी उत्सर्जनविनियमानाम् लाभं ग्रहीतुं टोयोटा अधिकानि प्लग-इन् संकरवाहनानि प्रवर्तयितुं योजनां करोति येन तेभ्यः प्रदूषणस्य न्यूनीकरणस्य अधिकं श्रेयः प्राप्यते । इदानीं एतत् सम्भवति यतोहि टोयोटा इत्यनेन उत्तरकैरोलिनादेशे बैटरीकारखानम् उद्घाटितम् यत्र २०३० तमवर्षपर्यन्तं १४ उत्पादनपङ्क्तयः भविष्यन्ति तथा च प्रतिवर्षं ३० गीगावाट् घण्टाः (GWh) बैटरी उत्पादनं कर्तुं समर्थाः भविष्यन्ति

एतावता अधिकव्ययस्य कारणेन प्लग-इन् संकरस्य विक्रयः पारम्परिकसंकरस्य अपेक्षया दूरं न्यूनः अभवत् । टोयोटा इत्यस्य वर्तमानस्य प्लग-इन्-संकर-माडलस्य सामान्यतया पेट्रोल-समकक्षेभ्यः $५,००० अथवा $६,००० अधिकं महत् भवति ।

टोयोटा-प्रबन्धकः कात्सुहिको हिरोसे वैश्विक-शक्ति-नियोजनस्य उत्तरदायी आसीत् । सः अवदत् यत् मुख्यधारायां संकरवाहनानि टोयोटा इत्यस्मै विद्युत्वाहनानां अन्येषां च अग्रिमपीढीप्रौद्योगिकीनां विकासाय बहुमूल्यं समयं दास्यन्ति।

अधुना जापानदेशस्य क्युशुविश्वविद्यालये आगन्तुकप्रोफेसरः ऊर्जापरामर्शदाता च कत्सुहिको हिरोसे इत्यस्य अनुमानं यत् नूतनानां अमेरिकीविनियमानाम् आधारेण मूलतः २०३० तमे वर्षे टोयोटा इत्यनेन प्रायः सर्वेषां मॉडलानां संकरेषु परिवर्तनं करणीयम्, तथैव नियामकदण्डस्य परिहाराय प्लग-इन् संकरस्य अनुपातः वर्धितः भविष्यति अन्ये वा व्ययः ।

हिरोस् अवदत् यत्, "हाइब्रिड्-वाहनानि टोयोटा-इत्येतत् अधिकं समयं क्रीणन्ति, विद्युत्-वाहन-प्रक्षेपणस्य गति-मात्रायाः च दृष्ट्या टोयोटा-इत्यस्य अधिकं लचीलतां च दास्यन्ति । "ते विद्युत्कारस्य उत्पादनार्थं बाध्यतां न अनुभविष्यन्ति।"