समाचारं

अमेरिकीसैन्यरॉकेटप्रक्षेपणानां कृते प्राधान्ययुक्तः ठेकेदारः मस्केन मर्दितः, प्रमुखानां अभियंतानां प्रायः अर्धभागः राजीनामा दत्तवान्

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १६ दिनाङ्के समाचारानुसारं लॉकहीड् मार्टिन् तथा...boeing company इति कम्पनीसंयुक्तरूपेण स्थापितःरॉकेट प्रक्षेपणअन्तरिक्षप्रक्षेपणक्षेत्रे संयुक्तोद्यमः चिरकालात् महत्त्वपूर्णस्थानं धारयति । परन्तु यथा यथा समयः गच्छति तथा तथा यूएलए अधिकाधिकं आव्हानानां सामनां कुर्वन् अस्ति, यत्र लाभप्रदतायाः न्यूनता, कुञ्जी च अस्तिअभियंतातथा स्पेसएक्स इत्यादिभिः प्रतियोगिभिः विपण्यभागस्य क्रमिकक्षयः।

अनुवादस्य पूर्णः पाठः निम्नलिखितम् अस्ति ।

दशकाधिकं यावत् संयुक्तप्रक्षेपणसङ्घस्य (ULA) अमेरिकीसैन्यरॉकेटप्रक्षेपणविपण्ये एकाधिकारः दीर्घकालं यावत् अस्ति । यदा कदापि रक्षाविभागेन अन्तरिक्षे उपग्रहान् प्रक्षेपणस्य आवश्यकता भवति तदा बोइङ्ग्-लॉक्हीड् मार्टिन्-योः मध्ये एतत् संयुक्तं उद्यमं एकमात्रं विकल्पं भवति ।

तथापि अन्तिमेषु वर्षेषु एलोन्...कस्तूरीएलोन् मस्कस्य स्वामित्वेन स्थापितेन स्पेसएक्स् इत्यनेन स्वस्य सशक्तनिधिभिः अभिनवक्षमताभिः च यूएलए इत्यस्मात् रक्षाविभागस्य अनुबन्धभागस्य ४०% भागं सफलतया जप्तम् अस्ति तस्मिन् एव काले अमेजन संस्थापकस्य जेफ् बेजोस् इत्यस्य स्वामित्वं विद्यमानः ब्लू ओरिजिनः अपि सज्जः अस्ति, यत् एकवारं स्वस्य न्यू ग्लेन् रॉकेटस्य प्रमाणीकरणं जातं चेत् अधिकं विपण्यभागं ग्रहीतुं अपेक्षा अस्ति इति।

ग्राहकप्रक्षेपणयोजनानां विलम्बेन प्रभावितानां विषये परिचितानाम् अनुसारं यूएलए-संस्थायाः वित्तीयस्थितिः तीव्रचुनौत्यस्य सामनां करोति, बजटं प्रायः क्षीणं जातम्, राजस्वं च अपेक्षितं लक्ष्यं न प्राप्तवान् दुविधायाः कारणात् बोइङ्ग्-कम्पनी...लॉकहीड् मार्टिन्संयुक्त उद्यमस्य विक्रयणं विचारयन्तु। अद्यापि यूएलए-प्रवक्ता अस्मिन् वर्षे कम्पनी लाभप्रदः अस्ति किन्तु राजस्वस्य लक्ष्यं पूरयितुं असफलः इति बोधयति स्म ।

एतेषां विषयेषु रक्षाविभागस्य नवीनतमं मिशनं प्रारम्भं कर्तुं सज्जतायां यूएलए-संस्थायाः प्रगतिः महत्त्वपूर्णतया प्रभाविता अस्ति, येन सः अपेक्षाभ्यः पृष्ठतः पतितः अस्ति विषये परिचितानाम् अनुसारं गुणवत्तायाः विषयेषु यूएलए-संस्थायाः जनशक्तिनिवेशं वर्धयितुं व्यवस्थितम् आसीत्, ३० जुलै-मासस्य प्रक्षेपण-तिथितः पूर्वं मरम्मतकार्यं सम्पन्नं कर्तुं ८०० किलोमीटर्-दूरे स्थितस्य केप-कानावेराल्-नगरात् तत्कालं अस्थायी-दलानां प्रेषणं कृतम् एतेषां जनानां दिवारात्रौ परिश्रमेण अन्ततः समये एव मरम्मतं कृत्वा शततमं प्रक्षेपणमिशनं सम्पन्नं कर्तुं साहाय्यं कृतवन्तः ।

ज्ञातव्यं यत् यूएलए-संस्थायाः अप्रत्याशितमरम्मतार्थं राज्यात् बहिः कर्मचारिणः संयोजिताः इति प्रथमवारं न। नूतनानां रॉकेटानां विकासप्रक्रियायां काले काले एतादृशाः परिस्थितयः भवन्ति । कम्पनीदस्तावेजे दर्शयति यत् वल्कन-रॉकेटस्य प्रथमप्रक्षेपणात् पूर्वं 'महत्त्वपूर्ण' उत्पादनविषयेषु निबद्धुं अलाबामा-राज्यस्य डेकाटर-नगरस्य श्रमिकाः फ्लोरिडा-देशं प्रेषिताः आसन् विषये परिचिताः जनाः बोधयन्ति स्म यत् एतादृशानां मरम्मतानाम् कठिनता फ्लोरिडा-देशस्य प्रक्षेपण-सञ्चालन-इञ्जिनीयरानाम् उपरि प्रचण्डं दबावं जनयति ।

यूएलए-प्रवक्ता दर्शितवान् यत् अनुभविनां वरिष्ठानां च कर्मचारिणां स्थानान्तरेषु कार्यं कर्तुं प्रेषणं सामान्यं भवति, यथा वल्कन-रॉकेट-परियोजने लीक-एक्ट्यूएटर-प्रतिस्थापनार्थं तकनीकिनां प्रेषणं परन्तु आगामिवर्षे अभिलेखप्रक्षेपणयोजनायाः सामनां कुर्वन् यूएलए प्रमुखप्रतिभानां हानिः गम्भीरचुनौत्यस्य सामनां कुर्वन् अस्ति, विशेषतः ब्लू ओरिजिन, स्पेसएक्स इत्यादीनां शक्तिशालिनां प्रतिद्वन्द्वीनां शिकारः।

विषये परिचितानाम् अनुसारम् अस्मिन् वर्षे यूएलए-संस्थायाः फ्लोरिडा-प्रक्षेपणस्थले प्रक्षेपण-सञ्चालन-इञ्जिनीयरानाम् आर्धं प्रायः राजीनामा दत्ता अस्ति प्रतिभायाः अभावेन भविष्यस्य मिशनस्य सज्जता प्रभाविता अस्ति ।

अमेरिकीसैन्यस्य प्राधान्ययुक्तस्य रॉकेटप्रक्षेपणप्रदातृत्वेन स्वस्थानं निर्वाहयितुम् संघर्षं कुर्वन् यूएलए-संस्थायाः दुःखानि निःसंदेहं वर्धितवन्तः अमेरिकीसर्वकारेण यूएलए-प्रगतेः विषये असन्तुष्टिः प्रकटिता, विलम्बस्य कारणेन दण्डः अपि कृतः । यूएलए-संस्थायाः कार्यप्रदर्शनं रक्षामन्त्रालयस्य राष्ट्रियसुरक्षाहितैः सह प्रत्यक्षतया सम्बद्धं भवति यदि सः आव्हानानां प्रभावीरूपेण प्रतिक्रियां दातुं न शक्नोति तर्हि तस्य स्थितिः न सुरक्षिता भवितुम् अर्हति ।

यूएलए-सङ्घस्य मुख्यकार्यकारी टोरी ब्रूनो इत्यनेन स्वीकृतं यत् अद्यापि अग्रे आव्हानानि सन्ति। सः अवदत् यत् - "एतादृशं आव्हानं आन्तरिकप्रेरणा (अथवा दबावः) इति गणयितुं शक्यते यत् उत्कृष्टतां साधयितुं दलस्य भावनां प्रेरयितुं शक्नोति manpower Down, इदं गहनं प्रक्षेपणतालं अपि समर्थयितुं शक्नोति।"

यूएलए इत्यनेन स्वस्य कार्यबलस्य विशिष्टं स्वरूपं प्रकटयितुं अनागतम्, परन्तु तस्य प्रक्षेपणमूले प्रायः ६०० कर्मचारीः सन्ति तथा च कुलम् २७०० तः अधिकाः कर्मचारीः सन्ति, येषु १,२०० रॉकेटवैज्ञानिकाः १०० नूतनाः प्रक्षेपणसमर्थनकर्मचारिणः च सन्ति इति प्रकटितम्

ब्रूनो इत्यनेन प्रकटितं यत् यूएलए आगामिवर्षे २० प्रक्षेपणानि कर्तुं लक्ष्यं धारयति। एतस्याः महत्त्वाकांक्षिणः योजनायाः समर्थनार्थं कम्पनी समर्पितानां गोदामानां माध्यमेन रॉकेट्-घटकानाम् भण्डारं कुर्वती अस्ति । सः व्याख्यातवान् यत् - "फ्लोरिडा-देशे एकस्मिन् गोदामे ३० तः अधिकाः ठोस-रॉकेट-मोटराः स्तम्भिताः सन्ति । तेषां टीएनटी-समतुल्यः विशालः अपूर्वः च अस्ति, परन्तु अस्माकं कठोरसुरक्षा-उपायाः सन्ति येन किमपि भ्रष्टं न भवति इति सुनिश्चितं भवति

वित्तीयदबावस्य सम्मुखे ब्रूनो इत्यनेन सूचितं यत् नकदप्रवाहं निर्वाहयितुम् यूएलए-संस्थायाः प्रक्षेपणक्रियाकलापानाम् उच्चावृत्तिः स्थापयितुं आवश्यकता वर्तते । ब्रूनो इत्यनेन उक्तं यत् अरबपतिभिः समर्थितानां प्रतिद्वन्द्वीनां विपरीतम् यूएलए बहिः निवेशकानां नगदप्रवेशस्य उपरि न अवलम्बते।

अन्तरिक्ष-एकके निवेशार्थं बोइङ्ग्-संस्थायाः उत्साहः तस्य मूल-जेट्-व्यापारे सुरक्षा-चुनौत्यैः प्रभावितः अस्ति, यदा तु लॉकहीड्-मार्टिन्-संस्थायाः यूएलए-भागीदारीतः आयः अपि वर्षे वर्षे न्यूनः अभवत् तथापि संयुक्तवक्तव्ये द्वयोः कम्पनयोः रॉकेट-संशोधनविकासयोः नूतनसुविधासु च निवेशं कर्तुं प्रतिबद्धतां पुनः उक्तवती, व्यावसायिक-तकनीकी-व्यापारिक-ज्ञान-समर्थनं च प्रदास्यति इति च उक्तम् |.

विषये परिचिताः जनाः अवदन् यत् यूएलए-कर्मचारिणः विशेषतः अभियंताः प्रतियोगिभिः प्रदत्तेन उच्चवेतनेन, बेजोस्-मस्क-योः महत्त्वाकांक्षी-अन्तरिक्ष-दृष्टिः, अमेजनस्य उपग्रह-अन्तर्जाल-परियोजना च आकृष्टाः भवन्ति यद्यपि ब्रूनोः सटीकं कारोबार-दरं न प्रकटितवान् तथापि सः यूएलए-संस्थायाः कर्मचारी-कारोबार-दरः एक-अङ्केषु एव तिष्ठति इति बोधितवान्, यत् "उद्योगस्य औसतात् महत्त्वपूर्णतया न्यूनम्" अस्ति

गतसप्ताहे मस्कस्य सामाजिकमाध्यममञ्चे स्पेसएक्स्-यूएलए-योः मध्ये स्पर्धा अधिका अभवत् । तस्मिन् समये ब्रूनो इत्यनेन स्पेसएक्स् इत्यस्य नूतनस्य रैप्टर् वी ३ इञ्जिनस्य प्रचारचित्रेषु प्रत्यक्षतया प्रश्नः कृतः, तस्य उपरि आरोपः कृतः यत् सः "आंशिकरूपेण संयोजितं" इञ्जिनं "अतिशयोक्तं" डिजाइनं च विमोचयति

SpaceX COO Gwynne Shotwell शीघ्रमेव प्रतिप्रहारं कृतवान्, परीक्षणस्थाने ज्वालाः ज्वलन्तं Raptor इञ्जिनस्य फोटो साझां कृत्वा हास्यपूर्वकं प्रतिक्रियाम् अददात् यत् "'आंशिकरूपेण संयोजितस्य' इञ्जिनस्य कृते एतत्... प्रदर्शनं अत्यन्तं उत्कृष्टं जातम् अस्ति।”.

प्रतिभानियुक्तेः दृष्ट्या ब्लू ओरिजिन्, स्पेसएक्स् इत्येतयोः द्वयोः अपि प्रबलं गतिः दर्शिता, प्रत्येकं विभिन्नेषु व्यापारविभागेषु दर्जनशः अभियांत्रिकीकार्यस्य रिक्तस्थानानि सन्ति तुलनात्मकरूपेण यूएलए-संस्थायाः केवलं १२ मुक्तस्थानानि सन्ति, येषु चत्वारि प्रक्षेपणसञ्चालन-इञ्जिनीयरिङ्ग-विषये केन्द्रितानि सन्ति ।

यूएलए-संस्थायाः पूर्वमुख्यवैज्ञानिकः जॉर्ज सोवर्सः अवदत् यत् "कम्पनीयाः कतिपयानि बाधानि स्पेसएक्स्-संस्थायाः प्रतिस्पर्धात्मकचुनौत्यं पूरयितुं तस्याः क्षमतां क्षीणं कुर्वन्ति । अस्य स्वामित्वप्रतिरूपस्य स्पष्टतया दोषाः सन्ति

आव्हानानां अभावेऽपि यूएलए-संस्थायाः महत्त्वपूर्णः लाभः अस्ति - तस्य पारम्परिकः रॉकेट्-मिशन-सफलतायाः दरः १००% अस्ति । तस्य तुलने स्पेसएक्स् इत्यस्य फाल्कन् श्रृङ्खलायाः रॉकेट् प्रायः ४०० वारं प्रक्षेपणं कृतवन्तः, गतमासे च उच्चस्तरीयविफलतां प्राप्तवन्तः । ब्लू ओरिजिनस्य विषये तु अद्यापि कक्षीयप्रक्षेपणमिशनं न कृतम् ।

ब्रूनो इत्यनेन दावितं यत् अस्मिन् वर्षे यूएलए इत्यनेन ऐतिहासिकं सफलतां प्राप्ता, एट्लास् ५ रॉकेटस्य १००तमं उड्डयनम् अस्य प्रतिष्ठितस्य अमेरिकन-रॉकेटस्य "उष्णं, प्रत्यक्षं, सफलं च" विदाईरूपेण कार्यं कृतवान्

सम्प्रति ब्रूनो इत्यस्य ध्यानं एतत् सुनिश्चितं कर्तुं वर्तते यत् वल्कन-रॉकेटः रक्षाविभागात् औपचारिकप्रमाणपत्रं प्राप्नोति, यूएलए-संस्थायाः च सितम्बरमासस्य प्रक्षेपणस्य लक्ष्यं निर्धारितम् अस्ति एकदा मिशनं सफलं प्रमाणितं च जातं चेत्, कम्पनी रक्षाविभागात् बहुकोटिरूप्यकाणां "चरण 3" अनुबन्धं जितुम् अपेक्षितम् अस्ति।

भविष्यस्य योजनानां विषये वदन् ब्रूनो इत्यनेन उक्तं यत् सः उत्पादनयोजनां निरन्तरं प्रवर्तयति, यस्य उद्देश्यं वर्षस्य अन्ते यावत् २०२५ तमे वर्षे निर्धारितस्य सर्वेषां यूएलए एट्लास् रॉकेटानां निर्माणं सम्पन्नं कर्तुं वर्तते।

ब्रूनो इत्यनेन अपि उक्तं यत्, "मम समीपे सर्वाणि आवश्यकानि साधनानि सुविधाश्च सन्ति। मम कृते रॉकेटः सज्जः अस्ति वा इति महत्त्वपूर्णं नास्ति। यावत् पेलोड् स्थाने अस्ति तावत् अहं तत्क्षणमेव प्रक्षेपणमिशनं कर्तुं शक्नोमि (Xiao Xiao)।