2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गतवर्षात् आरभ्य वाहन-उद्योगे मूल्ययुद्धेन सम्पूर्णे विपण्यां उष्णचर्चा आरब्धा तथापि अस्मिन् वर्षे द्वितीयत्रिमासे आरभ्य अनेके दिग्गजाः मूल्ययुद्धात् एव निवृत्ताः भवितुम् आरब्धाः सन्ति। संयुक्त उद्यमस्य ब्राण्ड् अपि अद्यैव संकोचम् आरब्धवन्तः प्रतीक्ष्यताम्, किं कारमूल्ययुद्धम् अन्ततः समाप्तं भवति?
1. संयुक्त उद्यमस्य ब्राण्ड् जीवितुं शक्नोति वा ?
चीन न्यूज वीकली इत्यस्य प्रतिवेदनानुसारं गतवर्षात् आरभ्य यत् मूल्ययुद्धं प्रचलति तस्य अन्तः अद्यापि न दृश्यते यतः अधिकांशब्राण्ड् मूल्येषु कटौतीं कर्तुं चयनं कृत्वा मूल्ययुद्धं अनन्तं आन्तरिकघर्षणे परिणतम् इव दृश्यते।
अधुना एव बीएमडब्ल्यू, मर्सिडीज-बेन्ज्, ऑडी इत्येतयोः टर्मिनल्-छूटाः सर्वाणि भिन्न-भिन्न-अङ्केषु संकुचितानि सन्ति, तेषां कृते भिन्न-भिन्नरूपेण घोषितं यत् ते "मात्रा सुनिश्चित्य मूल्यानि न्यूनीकर्तुं" स्थगयिष्यन्ति, तस्य स्थाने "मूल्यानि सुनिश्चित्य परिमाणं न्यूनीकरिष्यन्ति" इति तदनन्तरं फोक्सवैगन, टोयोटा, होण्डा, वोल्वो, कैडिलैक् इत्यादयः बहवः ब्राण्ड्-संस्थाः अपि क्रमशः स्वस्य टर्मिनल्-नीतिषु समायोजनं कृतवन्तः, छूटस्य तीव्रताम् अपि न्यूनीकृतवन्तः
"वर्तमानमूल्यप्रतिस्पर्धा मुख्यतया मूलमूल्यानां निम्नसीमायाः प्रत्यक्षतया भङ्गस्य विषये अस्ति, न तु मूल्यानि न्यूनीकृत्य अधिकानि उत्पादनानि योजयितुं मॉडलः अल्पकालीनविक्रयस्य प्रचारार्थं मूल्ययुद्धानि स्पष्टं न भवति, विशेषतः मूल्यस्य दृष्ट्या अस्थिरस्थितौ उपभोक्तृणां प्रतीक्षा-दर्शन-भावः विशेषतया प्रबलः भवति
अधुना मुख्यधारायां संयुक्तोद्यमब्राण्ड्-संस्थाः टर्मिनल्-मूल्यानां समायोजनाय भिन्नानि कार्याणि कृतवन्तः, यत् उद्योगेन मूल्ययुद्धात् सामूहिकरूपेण निवृत्तिः भविष्यति इति संकेतरूपेण गण्यते अन्ततः एकवर्षात् अधिकस्य मूल्ययुद्धस्य अनन्तरं अधिकांशः ब्राण्ड् "मूल्येन मात्रायाः आदानप्रदानं" इति अपेक्षां न पूरितवान् तस्य स्थाने तेषां "आयतनं मूल्यं च नष्टम्" अभवत् तथा निर्मातृभिः सह नित्यं विग्रहाः।
"मूल्ययुद्धं अस्थायित्वं वर्तते, कम्पनीभिः अद्यापि उत्तमब्राण्ड्-निर्माणं कर्तव्यम् अस्ति। अस्माभिः यत् चिन्तनीयं तत् अस्ति यत् उपयोक्तृभ्यः अस्माकं प्रतिज्ञाः कथं पूर्णाः भवेयुः।" recent interview that in order to increase market prices, this इदं उपयोक्तृभ्यः गैरजिम्मेदारम् अस्ति। इन्वोल्यूशनयुगे सर्वाधिकं महत्त्वपूर्णं वस्तु ब्राण्डस्य कृते खातस्य निर्माणं, ब्राण्ड्-मान्यतां ग्राहक-आधारं च निर्मातुं, उपयोक्तृभ्यः ब्राण्ड्-सेवाः निरन्तरं प्रदातुं च
यद्यपि संयुक्त उद्यमस्य ब्राण्ड्-संस्थाः सम्प्रति ४०% मार्केट्-शेयर-लालरेखां प्राप्तुं बाध्यन्ते तथापि BYD-अध्यक्षः वाङ्ग-चुआन्फुः गतवर्षस्य अगस्त-मासे एकस्मिन् कार्यक्रमे अवदत् यत् चीनस्य स्वतन्त्र-ब्राण्ड्-विपण्य-भागः २०२५ तमे वर्षे ७०% यावत् वर्धते इति अपेक्षा अस्ति
2. कारमूल्ययुद्धं आधिकारिकतया समाप्तम् अस्ति वा ?
वर्तमान संयुक्त उद्यमकारब्राण्ड् मूल्ययुद्धात् निवृत्तानां सम्मुखे अस्माभिः एतत् विषयं कथं द्रष्टव्यम्?
प्रथमं, अन्तिमेषु वर्षेषु चीनदेशस्य वाहनविपण्ये अपूर्वं मूल्ययुद्धं जातम्, यस्य नेतृत्वं टेस्ला-संस्थायाः कृतम् । स्वस्य सशक्तब्राण्ड् प्रभावस्य प्रौद्योगिकीलाभानां च उपरि अवलम्ब्य टेस्ला चीनीयविपण्ये आक्रामकमूल्यनिर्धारणरणनीतिं स्वीकृत्य स्वस्य विपण्यभागस्य तीव्रगत्या विस्तारं कृतवान् एतेन अन्येभ्यः वाहननिर्मातृभ्यः स्पर्धायां सम्मिलितुं, विपण्यभागं निर्वाहयितुम् मूल्येषु कटौतीं कर्तुं बाध्यता अभवत् । परन्तु अधिकांशः कार-ब्राण्ड् विशेषतः संयुक्त-उद्यम-ब्राण्ड्-संस्थाः वस्तुतः अस्य मूल्ययुद्धस्य निष्क्रियरूपेण प्रतिक्रियां ददति । टेस्ला इत्यस्य सफलता उच्चलाभमार्जिनं निर्वाहयन् तुल्यकालिकरूपेण न्यूनव्ययेन प्रतिस्पर्धात्मकानि उत्पादनानि उत्पादयितुं क्षमता अस्ति । पारम्परिकवाहननिर्मातृणां कृते एतत् प्रतिरूपं प्रतिकृतिं कर्तुं कठिनं भवति, विशेषतः व्ययनियन्त्रणस्य दृष्ट्या । अतः बहवः संयुक्तोद्यम-ब्राण्ड्-संस्थाः एकस्मिन् दुविधायां भवन्ति यत् यदि ते मूल्य-कटाहस्य अनुसरणं न कुर्वन्ति तर्हि तेषां विपण्य-भागः नष्टः भवितुम् अर्हति परन्तु यदि ते मूल्येषु कटौतीं कुर्वन्ति तर्हि ते पूर्वमेव कृशं लाभ-मार्जिनं निपीडयिष्यन्ति
द्वितीयं, वर्तमानमूल्ययुद्धं न केवलं वाहननिर्मातृणां लाभप्रदतां प्रभावितं करोति, अपितु उपभोक्तृणां कारक्रयणमानसिकतां अपि परिवर्तयति। चीनसदृशे अद्वितीयविपण्यवातावरणे उपभोक्तारः "क्रयणं कृत्वा अधः न क्रयणं" इति मनोवैज्ञानिकनियमस्य अनुसरणं कुर्वन्ति । अस्य अर्थः अस्ति यत् यदा कस्यचित् वस्तुनः मूल्यं वर्धते तदा जनाः मूल्यवृद्धेः जोखिमं परिहरितुं यथाशीघ्रं क्रयणं कुर्वन्ति यदा मूल्यं पतति तदा ते न्यूनमूल्यानां आशां कुर्वन्तः प्रतीक्षन्ते पश्यन्ति च एषा मानसिकता विशेषतया वाहनविपण्ये स्पष्टा अस्ति । यद्यपि मूल्यकटनं उपभोगस्य उत्तेजनार्थं सहायकं प्रतीयते तथापि तत् वस्तुतः उपभोक्तृभ्यः क्रयनिर्णयेषु विलम्बं कृत्वा उत्तमप्रस्तावस्य प्रतीक्षां जनयितुं शक्नोति फलतः अल्पकालीनरूपेण विक्रयः वर्धते अपि दीर्घकालीनरूपेण समग्रविपण्यमागधा दुर्बलतां जनयितुं शक्नोति ।
तृतीयम्, वाहनविपण्यस्य विखण्डनस्य अन्तर्गतं संयुक्तोद्यमब्राण्डानां जीवनस्थानं निरन्तरं संपीडितं भवति । एकतः स्वतन्त्रब्राण्ड्-संस्थाः प्रौद्योगिकी-अनुसन्धान-विकासयोः, उत्पाद-गुणवत्ता-विपणन-आदिषु पक्षेषु महत्त्वपूर्णं सुधारं कृतवन्तः, क्रमेण उपभोक्तृणां मान्यतां च प्राप्तवन्तः अपरपक्षे नूतनानां ऊर्जावाहनानां लोकप्रियतायाः, उपभोक्तृणां बुद्धिमत्ता-संपर्कस्य च वर्धमानमागधायाः कारणात् एतेषु क्षेत्रेषु संयुक्त-उद्यम-ब्राण्ड्-इत्यस्य लाभाः क्रमेण दुर्बलाः अभवन् मूल्ययुद्धेन संयुक्तोद्यमब्राण्ड्-समूहानां कृते निःसंदेहं स्थितिः दुर्गता भविष्यति । तेषां न केवलं स्वस्य ब्राण्ड्-भ्यः घोर-प्रतिस्पर्धायाः सामना कर्तव्यः भवति, अपितु टेस्ला-सदृशानां नूतनानां ऊर्जा-वाहन-कम्पनीनां मूल्य-प्रभावानाम् अपि सामना कर्तव्यः भवति । अस्मिन् द्वयदबावस्य अधीनं संयुक्तोद्यमब्राण्ड्-विक्रय-मात्रायां, विपण्य-भागः च अधोगति-प्रवृत्तिः दर्शिता अस्ति । यद्यपि केचन संयुक्तोद्यमब्राण्ड् मूल्येषु कटौतीं कृत्वा प्रतिस्पर्धां निर्वाहयितुं प्रयतन्ते तथापि एषः उपायः प्रायः अस्थायीरूपेण एव दबावं निवारयितुं शक्नोति, मौलिकरूपेण समस्यायाः समाधानं कर्तुं न शक्नोति
चतुर्थं, वर्धमानं तीव्रं विपण्यस्थितेः सम्मुखे संयुक्तोद्यमकारकम्पनीभिः स्वस्य स्थितिनिर्धारणस्य विकासस्य च रणनीतयः पुनः परीक्षितव्या। मूल्ययुद्धात् निर्गमनस्य अर्थः स्पर्धां त्यक्तुं न भवति, अपितु नूतनानां विभेदितप्रतिस्पर्धात्मकलाभानां अन्वेषणस्य आवश्यकता वर्तते । अत्यन्तं महत्त्वपूर्णः बिन्दुः उत्पादस्य शक्तिं सुदृढं कर्तुं भवति, यत्र प्रौद्योगिकी नवीनता, डिजाइनसौन्दर्यशास्त्रं, गुणवत्ता आश्वासनं इत्यादयः सन्ति ।
अन्ततः विपण्यं तेषां उत्पादानाम् अनुकूलं भविष्यति ये वास्तविकं मूल्यं प्रदास्यन्ति। अस्य अर्थः अस्ति यत् संयुक्तोद्यमब्राण्ड्-समूहानां कृते अनुसन्धानविकासयोः निवेशं वर्धयितुं, उपभोक्तृणां आवश्यकतानां पूर्तये नूतनानि प्रौद्योगिकीनि नूतनानि कार्याणि च विकसितुं, उत्पादानाम् समग्रप्रदर्शने निरन्तरं सुधारं कर्तुं च आवश्यकता वर्तते यथा, बुद्धिमान् विन्यासस्य सुदृढीकरणं, क्रूजिंग-परिधि-सुधारः, वाहनचालन-अनुभवस्य अनुकूलनं इत्यादीनि सर्वाणि वर्तमान-विपण्ये उपभोक्तृणां केन्द्रबिन्दुः सन्ति
तदतिरिक्तं ब्राण्ड्-समूहानां ब्राण्ड्-प्रतिबिम्बं सेवा-अनुभवं च आकारयितुं, उच्चगुणवत्तायुक्तानां सेवानां, उत्तम-प्रतिष्ठायाः च माध्यमेन उपभोक्तृणां विश्वासं समर्थनं च जितुम् अपि आवश्यकता वर्तते नवीन ऊर्जावाहनानां क्षेत्रे संयुक्तोद्यमब्राण्ड् अन्यैः उद्योगैः सह सहकार्यस्य अवसरान् अपि अन्वेष्टुं शक्नुवन्ति, यथा चार्जिंग आधारभूतसंरचनानिर्माणं, बुद्धिमान् संजालप्रौद्योगिकी इत्यादीनां, तेषां प्रतिस्पर्धां वर्धयितुं