समाचारं

अमेरिकीमाध्यमाः : फॉक्सकॉन् हेनान्-नगरे विद्युत्वाहनानां OEM-करणस्य योजनां करोति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १६ दिनाङ्के समाचारः प्राप्तः न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​जालपुटे अगस्तमासस्य १४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ताइवान-देशस्य इलेक्ट्रॉनिक्स-विशालकायस्य फॉक्सकॉन्-इत्यस्य मूलव्यापारः मध्यचीनदेशस्य हेनान्-प्रान्तस्य राजधानी-झेङ्गझौ-नगरे स्थितः अस्ति अत्र आपूर्तिकर्तानां, सम्बद्धानां आधारभूतसंरचनानां, कारखानानां च जालम् अस्ति, तथैव कदाचित् २५०,००० यावत् फॉक्सकॉन्-कर्मचारिणः सन्ति, येन एप्पल्-कम्पनी विश्वे विक्रयति अधिकांशं iPhones भवति

अधुना फॉक्सकॉन् विद्युत्वाहनानां उत्पादनार्थम् इत्यादीनां कृते झेङ्गझौ-नगरे ७०० एकर् (२८३ हेक्टेर्) क्षेत्रे नूतनं उद्यानं निर्मातुं योजनां कुर्वन् अस्ति ।

प्रश्नः अस्ति यत् ग्राहकः कः भविष्यति ?

अस्मिन् वर्षे फेब्रुवरीमासे एप्पल्-कम्पनी १० अरब-डॉलर्-अधिकं पूंजीनिवेशं कृत्वा दीर्घकालं यावत् गर्भवतीं विद्युत्वाहनविकासपरियोजनां रद्दं कृतवान् । चीनदेशे तस्य बहवः प्रतिद्वन्द्विनः पूर्वमेव वक्रस्य अग्रे सन्ति ।

फॉक्सकोन् इत्यस्य कृते झेङ्गझौ इत्यत्र निवेशः एप्पल् इत्यस्य उपरि निर्भरतां न्यूनीकर्तुं व्यापकप्रयासस्य भागः अस्ति ।

फॉक्सकॉन् अन्यकम्पनीभिः डिजाइनं कृत्वा विक्रीयमाणानि काराः निर्मातुं योजनां करोति, यथा एप्पल् इन्क इत्यस्य कृते आईफोन्स् निर्माति । एतावता फॉक्सकॉन्-कम्पनी ताइवान-देशस्य एकस्य वाहननिर्मातृकम्पन्योः सहायककम्पन्योः लक्की इत्यस्मात् आदेशं प्राप्तवान् अस्ति । फॉक्सकॉन् कम्पनी इत्यनेन सह अल्पसंख्याकानां बसयानानां, कारानाम् च उत्पादनार्थं कार्यं करिष्यति ।

"तेषां कृते एकं सफलतां प्राप्तुं आवश्यकता वर्तते, यस्य अर्थः अस्ति यत् एकः बृहत् ग्राहकः अन्वेष्टव्यः।"

अस्मिन् अत्यन्तं प्रतिस्पर्धात्मके उद्योगे प्रमुखः खिलाडी भवितुम् फॉक्सकोन् इत्यस्य उद्देश्यम् अस्ति ।

चीनदेशे स्मार्टफोननिर्मातृणां कारकम्पनीनां च रेखाः अधिकाधिकं धुन्धलाः भवन्ति ।

चीनदेशस्य सर्वाधिकविक्रयितस्मार्टफोनब्राण्ड्-मध्ये हुवावे-शाओमी-इत्येतयोः विद्युत्वाहनानां विक्रयणं आरब्धम् अस्ति ।

फॉक्सकॉन्-सङ्घस्य कार्यकारीणां कथनमस्ति यत् फॉक्सकॉन्-संस्थायाः प्रतियोगिभ्यः अपेक्षया शीघ्रं सस्तां च आईफोन्-उत्पादनस्य लाभः अस्ति, एते लाभाः च वाहन-उद्योगे तस्य सफलतायाः अनुवादं करिष्यन्ति |.

अस्मिन् झेङ्गझौ-नगरे कम्पनीयाः स्थापिता निर्माणक्षमता, सर्वकारीयसमर्थनम् च अन्तर्भवति ।

परन्तु केचन विश्लेषकाः प्रश्नं कुर्वन्ति यत् चीनस्य घोरप्रतिस्पर्धायुक्ते विपण्ये फॉक्सकॉन् इत्यस्य निर्माणक्षमता पर्याप्ताः सन्ति वा इति।

फोर्ड मोटर कम्पनीयाः एशिया-प्रशांतव्यापारस्य पूर्ववरिष्ठकार्यकारी दाई जियाहुई इत्यनेन उक्तं यत्, "चीनीविद्युतवाहननिर्मातृणां विपण्यां विजयं यत् प्रेरयति तत् अनिवार्यतया तेषां निर्माणक्षमता न, अपितु तस्मात् अपि महत्त्वपूर्णं यत् ते उपभोक्तृभ्यः प्रदातुं शक्नुवन्ति सॉफ्टवेयरं प्रौद्योगिकी च।

यदा कारस्य विषयः आगच्छति तदा उपभोक्तृणां कृते विश्वसनीयता, सुरक्षा च यथा महत्त्वपूर्णं भवति तथा न्यूनमूल्यानि अपि महत्त्वपूर्णानि सन्ति । “यदि उपभोक्तृविद्युत्यन्त्रं दुर्घटना भवति तर्हि तत् केवलं दुर्घटना एव” इति याङ्ग यिंगचाओ अवदत् “किन्तु कारस्य विकारः घातकः भवितुम् अर्हति ।”

दक्षिणपूर्व एशियायां विद्युत्वाहनसम्बद्धनिर्माणे फॉक्सकॉन् इत्यनेन बहु निवेशः कृतः अस्ति ।

फॉक्सकॉन् इत्यनेन ओहायो-नगरे एकं पुरातनं जीएम-कारखानं लॉर्डस्टोन्-मोटर्स्-संस्थायाः अधिग्रहीतम्, यत् गतवर्षे दिवालियापनस्य दाखिलम् अकरोत्, तत्र च अल्पसंख्याकाः विद्युत्बसाः निर्मान्ति

२०२१ तमे वर्षे फॉक्सकॉन् इत्यनेन ताइवानदेशस्य वाहननिर्मातृकम्पनी युलोन् मोटर्स् इत्यनेन सह विलासिताकाराः, एसयूवी-वाहनानि, बसयानानि च निर्मातुं संयुक्तं उद्यमं स्थापितं । अधुना एव फॉक्सकॉन् इत्यनेन उक्तं यत् अस्मिन् वर्षे युलोन्-नगराय ५४०० वाहनानि वितरितानि सन्ति ।

एतावता फॉक्सकॉन्-संस्थायाः सीमितं उत्पादनं चीनस्य प्रमुखैः विद्युत्कारनिर्मातृभिः सह स्पर्धां कर्तुं पर्याप्तं दूरम् अस्ति । (संकलित/गुओ जुन)