समाचारं

गाओ Bingqiang, Li Zexiang, तथा Gan Jie संयुक्तरूपेण "Jiuzhi Technology RingConn" इत्यस्मिन् निवेशं कृतवन्तः तथा च एन्जिल् राउंड फाइनेंसिंग् इत्यत्र दशकशः युआन् प्राप्तवन्तः |

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकवेई वेन

सम्पादक|युआन सिलाई

हार्ड क्रिप्टन इत्यनेन ज्ञातं यत् जिउझी टेक्नोलॉजी इत्यनेन अद्यैव एन्जिल् + राउंड फाइनेंसिंग् इत्यत्र दशकशः युआन् पूर्णाः कृताः निवेशकानां मध्ये प्रोफेसरः गाओ बिङ्गकियाङ्गः तस्य ब्रिजान् वेञ्चर्स् II कोषः तथा च फ्यूचर टेक्नोलॉजी कोषः, प्रोफेसरः ली जेक्सियाङ्गस्य क्लियरवाटर बे कोषः तथा एचकेएक्स फण्ड्, गन् जी प्रोफेसरस्य कम्पनी च सन्ति इति विर्तु इन्टरनेशनल् लिमिटेड् अस्ति। वित्तपोषणस्य एतत् दौरं अनुसन्धानविकासाय, विपण्यस्य, दलविकासाय च उपयुज्यते।

जिउझी प्रौद्योगिक्याः स्थापना जुलाई २०२१ तमे वर्षे अभवत् ।अस्याः सहस्थापनं शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य विशिष्टप्रोफेसरः प्रोफेसर वाङ्ग गुओक्सिङ्गः तथा च कृत्रिमबुद्धिविशेषज्ञः डॉ. वू हाओ इत्यनेन सह तकनीकीरूपेण अस्य स्वतन्त्राः बौद्धिकसम्पत्त्याः अधिकाराः सन्ति

२०२३ तमे वर्षे स्मार्टरिंगस्य विक्रयः विस्फोटं करिष्यति यदा जिउझी टेक्नोलॉजी इत्यनेन फिन्निश् ब्राण्ड् Oura Ring इत्यनेन सह प्रत्यक्षतया प्रतिस्पर्धां कर्तुं RingConn ब्राण्ड् प्रारब्धम्, तथा च स्मार्ट रिंग खण्डे Top 2 निर्माता अभवत् । जिउझी टेक्नोलॉजी इत्यस्य सहसंस्थापकः मुख्यकार्यकारी च डॉ. वू हाओ हार्ड क्रिप्टन् इत्यस्मै अवदत् यत् २०२३ तमे वर्षे रिंगकॉन् इत्यस्य विपण्यां प्रवेशः प्रथमं वर्षं भविष्यति।प्रक्षेपणस्य एकवर्षस्य अन्तः एव जिउझी-प्रौद्योगिक्याः विश्वे ४०,००० उपयोक्तारः सन्ति, तथा च २०२३ तमे वर्षे डीटीसी-ब्राण्ड्-स्वतन्त्र-स्थानकानां एकस्यैव चैनलस्य साहाय्येन दशसहस्राणि युआन्-रूप्यकाणां राजस्वं प्राप्स्यति


RingConn स्मार्ट रिंग


RingConn स्मार्ट रिंग

स्वास्थ्यं निद्रापरिचयकार्यं च RingConn इत्यस्य मूलप्रौद्योगिकीः सन्ति ।शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य शोधपरिणामानां आधारेण जिउझी-दलेन उत्पादनं कृतम्, तथा च रिंगस्य आन्तरिकपरिपथाः, एल्गोरिदम्, अन्तरक्रियाशीलप्रणाल्याः च सर्वे स्वयमेव विकसिताः आसन् सम्प्रति RingConn इत्यस्य नूतनस्य उत्पादस्य RingConn Gen 2 इत्यस्य कार्याणि सन्ति यथा स्लीप एपनिया सिण्ड्रोम (OSA), दबावः, रक्तस्य आक्सीजनः, सायकलयानं, धावनं, तैरणं च इत्यादीनि क्रीडानिरीक्षणम् कार्याणि योजयित्वा पूर्वपीढीयाः उत्पादस्य तुलने RingConn Gen 2 इत्यस्य बैटरी-जीवनं १०-१२ दिवसान् यावत् वर्धितम् अस्ति, तदनुसारं भारः पतलीता च न्यूनीकृता अस्ति, यस्य भारः केवलं प्रायः २ ग्रामः एव अस्ति स्वविकसितस्य न्यूनशक्तियुक्तस्य प्रौद्योगिक्याः कारणात् RingConn Gen 2 इत्यस्य औसतबैटरीजीवनं १०-१२ दिवसाः भवति, यत् विपण्यां अन्यस्मार्ट-रिंग-अपेक्षया अधिकम् अस्ति

अधुना एव नूतनं उत्पादं RingConn Gen 2 Kickstarter overseas crowdfunding platform इत्यत्र प्रक्षेपणं कृतम् अस्ति 209 US dollars इत्यस्य यूनिट् मूल्येन सह 8 घण्टासु 1 मिलियन US dollars कृते विक्रीतम् अस्ति डॉलरं कृत्वा, अन्तिमेषु वर्षेषु मञ्चस्य क्राउड्फण्डिंग्-वेग-अभिलेखं भङ्गं कृतवान् ।


(RingConn Gen 2 इत्यस्य क्राउड्फण्डिंग् तस्य प्रक्षेपणस्य ८ घण्टानां अन्तः US$1 मिलियनं अतिक्रान्तम्)

RingConn इत्यस्य ४०,००० उपयोक्तृषु ७०% अमेरिकन उपयोक्तारः सन्ति, येषां आयुः ३५-५५ अस्ति । वू हाओ इत्यनेन हार्ड क्रिप्टन् इत्यस्मै व्याख्यातं यत् अस्मिन् आयुवर्गे उपयोक्तारः स्वस्वास्थ्यस्य विषये अतीव चिन्तिताः सन्ति तथा च दैनिकशारीरिकनिरीक्षणस्य स्वास्थ्यप्रबन्धनस्य च माङ्गल्याः सन्ति। RingConn Gen 2 क्रयणस्य मुख्या प्रेरणा तथा माङ्गलिका OSA sleep apnea syndrome monitoring अस्ति RingConn Gen 2 धारणेन OSA इत्यस्य शीघ्रं निरीक्षणं शीघ्रं चेतावनी च प्राप्तुं शक्यते।

खर्राटं कुर्वन्तः २५% जनाः ओएसए-लक्षणैः सह भवन्ति, तथा च ओएसए उच्चरक्तचापः, स्मृतिक्षयः इत्यादयः रोगाः भवितुम् अर्हन्ति इति कथ्यते ओएसए-निरीक्षणस्य दृष्ट्या जिउझी इत्यनेन चिकित्सा-श्रेणी-सटीकतां प्राप्तुं रुइजिन्-अस्पताल-सन-याट्-सेन्-विश्वविद्यालयादिभिः सुप्रसिद्धैः घरेलु-विदेशीय-चिकित्सा-वैज्ञानिक-संशोधन-संस्थाभिः सह सहकार्यं कृतम् अस्ति, अमेरिकी-एफडीए-प्रमाणीकरणार्थं च आवेदनं कुर्वन् अस्ति


(RingConn Gen 2 इत्यनेन स्लीप एपनिया स्क्रीनिंग् कार्यं प्रारब्धम्)

यथा यथा स्मार्टरिंग-उत्पादाः क्रमेण परिपक्वाः भवन्ति तथा तथा प्रमुखाः उपभोक्तृ-इलेक्ट्रॉनिक्स-निर्मातारः विपण्यां समुपस्थिताः भविष्यन्ति । जिउझी टेक्नोलॉजी इत्यस्य मतं यत् स्टार्टअप कम्पनीभ्यः स्वकीयानि सेगमेण्ट्ड् ट्रैक्स् अन्वेष्टुं आवश्यकम् अस्ति। स्वास्थ्ये निद्रानिरीक्षणे च स्मार्ट-वलयः अधिका भूमिकां निर्वहन्ति । अतः उत्पादमात्रिकायाः ​​दृष्ट्या मूलभूतस्मार्ट-वलयस्य पुनरावृत्तिस्य अतिरिक्तं जिउझी-उत्पाद-मात्रिका गृह-उपभोक्तृ-श्रेणी-चिकित्सापरीक्षणे केन्द्रीभूता भविष्यति गम्भीरस्वास्थ्यस्य (उपस्वास्थ्यस्य) कृते भविष्ये बी-एण्ड्-विपण्यस्य कृते रक्तचापपरीक्षणं सहायकचिकित्सासेवा च अपि प्रदास्यति ।

पूर्वं जिउजी सर्वेषु मार्गेषु बृहत् परिमाणेन जहाजं न गृह्णाति स्म, यत् सामूहिकं उत्पादनं, उपजदरं, प्रतिस्थापनदरं च सुनिश्चित्य स्वतन्त्रे स्टेशने एकेन मार्गेण तस्य विक्रयणं भवति स्म अस्मिन् वर्षे प्रथमार्धे उत्पादानाम् आपूर्तिशृङ्खलानां च पालिशं परिपक्वं च कृत्वा जिउजी विदेशेषु विपण्येषु सर्वचैनलविपणनं विन्यस्य आरब्धवान् अमेजनस्य १० देशस्थलेषु प्रविष्टवान् अस्ति तथा च अफलाइनचैनलः विन्यस्तः अस्ति तस्मिन् एव काले अस्मिन् वर्षे सेप्टेम्बरमासे जिउजी आन्तरिकविपण्ये प्रवेशं करिष्यति।