समाचारं

सांस्कृतिकपर्यटनस्य परिवर्तनं न्यू हुआलियनस्य प्रदर्शनेन हानिः परिवर्तिता

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगनगरे अस्माकं संवाददाता हुआङ्ग योङ्ग्क्सु इत्यस्मात् प्रतिवेदनम्

अद्यतनकाले सूचीबद्धाः अचलसम्पत्कम्पनयः "अन्तरिमप्रतिवेदनस्य ऋतुः" आरब्धवन्तः, अचलसम्पत्कम्पनयः च क्रमशः कार्यप्रदर्शनस्य पूर्वानुमानं वा अर्धवार्षिकप्रतिवेदनं वा प्रकटितवन्तः समग्रतया वर्षस्य प्रथमार्धे अपि स्थावरजङ्गम-उद्योगः तल-पर्यन्तं गन्तुं प्रवृत्तः आसीत्, अचल-सम्पत्-कम्पनीनां कार्यप्रदर्शनं च सामान्यतया दबावेन आसीत्, परन्तु तेषु केचन हानिम् लाभे परिणमयन्ति स्म

अद्यैव सिन्हुआलियान सांस्कृतिकपर्यटनविकासकम्पनी लिमिटेड् (अतः "सिन्हुआलियन", 000620.SZ इति उच्यते) इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य खुलासाः कृतः वित्तीयप्रतिवेदने दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः परिचालन-आयः १.५७५ अरब-युआन् आसीत्, तथा च मूल-कम्पनीयाः कारणीभूतः शुद्धलाभः ४८.५०८७ मिलियन-युआन् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया १.२७० अरब-युआन्-वृद्धिः अभवत्, येन ए हानितः लाभं प्रति वर्षे वर्षे परिवर्तनम्।

चाइना बिजनेस न्यूज इत्यस्य संवाददातृणां साक्षात्कारे सिन्हुआलियान् इत्यनेन उक्तं यत् कम्पनीद्वारा रिपोर्टिंग् अवधिमध्ये अग्रे कृतानां रियल एस्टेट् परियोजनानां सकललाभः गतवर्षस्य समानकालस्य अपेक्षया अधिकः अस्ति, तथा च कम्पनी २०२३ तमस्य वर्षस्य अन्ते न्यायिकपुनर्गठनं सम्पन्नवती , तथा च व्याजधारकदेयतासु महती न्यूनता अभवत् गतवर्षस्य समानकालस्य तुलने। फलतः सिन्हुआ लिआन्ये वर्षे वर्षे परिवर्तनं प्राप्तवान् ।

चीन उद्यमपुञ्जगठबन्धनस्य उपाध्यक्षः बाई वेन्क्सी इत्यनेन उक्तं यत् सिन्हुआलियायाः हानिः लाभे परिणमयितुं प्रकरणं दर्शयति यत् प्रतिकूलबाजारस्थितौ अपि प्रभावी सामरिकसमायोजनस्य प्रबन्धनस्य अनुकूलनस्य च माध्यमेन अचलसम्पत्कम्पनीनां कृते अद्यापि सुधारः प्राप्तुं शक्यते प्रदर्शनम्‌। अन्ये अचलसम्पत्कम्पनयः सिन्हुआलियानस्य अनुभवात् शिक्षितुं शक्नुवन्ति तथा च विविधव्यापारविकासस्य प्रवर्धनार्थं स्वकीयानां परिस्थितीनां संयोजनं कर्तुं शक्नुवन्ति तथा च समुचितविकासरणनीतयः निर्मातुं शक्नुवन्ति।

हानिः वर्षे वर्षे लाभे परिणमयति

एकदा सिन्हुआलियान् सांस्कृतिकपर्यटनदृश्यस्थानानां विकासं संचालनं च, अचलसंपत्तिपरियोजनाविकासं निर्माणं च, सामान्यनिर्माणठेकेदारी, वाणिज्यिकप्रबन्धनं, होटलप्रबन्धनं, सम्पत्तिसेवाः, पर्यटनसेवाः अन्यव्यापाराः च एकीकृत्य, क्षमतायाः सह एकीकृता सूचीकृता कम्पनी आसीत् अनेकव्यापारस्वरूपाणां व्यापकविकासस्य .

परन्तु सिन्हुआलियानस्य वित्तीयप्रतिवेदनघोषणातः ज्ञायते यत् २०२० तः २०२२ पर्यन्तं सिन्हुआलियानस्य कार्यप्रदर्शने महती हानिः अभवत्, सम्पत्ति-देयता-अनुपातः निरन्तरं उच्छ्रितः अभवत्, एकस्मिन् समये दिवालिया अपि अभवत् २०२३ तमे वर्षे न्यायिकपुनर्गठनं यावत् कम्पनीयाः विकासरणनीतिः समायोजिता भविष्यति । अतः सिन्हुआलियानस्य सफलपुनर्गठनस्य अनन्तरं प्रथमा मध्यवर्षस्य प्रतिवेदना एषा अर्धवार्षिकप्रतिवेदना अस्ति । प्रतिवेदने दर्शितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः परिचालन-आयः १.५७५ अरब-युआन् आसीत्, तथा च मूल-कम्पनीयाः कारणीभूतः शुद्धलाभः ४८.५०८७ मिलियन-युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने १.२७० अरब-युआन्-वृद्धिः अभवत्, येन ए हानितः लाभं प्रति वर्षे वर्षे परिवर्तनम्।

गहन-उद्योग-समायोजनस्य, कम्पनी-पुनर्गठनस्य च पृष्ठभूमितः वयं वर्षस्य प्रथमार्धे कथं परिवर्तनं प्राप्तुं शक्नुमः?

सिन्हुआलियान् इत्यनेन उक्तं यत् प्रतिवेदनकालस्य कालखण्डे कम्पनीद्वारा अग्रे कृतानां अचलसंपत्तिपरियोजनानां सकललाभः गतवर्षस्य समानकालस्य अपेक्षया अधिकः आसीत्, तथा च कम्पनी २०२३ तमस्य वर्षस्य अन्ते न्यायिकपुनर्गठनं सम्पन्नवती, यत्र व्याजधारकदेयतासु महती न्यूनता अभवत् तथा गतवर्षस्य समानकालस्य तुलने वित्तीयव्ययस्य महती न्यूनता।

अर्धवार्षिकप्रतिवेदनस्य आँकडानुसारं वर्षस्य प्रथमार्धे सिन्हुआलियानस्य वाणिज्यिकगृहविक्रयराजस्वं ९२१ मिलियन युआन् यावत् अभवत्, यत् परिचालनराजस्वस्य ५८.४७% भागं कृतवान्, यत् वर्षे वर्षे वृद्धिः अभवत् २४.२६% । अचलसम्पत्व्यापारः कम्पनीयाः राजस्वस्य लाभस्य च मुख्यः स्रोतः अस्ति ।

अस्मिन् विषये सिन्हुआलियान् इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे अपि अचलसम्पत्विपण्यं समायोजनस्य परिवर्तनस्य च प्रक्रियायां वर्तते । सर्वेषु क्षेत्रेषु विभागेषु च अचलसम्पत्बाजारे आपूर्तिमाङ्गसम्बन्धे प्रमुखपरिवर्तनानां नवीनस्थितौ अनुकूलतां प्राप्तवती, नगरविशिष्टनीतयः कार्यान्विताः, अचलसम्पत्नीतयः सक्रियरूपेण समायोजिताः अनुकूलिताः च, आवासवितरणं सुनिश्चित्य ठोसकार्यं कृतवन्तः, तथा कठोरस्य तथा उन्नतस्य आवासस्य माङ्गस्य समर्थनं कृतवान् नीतिप्रभावाः क्रमेण मुक्ताः अभवन्, तथा च विपण्यं अधिकं सक्रियम् अभवत्।

अपि च, कम्पनी प्रबन्धनविविधीकरणपद्धतिं स्वीकरोति, विक्रयमूल्यानां, दलकमिशनस्य, ऑनलाइनविपणनस्य इत्यादीनां समर्थनं नियन्त्रणं च सुदृढं करोति, समग्रसमये समग्ररूपेण अचलसम्पत्बाजारे क्षेत्रीयबाजारेषु च परिवर्तनं प्रति निकटतया दृष्टिपातं करोति, नीतयः निर्माति, कार्यान्वितं च करोति , तथा च प्राप्यलेखानां पुनःप्रयोगे ध्यानं ददाति, ऑनलाइनविपणने वाणिज्यिकनिवेशे च निवेशं वर्धयति, विक्रयणस्य कृते सशक्तं समर्थनं प्रदाति।

सांस्कृतिकपर्यटनस्य मुख्यव्यापारस्य परिवर्तनम्

अस्मिन् वर्षे देशे सर्वत्र सांस्कृतिकपर्यटनस्य उपभोगस्य माङ्गलिका त्वरिता अभवत्, यत्र आपूर्तिः माङ्गं च बलं प्रयुज्यते, सांस्कृतिकपर्यटनविपण्यं च तीव्रगत्या पुनः पुनः प्राप्तम् प्रमुखमहोत्सवेषु पर्यटनविपण्यं निरन्तरं प्रफुल्लितं वर्तते

पुनर्गठनस्य अनन्तरं सिन्हुआलियान्-संस्थायाः सांस्कृतिकपर्यटनविपण्यं लक्ष्यं कृत्वा सांस्कृतिकपर्यटनं मुख्यव्यापाररूपेण विकासरणनीतिः निर्धारिता अस्ति । वर्षस्य प्रथमार्धे कम्पनी स्वस्य मुख्यदायित्वस्य व्यापारस्य च पालनम् अकरोत्, सांस्कृतिकपर्यटनसञ्चालनं परिष्कृतवती, पर्यटनस्य अनुभवे च केन्द्रीकृत्य उत्तमसांस्कृतिकपर्यटनपरियोजनानां निर्माणं कृतवती येषु दर्शनं, अनुभवः, मनोरञ्जनं, अवकाशः, अवकाशः च एकीकृताः सन्ति

तथापि, अर्धवार्षिकप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् सिन्हुआलियानस्य सांस्कृतिकपर्यटनव्यापारेण 355 मिलियन युआन परिचालनआयः प्राप्तः, यत् परिचालनआयस्य 22.54% भागः अस्ति, यत् गतवर्षस्य समानकालस्य तुलने 42.36% न्यूनता अस्ति % इति गतवर्षस्य समानकालस्य अपेक्षया २.९८% वृद्धिः अभवत् ।

सिन्हुआलियानस्य सांस्कृतिकपर्यटनव्यापारस्य असन्तोषजनकप्रदर्शनस्य दृष्ट्या, तथा च कुलराजस्वस्य राजस्वस्य च अनुपातस्य न्यूनतां दृष्ट्वा, सिन्हुआलियान इत्यनेन संवाददातृभ्यः प्रतिक्रिया दत्ता यत् उपर्युक्तस्थितिः मुख्यतया २०२३ तमस्य वर्षस्य अन्ते कम्पनीयाः न्यायिकपुनर्गठनं सम्पन्नस्य कारणेन अस्ति।एतत् कारणम् आसीत् प्रक्रियायां सांस्कृतिकपर्यटनपरियोजनानां द्वयोः सूचीनिर्गमनम्।

तदतिरिक्तं स्वस्य अर्धवार्षिकप्रतिवेदने सिन्हुआलियान् इत्यनेन अपि उक्तं यत् “घरेलुपर्यटनविपण्यस्य सशक्तपुनरुत्थानेन पर्यटकानाम् उपभोक्तृ-अनुभवस्य मागः निरन्तरं वर्धते, तथा च लोक-अनुभवाः, सांस्कृतिक-मनोरञ्जन-प्रदर्शनानि, सांस्कृतिक-सङ्ग्रहालयाः,... प्राचीनकालस्य भ्रमणं अधिकाधिकं लोकप्रियं भवति ।

सिन्हुआलियान् इत्यनेन उक्तं यत् सांस्कृतिकपर्यटनस्य दर्शनीयस्थल-उद्योगस्य सामान्यलक्षणानाम् अनुसारं दर्शनीयस्थलेषु उद्घाटनात् परिपक्वतापर्यन्तं निश्चितरूपेण कृषिसमयस्य आवश्यकता भवति

अस्मिन् कालखण्डे कम्पनीयाः टोङ्गगुआन्याओ दर्शनीयक्षेत्रस्य उद्घाटनानन्तरं कतिपयानां अप्रत्याशितबलप्रभावानाम् सामना अभवत्, यस्य परिणामेण कृषिचक्रस्य विस्तारः अभवत् भविष्ये, कम्पनी सांस्कृतिकपर्यटनस्य मुख्यव्यापारे ध्यानं ददाति, सांस्कृतिकपर्यटनसञ्चालनं परिष्कृत्य, उत्तमसांस्कृतिकपर्यटनपरियोजनानां निर्माणं च करिष्यति ये पर्यटनस्य अनुभवस्य परितः दर्शनं, अनुभवं, मनोरञ्जनं, अवकाशं, अवकाशं च एकस्मिन् समये एकीकृत्य स्थापयति, वयं श्रृङ्खलां स्थिरीकर्तुं पूरकं च कर्तुं सशक्तं अनुकूलितं च कडिं करिष्यामः प्रबन्धनस्य उत्पादनस्य, न्यूनलाभस्य विलयस्य अधिग्रहणस्य च, प्रौद्योगिकीसशक्तिकरणस्य इत्यादीनां माध्यमेन वयं सांस्कृतिकपर्यटनव्यापारस्य परिमाणं दक्षतां च अधिकं विस्तारयिष्यामः तथा च मूलप्रतिस्पर्धायाः निर्माणं करिष्यामः सांस्कृतिक पर्यटन।

(सम्पादक: वांग जिनलोंग समीक्षा: टोंग हैहुआ प्रूफरीडर: पेंग युफेंग प्रशिक्षु प्रूफरीडर: गु सिसी)

प्रतिवेदन/प्रतिक्रिया