समाचारं

जुलाईमासे आर्थिकप्रदर्शनं, भविष्यस्य आर्थिकप्रवृत्तिः, अचलसम्पत्पुनर्प्राप्तेः स्थितिः, अग्रिमपदे मूल्यसञ्चालनं च... एतेषां उष्णविषयाणां प्रतिक्रियायै राष्ट्रियसांख्यिकीयब्यूरो पत्रकारसम्मेलनं प्रकाशितवान्।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ दिनाङ्के प्रातःकाले राज्यपरिषद् सूचनाकार्यालयेन राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य राष्ट्रिय आर्थिकव्यापकसांख्यिकीयविभागस्य प्रवक्ता, मुख्यार्थशास्त्रज्ञः, निदेशकः च लियू ऐहुआ इत्यनेन २०२४ तमस्य वर्षस्य जुलैमासे राष्ट्रिय-अर्थव्यवस्थायाः संचालनस्य परिचयः कृतः तथा संवाददातृणां प्रश्नानाम् उत्तरं दत्तवान्। पत्रकारसम्मेलनस्य प्रमुखविषयाणां सारांशः निम्नलिखितम् अस्ति।-वृद्धिं स्थिरीकर्तुं आपूर्तिं अनुकूलितुं च अग्रिमे चरणे निवेशस्य भूमिकां अधिकं कार्ये आनयिष्यते;-जुलाईमासे राष्ट्रियनगरसर्वक्षणं कृतं बेरोजगारीदरं ५.२% आसीत्, यत् मुख्यतया स्नातकस्य ऋतुना प्रभावितम् आसीत्;-विद्यमान-स्टॉक-पचनस्य, वृद्धि-अनुकूलनस्य च संयोजनस्य पालनम्, तथा च अचल-संपत्ति-विकासस्य नूतन-प्रतिरूपस्य निर्माणं त्वरितम्;-उपभोक्तृविपण्यस्य पुनर्प्राप्त्यर्थं आधारः अधिकं समेकितः भविष्यति;-वर्षस्य उत्तरार्धे पीपीआई इत्यस्य वर्षे वर्षे न्यूनता न्यूनीभवति इति अपेक्षा अस्ति;-महाविद्यालयस्नातकानाम् अन्येषां च युवानां समूहानां रोजगारं सर्वोच्चप्राथमिकतारूपेण स्थापयितुं आग्रहं कुर्वन्तु, उच्चगुणवत्तायुक्तं पूर्णं च रोजगारं प्रवर्धयितुं अधिकप्रयत्नाः करणीयाः;-अग्रे चरणे मूल्यस्तरः मूलतः स्थिरः एव तिष्ठति;-उदयमानानाम् उद्योगानां भविष्यस्य उद्योगानां च विकासः, वृद्धिः च औद्योगिकविकासाय अधिकं गतिं प्रदास्यति;-अपर्याप्तमागधस्य समस्या क्रमेण प्रभावीरूपेण सुधरति, आपूर्तिमागधयोः सम्बन्धः अपि अधिकं सन्तुलितः भविष्यति;-विदेशव्यापारस्य लचीलापनं प्रतिस्पर्धां च निरन्तरं समेकितं वर्धितं च भवति, यत् सकारात्मकं आर्थिकपुनरुत्थानं समेकयितुं वर्धयितुं च सकारात्मकं भूमिकां निर्वहति। (अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया