समाचारं

वित्तीयप्रतिवेदनेषु बहुधा "तापतरङ्गस्य" उल्लेखः भवति, भारतीयकम्पनयः च "बेकिंग टेस्ट्" इत्यस्य सम्मुखीभवन्ति ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अत्यन्तं मौसमः भारतीयकम्पनीनां विश्लेषकाणां च प्रमुखचिन्तासु अन्यतमं जातम् ।
निफ्टी ५०० सूचकाङ्ककम्पनीनां प्रासंगिकाः आँकडा: दर्शयन्ति यत् जूनमासे समाप्तस्य त्रैमासिक-उपार्जन-सम्मेलन-कॉल-मध्ये "ताप-तरङ्गानाम्" आवृत्तिः ८० गुणाधिका आसीत्, या अभिलेख-उच्चतां प्राप्तवती गतवर्षस्य अस्मिन् एव काले अस्य कीवर्डस्य उल्लेखः केवलं ७ वारं एव अभवत् ।
उष्णतरङ्गप्रभावः
भारतस्य बृहत्तमः औद्योगिक-इञ्जिनीयरिङ्ग-समूहः लार्सन् एण्ड् टौब्रो इत्यनेन उक्तं यत्, निर्वाचनानां, अत्यन्तं तापस्य च कारणेन अस्मिन् त्रैमासिके श्रमिक-अभावः अभवत् । कम्पनीयाः कार्यकारी उपाध्यक्षः पी. रामकृष्णन् सम्मेलन-कौले अवदत् यत् - "यद्यपि वयं प्रातःकाले सायं च पाली-कार्यं कृत्वा ताप-जोखिमस्य प्रभावं न्यूनीकर्तुं प्रयत्नशीलाः स्मः तथापि एतेन अष्ट-नव-घण्टापर्यन्तं स्थले पूर्ण-उत्पादकतायाः गारण्टी न भवति समरेखः।"
भारतीय खाद्यवितरणकम्पनी ज़ोमेटो इत्यनेन उक्तं यत् उच्चतापमानं लाभान्तरे निरन्तरं न्यूनतां जनयति इति कारकेषु अन्यतमम् अस्ति। भारतीय उपभोक्तृवस्तूनाम् दिग्गजः पतञ्जलिः अपि अवदत् यत् तापतरङ्गस्य कारणेन माङ्गल्याः न्यूनतायाः कारणेन खाद्यतैलव्यापारात् राजस्वस्य न्यूनता अभवत्।
भारतस्य केषुचित् भागेषु उष्णतायाः तरङ्गेन कारविक्रयस्य वृद्धिः अपि मन्दता अभवत् ।
मोटरसाइकिलनिर्मातृकम्पनी बजाज ऑटो इत्यस्य लाभवृद्धिः पञ्चत्रिमासिकस्य न्यूनतमं स्तरं प्राप्तुं शक्नोति यतः चरममौसमेन सम्भाव्यग्राहकानाम् पृच्छा न्यूनीकृता, क्रयनिर्णयेषु च विलम्बः जातः इति जूनमासस्य मासिकविक्रयप्रतिवेदने दर्शितम्।
एतावता परिणामान् प्रतिवेदितवन्तः ४६ एनएसई निफ्टी ५० सूचकाङ्कघटकेषु प्रायः आर्धं विश्लेषकाणां औसतापेक्षां त्यक्तवान् । पूर्वत्रिमासेषु अपेक्षां त्यक्तवन्तः ३९% कम्पनीभ्यः सः महती वृद्धिः अस्ति ।
मोर्गन स्टैन्ले इत्यस्य एशियायाः मुख्यः उदयमानबाजारस्य इक्विटी रणनीतिकारः जोनाथन् गार्नर् इत्यनेन उक्तं यत् यदा निवेशकाः भारतस्य शेयरबजारस्य पुनरुत्थानस्य बृहत्तमस्य जोखिमस्य विषये पृच्छन्ति तदा "एकः जोखिमः यस्य उल्लेखं कर्तुं प्रवृत्तः अस्मि सः जलवायुपरिवर्तनम्" इति।
परन्तु अपरपक्षे उच्चतापमानस्य तापतरङ्गैः शक्तिः, शीतकरणं, तत्सम्बद्धाः उद्योगाः च वर्धिताः ।
रिलायन्स इण्डस्ट्रीजस्य हाइड्रोकार्बन अन्वेषणस्य उत्पादनस्य च वरिष्ठः कार्यकारी उपाध्यक्षः संजय रॉयः सम्मेलने उक्तवान् यत् "भारतीयगैसबाजारः अत्यन्तं सशक्तः दृश्यते। जलवायुसङ्गतविकासस्य (सीसीजी) भारतस्य तापतरङ्गस्य च कारणेन गैसस्य माङ्गं विद्युत् उत्पादनं वर्धितम् अस्ति तथा च प्रथमत्रिमासे एलएनजी-आयातस्य वृद्धिः ३०% अभवत्” इति ।
भारतस्य राज्यविद्युत्-उपयोगिता एनटीपीसी सहितं विद्युत्-जनरेटर्-कम्पनीभिः अस्मिन् त्रैमासिके अपेक्षितापेक्षया उत्तमं विक्रयणं कृतम्, यस्य कारणं ग्रीष्मकालस्य अभिलेख-माङ्गस्य कारणम् अस्ति
हाइपरमार्केट् डी-मार्ट् इत्यस्य स्वामित्वं विद्यमानस्य एवेन्यू सुपरमार्ट्स् इत्यस्य अपि प्रचलति तापतरङ्गस्य कारणेन अधिकानि शीतपेयानि, आइसक्रीम, स्वच्छतासामग्री च विक्रयणं कृतम् इति ज्ञापितम्।
जलवायुजोखिमः
भारते उच्चतापमानं असामान्यं न भवति मार्चतः जूनमासपर्यन्तं प्रतिवर्षं भारतस्य उष्णऋतुः, प्रायः मे-जून-मासेषु तापमानं सर्वाधिकं प्राप्नोति । परन्तु अस्मिन् वर्षे भारते इतिहासे दीर्घतमः उष्णतमः च ग्रीष्मकालः भवति, केषुचित् क्षेत्रेषु तापमानं ५० डिग्री सेल्सियसतः अधिकं भवति ।
भारतस्य मौसमविभागस्य (IMD) मानकानुसारं यदि समतलक्षेत्रेषु अधिकतमं तापमानं ४० डिग्री सेल्सियसतः, पर्वतीयक्षेत्रेषु ३० डिग्री सेल्सियसतः अधिकं भवति तर्हि भारतीयमौसमविभागः तापतरङ्गस्य घोषणां कर्तुं विचारयिष्यति।
भारतस्य मौसमविभागस्य आँकडानुसारम् अस्मिन् वर्षे एप्रिलमासात् जूनमासपर्यन्तं भारतस्य प्रायः ४०% क्षेत्रेषु पूर्ववर्षेभ्यः द्विगुणाः तापतरङ्गदिनानि अभवन्, तथा च कुलतापतरङ्गदिनानां संख्या ५३६ (तत् इति, सम्पूर्णे भारते ३६ जलवायुक्षेत्रेषु तापतरङ्गदिनानां संख्या) ), १४ वर्षेषु सर्वाधिकं मूल्यम् ।
मुम्बई-दिल्ली-आदीनि आर्थिकसक्रियनगराणि अपि उच्चतापमानेन पीडितानि आसन् । मे-मासस्य १३ दिनाङ्कात् आरभ्य दिल्लीनगरे ४० डिग्री सेल्सियसतः अधिकं तापमानं क्रमशः ४० दिवसान् यावत् अभवत् ।
एशिया-प्रशान्त-देशयोः संयुक्तराष्ट्रसङ्घस्य आर्थिकसामाजिक-आयोगस्य (ESCAP) एप्रिल-मासस्य प्रतिवेदने उक्तं यत् २०३० तमे वर्षे भारते उच्चतापमानस्य कारणेन दैनिककार्यसमयानां प्रायः ५.८% भागः नष्टः भविष्यति
यूनाइटेड् किङ्ग्डम्-देशस्य केम्ब्रिज्-विश्वविद्यालयेन गतवर्षे एकस्मिन् शोधप्रतिवेदने अपि उक्तं यत् २०५० तमे वर्षे अत्यन्तं उच्चतापमानस्य कारणेन अन्ततः भारतीयजनसङ्ख्यायाः "बहिः कार्यं कर्तुं क्षमता" १५% न्यूनता भवितुम् अर्हति भारते ४८ कोटिजनानाम् अन्तर्गतं भवति तथा च सकलघरेलूत्पादस्य (GDP) २.८% हानिः भवति ।
“अस्माभिः ज्ञायते यत् बाजारः जलवायुजोखिमस्य मूल्यं असंगतरूपेण करोति,” इति निवेशसंस्था एरियल इन्वेस्टमेण्ट्स् एलएलसी इत्यस्य उदयमानबाजारमूल्यविभागप्रबन्धकः व्लाद ब्यालिकः अवदत् “बाजाराः अल्पकालिकघटनासु अतिप्रतिक्रियां कुर्वन्ति तथा च दीर्घकालीनप्रवृत्तिषु न्यूनानुमानं कुर्वन्ति, किञ्चित्पर्यन्तं .
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया