समाचारं

ट्रम्पस्य वास्तविकनामस्य ईर्ष्या : चीनस्य उच्चगतिरेलयानं अविश्वसनीयतया द्रुतगतिः अस्ति, परन्तु अस्माकं अमेरिकादेशे एतत् नास्ति!

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चीनदेशस्य उच्चगतिरेलमार्गः अविश्वसनीयतया द्रुतगतिः, अविश्वसनीयरूपेण आरामदायकः, तत्र कोऽपि दोषः नास्ति।" पूर्वं ओबामा, बाइडेन् च चीनस्य उच्चगतिरेलयानस्य विषये “ईर्ष्या” सार्वजनिकरूपेण प्रकटितवन्तौ ।

१९९६ तमे वर्षे एव अमेरिकादेशेन प्रथमा उच्चगतिरेलपरियोजना "कैलिफोर्निया उच्चगतिरेल" इति प्रस्ताविता । तदनन्तरं परियोजनासमीक्षायां १२ वर्षाणि यावत् समयः अभवत्, २००८ तमे वर्षे आधिकारिकतया परियोजनायाः आरम्भः अभवत् । तस्मिन् एव वर्षे कैलिफोर्निया-सर्वकारेण उच्चगति-रेल्-निर्माणार्थं ९.९५ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां ऋणं गृह्णीयात् इति घोषितम्, तथापि संघीय-सर्वकारेण अन्यत् २.२५ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि आवंटितम्, परन्तु २०१५ तमे वर्षे एव अन्ततः परियोजनायाः प्रथमचरणं न कृतम् भूमिं भग्नवती। अद्यत्वे परियोजनायाः प्रगतिः किमपि न भवितुं श्रेष्ठा अस्ति, परन्तु बजटं ३३ अरब अमेरिकी डॉलरतः १२८ अब्ज अमेरिकी डॉलरपर्यन्तं वर्धितम् अस्ति, येन एषा राष्ट्रियस्तरेन मान्यताप्राप्ता आपदापरियोजना अभवत्

२०१८ तमे वर्षे मोरक्कोदेशस्य उच्चगतिरेलमार्गः यातायातस्य कृते सफलतया उद्घाटितः, अमेरिकनस्य उच्चगतिरेलमार्गेण तु कतिपयानि पटलानि अपि न स्थापितानि एकः महान् महाशक्तिः वदति एव यत् सा चीनदेशेन सह आधारभूतसंरचनायाः दृष्ट्या स्पर्धां कर्तुम् इच्छति, परन्तु अन्ते सा कस्यापि आफ्रिकादेशेन सह स्पर्धां कर्तुं अपि न शक्नोति। एतावता वर्षेभ्यः एतावता धनेन च व्ययितस्य अमेरिकन-उच्चवेगयुक्तानि रेलयानानि "अतिपूर्वं उत्थाय सायं विपण्यं गृहीतुं न शक्तवन्तः" ।

स्रोतः सीसीटीवी न्यूज वेइबो

प्रतिवेदन/प्रतिक्रिया