उत्तरकोरिया पुनः उद्घाटितुं शक्नोति
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एएफपी, रायटर् इत्यादीनां विदेशीयमाध्यमानां समाचारानुसारं १४ तमे स्थानीयसमये उत्तरकोरियादेशेन सह सम्बन्धयुक्ता यात्रासंस्था कोर्यो टूर्स् इत्यनेन उक्तं यत् उत्तरकोरिया २०२४ तमस्य वर्षस्य अन्ते अन्तर्राष्ट्रीययात्रायै पुनः उद्घाटितः भवितुम् अर्हति इति।
चित्रस्य स्रोतः : कोर्यो यात्रा एजेन्सी इत्यस्य वक्तव्यस्य स्क्रीनशॉट्
समाचारानुसारं कोर्यो यात्रा एजेन्सी इत्यनेन १४ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत्, "उत्तरकोरियादेशस्य सम्जियोन् इत्यादिषु भागेषु पर्यटनं आधिकारिकतया २०२४ तमस्य वर्षस्य डिसेम्बरमासे पुनः आरभ्यते इति अस्माकं कृते स्थानीयसाझेदारेभ्यः पुष्टिः प्राप्ता details will be announced in “आगामिषु सप्ताहेषु” अन्तिमरूपेण निर्धारितं भविष्यति।
यात्रासंस्थायाः पुनः आरम्भस्य विशिष्टतिथिः अद्यापि पुष्टिः न कृता इति अपि यात्रासंस्था अवदत्। "अधुना यावत् केवलं सम्जियोन् इत्यस्य उल्लेखः कृतः, परन्तु प्योङ्गयाङ्ग इत्यादयः स्थानानि अपि उद्घाटितानि भविष्यन्ति इति वयं मन्यामहे।"
केटीजी टूर्स् इत्यनेन सामाजिकमाध्यमेषु अपि उक्तं यत् एजन्सी इत्यनेन ज्ञातं यत् २०२४ तमस्य वर्षस्य शिशिरात् आरभ्य पर्यटकाः सम्जियोन्-नगरं गन्तुं शक्नुवन्ति इति।
"अस्माकं प्रारम्भिकप्रतिक्रिया अवश्यमेव सकारात्मका अभवत्। दीर्घकालं प्रतीक्षा अभवत्" इति कोर्यो टूर्स् इत्यस्य महाप्रबन्धकः सिमोन कोक्रेल् अवदत्। "यात्रायाः माङ्गल्यं प्रबलं जातम् यदा उत्तरकोरियादेशः स्वसीमाः बन्दं कृतवान्, अतः अहं अपेक्षयामि यत् (पर्यटनव्यापारः) महत्त्वपूर्णतया पुनः उत्थापितः भविष्यति।"
अधुना उत्तरकोरियादेशात् प्रासंगिकः आधिकारिकप्रतिक्रिया नास्ति ।
स्रोतः चीन न्यूज नेटवर्क