2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"२०२२ तमस्य वर्षस्य मे-मासे एकदा रात्रौ मद्यस्य देशभक्ति-उत्साहस्य च प्रेरणा प्राप्य अनेके युक्रेन-सैन्य-अधिकारिणः अग्रिम-कट्टरपंथी-पदं प्रस्तावितवन्तः: नोर्ड्-स्ट्रीम्-पाइपलाइनस्य विनाशः..."
"बेक्सी"-घटनायाः घटनायाः अनन्तरं विगतवर्षद्वये पाश्चात्यमाध्यमेन तथाकथितानां "पर्दे पृष्ठतः सूचना" इति बहुवारं उजागरितम् । वालस्ट्रीट् जर्नल् इति पत्रिकायाः नवीनतमः दीर्घः लेखः अगस्तमासस्य १४ दिनाङ्के प्रकाशितः, पुनः युक्रेनदेशिनः प्रति अङ्गुलीं दर्शयन् । लेखे बहुविधस्रोतानां उद्धृत्य उक्तं यत् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन प्रारम्भे युक्रेनदेशस्य अनेकैः सैन्यपदाधिकारिभिः प्रस्तावितायाः "नॉर्ड स्ट्रीम्" इत्यस्य विनाशस्य योजनायाः अनुमोदनं कृतम्, परन्तु अमेरिकी केन्द्रीयगुप्तचरसंस्थायाः (CIA) तस्य विषये ज्ञात्वा तत् स्थगयितुं पृष्टवान्, निर्देशाः च प्राप्ताः ज़ेलेन्स्की इत्यनेन तत्क्षणमेव युक्रेनदेशस्य सशस्त्रसेनायाः पूर्वप्रमुखसेनापतिं ज़ालुज्नी इत्यस्मै अभियानं स्थगयितुं आदेशः दत्तः, परन्तु ज़ालुज्नी इत्यनेन तस्य आदेशस्य अवहेलना कृत्वा अग्रेसरणं कृतम्
डेटा नक्शा : युक्रेनसशस्त्रसेनायाः पूर्वसेनापतिः ज़ालुज्नी तथा युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की
वालस्ट्रीट् जर्नल् पत्रिकायाः चतुर्णां वरिष्ठानां युक्रेनदेशस्य रक्षासुरक्षाधिकारिणां साक्षात्कारः कृतः ये योजनायां सम्बद्धाः वा प्रत्यक्षज्ञानं वा कृतवन्तः । एते जनाः सर्वे अवदन् यत् "नॉर्ड स्ट्रीम्" पाइप् लाइन् रूसविरुद्धं युक्रेनदेशस्य रक्षायुद्धस्य "वैधं लक्ष्यम्" अस्ति।
लेखे वर्णितं यत् नोर्ड् स्ट्रीम्-पाइप्-लाइनस्य विनाशस्य "विचित्र-योजना" तस्मिन् रात्रौ जातः स्यात् यदा बारः बन्दः आसीत् । घटनायाः चतुर्मासाभ्यधिकं पूर्वं रूसी-युक्रेन-युद्धक्षेत्रे कृतस्य प्रगतेः उत्सवं कर्तुं युक्रेन-देशस्य अनेकाः वरिष्ठाः सैन्याधिकारिणः व्यापारिणः च एकत्र एकत्रिताः आसन् मद्यपानेन, देशभक्ति-उत्साहेन च मत्तः कश्चन नोर्ड् स्ट्रीम्-पाइप्-लाइन्-इत्यस्य विनाशस्य योजनां प्रस्तावितवान् ।
योजनायां सम्बद्धानां जनानां मते युक्रेनदेशस्य कार्ये प्रायः ३,००,००० डॉलरं व्ययः अभवत्, तत्र प्रशिक्षिताः नागरिकगोताखोराः सहितं षड्जनानाम् चालकदलेन सह लघुभाडायाः नौकायाः उपयोगः कृतः चालकदलस्य एकः महिला अस्ति, या जनान् मूर्खं कर्तुं शक्नोति यत् ते केवलं नौकायानेन अवकाशं गच्छन् मित्रसमूहः एव इति ।
योजनायां सम्बद्धः एकः अधिकारी, विषये परिचिताः त्रयः जनाः च अवदन् यत् ज़ेलेन्स्की इत्यनेन प्रारम्भे योजनायाः अनुमोदनं कृतम्। परन्तु पश्चात् यदा सी.आय.ए.-संस्थायाः एतत् घटनां ज्ञात्वा कार्याणि स्थगयितुं पृष्टं तदा ज़ेलेन्स्की इत्यनेन तत्सम्बद्धानि आदेशानि ज़ालुज्नी इत्यस्मै प्रदत्तम्, यः कार्यस्य नेतृत्वं कृतवान् । तदपि ज़ालुज्नी योजनां अग्रे कृतवान् ।
एण्ड्रोमेडा इति नौकायाः उपयोगः नोर्ड् स्ट्रीम् वालस्ट्रीट् जर्नल् इत्यस्य विस्फोटार्थं कृतः इति शङ्का आसीत्
विशेषतः नोर्ड् स्ट्रीम्-पाइपलाइनं बाधितुं योजना ज़ेलेन्स्की इत्यनेन दिवसाभ्यन्तरे एव अनुमोदिता, परन्तु सर्वे आदेशाः मौखिकरूपेण दत्ताः, येन लिखितः अभिलेखः न अवशिष्टः
डच्-अनुसन्धानेन परिचिताः अनेके जनाः अवदन् यत् डच्-सैन्यगुप्तचर-सुरक्षा-सेवा (MIVD) युक्रेन-देशस्य कार्ययोजनायाः विषये ज्ञात्वा सी.आय.ए.-सङ्घं प्रति चेतावनीम् अयच्छत् अमेरिकी-जर्मनी-देशयोः अधिकारिणः अवदन् यत् अमेरिकी-अधिकारिणः शीघ्रमेव जर्मनी-देशाय एतां वार्ताम् अवदन् ।
अमेरिकी-अधिकारिणः अवदन् यत् सी.आय.ए. यूक्रेन-पाश्चात्य-गुप्तचर-अधिकारिणः अस्य विषये परिचिताः अवदन् यत् ततः ज़ेलेन्स्की-इत्यनेन ज़ालुज्नी-इत्यस्मै कार्याणि स्थगयितुं आदेशः दत्तः । परन्तु ज़ालुज्नी इत्यनेन आदेशस्य अवहेलना कृता, तस्य दलेन स्वस्य मूलयोजना समायोजितवती ।
अस्मिन् विषये परिचिताः त्रयः जनाः अवदन् यत् नोर्ड् स्ट्रीम्-पाइप्-लाइन्-इत्यत्र आक्रमणानन्तरं ज़ेलेन्स्की इत्यनेन ज़ालुज्नी इत्यस्य भृशं आलोचना कृता, परन्तु उत्तरार्द्धेन तत् निरस्तम् ज़ालुज्नी ज़ेलेन्स्की इत्यस्मै अवदत् यत् एकदा तोड़फोड़दलानां प्रेषणं जातं चेत् ते पृथक् पृथक् निरोधस्थाने स्थापिताः भविष्यन्ति, तेषां सम्पर्कः न भवति यतोहि तेषां सह कोऽपि सम्पर्कः कार्याणि खतरे स्थापयितुं शक्नोति।
वार्तालापस्य विषये अवगतः एकः वरिष्ठः अधिकारी अवदत् यत् - "इदं टार्पीडो इव अस्ति : एकवारं शत्रु प्रति प्रक्षेपणं कृत्वा भवन्तः तं प्रतिकर्षयितुं न शक्नुवन्ति, केवलं 'बैङ्ग' यावत् नौकायानं कुर्वन्ति।
जर्मनपुलिसः प्रायः वर्षद्वयं यावत् नोर्ड् स्ट्रीम-आक्रमणस्य अन्वेषणं कृत्वा उपर्युक्तैः जनानां केषाञ्चन वक्तव्यानां पुष्टिं कृतवान् अन्वेषणेन ईमेल, मोबाईल-फोन्, उपग्रह-फोन-सञ्चारः, तथा च शङ्कितस्य गिरोहस्य अङ्गुलिचिह्नानि, डीएनए च प्राप्तानि Nord Stream पाइपलाइनस्य तोड़फोड़ं कृत्वा Samples इत्यादीनि प्रमाणानि च। परन्तु जर्मनीदेशस्य अन्वेषणेन ज़ेलेन्स्की इत्यस्य गुप्तकार्यक्रमेण सह प्रत्यक्षतया सम्बन्धः न कृतः ।
ज़ालुज्नी २०२४ तमस्य वर्षस्य मार्चमासे सक्रियकर्तव्यतः मुक्तः अभवत्, अधुना सः यूनाइटेड् किङ्ग्डम्-देशे युक्रेन-देशस्य राजदूतरूपेण कार्यं करोति । सः पाठसन्देशे अवदत् यत् सः एतादृशानां कार्याणां विषये किमपि न जानाति, यत्किमपि सुझावं "शुद्धं उत्तेजनम्" इति । सः अपि अवदत् यत् युक्रेनदेशस्य सशस्त्रसेनायाः विदेशेषु कार्याणि कर्तुं अधिकारः नास्ति अतः सः तेषु न प्रवृत्तः भविष्यति।
युक्रेनस्य राज्यसुरक्षासेवायाः (SBU) एकः वरिष्ठः अधिकारी युक्रेनसर्वकारस्य विध्वंसस्य सह किमपि सम्बन्धः नास्ति इति अङ्गीकृतवान् तथा च अवदत् यत् ज़ेलेन्स्की "तृतीयदेशस्य क्षेत्रे एतादृशं किमपि कार्यं न अनुमोदितवान् तथा च प्रासंगिकान् आदेशान् न निर्गतवान्" इति
स्रोतः पर्यवेक्षकजालम्