समाचारं

निष्पद्यते यत् सः "प्रतिरोधं कृत्वा" बेक्सि-नगरे बम-प्रहारं कृतवान्?

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"२०२२ तमस्य वर्षस्य मे-मासे एकदा रात्रौ मद्यस्य देशभक्ति-उत्साहस्य च प्रेरणा प्राप्य अनेके युक्रेन-सैन्य-अधिकारिणः अग्रिम-कट्टरपंथी-पदं प्रस्तावितवन्तः: नोर्ड्-स्ट्रीम्-पाइपलाइनस्य विनाशः..."

"बेक्सी"-घटनायाः घटनायाः अनन्तरं विगतवर्षद्वये पाश्चात्यमाध्यमेन तथाकथितानां "पर्दे पृष्ठतः सूचना" इति बहुवारं उजागरितम् । वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​नवीनतमः दीर्घः लेखः अगस्तमासस्य १४ दिनाङ्के प्रकाशितः, पुनः युक्रेनदेशिनः प्रति अङ्गुलीं दर्शयन् । लेखे बहुविधस्रोतानां उद्धृत्य उक्तं यत् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन प्रारम्भे युक्रेनदेशस्य अनेकैः सैन्यपदाधिकारिभिः प्रस्तावितायाः "नॉर्ड स्ट्रीम्" इत्यस्य विनाशस्य योजनायाः अनुमोदनं कृतम्, परन्तु अमेरिकी केन्द्रीयगुप्तचरसंस्थायाः (CIA) तस्य विषये ज्ञात्वा तत् स्थगयितुं पृष्टवान्, निर्देशाः च प्राप्ताः ज़ेलेन्स्की इत्यनेन तत्क्षणमेव युक्रेनदेशस्य सशस्त्रसेनायाः पूर्वप्रमुखसेनापतिं ज़ालुज्नी इत्यस्मै अभियानं स्थगयितुं आदेशः दत्तः, परन्तु ज़ालुज्नी इत्यनेन तस्य आदेशस्य अवहेलना कृत्वा अग्रेसरणं कृतम्

डेटा नक्शा : युक्रेनसशस्त्रसेनायाः पूर्वसेनापतिः ज़ालुज्नी तथा युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की

वालस्ट्रीट् जर्नल् पत्रिकायाः ​​चतुर्णां वरिष्ठानां युक्रेनदेशस्य रक्षासुरक्षाधिकारिणां साक्षात्कारः कृतः ये योजनायां सम्बद्धाः वा प्रत्यक्षज्ञानं वा कृतवन्तः । एते जनाः सर्वे अवदन् यत् "नॉर्ड स्ट्रीम्" पाइप् लाइन् रूसविरुद्धं युक्रेनदेशस्य रक्षायुद्धस्य "वैधं लक्ष्यम्" अस्ति।

लेखे वर्णितं यत् नोर्ड् स्ट्रीम्-पाइप्-लाइनस्य विनाशस्य "विचित्र-योजना" तस्मिन् रात्रौ जातः स्यात् यदा बारः बन्दः आसीत् । घटनायाः चतुर्मासाभ्यधिकं पूर्वं रूसी-युक्रेन-युद्धक्षेत्रे कृतस्य प्रगतेः उत्सवं कर्तुं युक्रेन-देशस्य अनेकाः वरिष्ठाः सैन्याधिकारिणः व्यापारिणः च एकत्र एकत्रिताः आसन् मद्यपानेन, देशभक्ति-उत्साहेन च मत्तः कश्चन नोर्ड् स्ट्रीम्-पाइप्-लाइन्-इत्यस्य विनाशस्य योजनां प्रस्तावितवान् ।

योजनायां सम्बद्धानां जनानां मते युक्रेनदेशस्य कार्ये प्रायः ३,००,००० डॉलरं व्ययः अभवत्, तत्र प्रशिक्षिताः नागरिकगोताखोराः सहितं षड्जनानाम् चालकदलेन सह लघुभाडायाः नौकायाः ​​उपयोगः कृतः चालकदलस्य एकः महिला अस्ति, या जनान् मूर्खं कर्तुं शक्नोति यत् ते केवलं नौकायानेन अवकाशं गच्छन् मित्रसमूहः एव इति ।

योजनायां सम्बद्धः एकः अधिकारी, विषये परिचिताः त्रयः जनाः च अवदन् यत् ज़ेलेन्स्की इत्यनेन प्रारम्भे योजनायाः अनुमोदनं कृतम्। परन्तु पश्चात् यदा सी.आय.ए.-संस्थायाः एतत् घटनां ज्ञात्वा कार्याणि स्थगयितुं पृष्टं तदा ज़ेलेन्स्की इत्यनेन तत्सम्बद्धानि आदेशानि ज़ालुज्नी इत्यस्मै प्रदत्तम्, यः कार्यस्य नेतृत्वं कृतवान् । तदपि ज़ालुज्नी योजनां अग्रे कृतवान् ।

एण्ड्रोमेडा इति नौकायाः ​​उपयोगः नोर्ड् स्ट्रीम् वालस्ट्रीट् जर्नल् इत्यस्य विस्फोटार्थं कृतः इति शङ्का आसीत्

विशेषतः नोर्ड् स्ट्रीम्-पाइपलाइनं बाधितुं योजना ज़ेलेन्स्की इत्यनेन दिवसाभ्यन्तरे एव अनुमोदिता, परन्तु सर्वे आदेशाः मौखिकरूपेण दत्ताः, येन लिखितः अभिलेखः न अवशिष्टः

डच्-अनुसन्धानेन परिचिताः अनेके जनाः अवदन् यत् डच्-सैन्यगुप्तचर-सुरक्षा-सेवा (MIVD) युक्रेन-देशस्य कार्ययोजनायाः विषये ज्ञात्वा सी.आय.ए.-सङ्घं प्रति चेतावनीम् अयच्छत् अमेरिकी-जर्मनी-देशयोः अधिकारिणः अवदन् यत् अमेरिकी-अधिकारिणः शीघ्रमेव जर्मनी-देशाय एतां वार्ताम् अवदन् ।

अमेरिकी-अधिकारिणः अवदन् यत् सी.आय.ए. यूक्रेन-पाश्चात्य-गुप्तचर-अधिकारिणः अस्य विषये परिचिताः अवदन् यत् ततः ज़ेलेन्स्की-इत्यनेन ज़ालुज्नी-इत्यस्मै कार्याणि स्थगयितुं आदेशः दत्तः । परन्तु ज़ालुज्नी इत्यनेन आदेशस्य अवहेलना कृता, तस्य दलेन स्वस्य मूलयोजना समायोजितवती ।

अस्मिन् विषये परिचिताः त्रयः जनाः अवदन् यत् नोर्ड् स्ट्रीम्-पाइप्-लाइन्-इत्यत्र आक्रमणानन्तरं ज़ेलेन्स्की इत्यनेन ज़ालुज्नी इत्यस्य भृशं आलोचना कृता, परन्तु उत्तरार्द्धेन तत् निरस्तम् ज़ालुज्नी ज़ेलेन्स्की इत्यस्मै अवदत् यत् एकदा तोड़फोड़दलानां प्रेषणं जातं चेत् ते पृथक् पृथक् निरोधस्थाने स्थापिताः भविष्यन्ति, तेषां सम्पर्कः न भवति यतोहि तेषां सह कोऽपि सम्पर्कः कार्याणि खतरे स्थापयितुं शक्नोति।

वार्तालापस्य विषये अवगतः एकः वरिष्ठः अधिकारी अवदत् यत् - "इदं टार्पीडो इव अस्ति : एकवारं शत्रु प्रति प्रक्षेपणं कृत्वा भवन्तः तं प्रतिकर्षयितुं न शक्नुवन्ति, केवलं 'बैङ्ग' यावत् नौकायानं कुर्वन्ति।

जर्मनपुलिसः प्रायः वर्षद्वयं यावत् नोर्ड् स्ट्रीम-आक्रमणस्य अन्वेषणं कृत्वा उपर्युक्तैः जनानां केषाञ्चन वक्तव्यानां पुष्टिं कृतवान् अन्वेषणेन ईमेल, मोबाईल-फोन्, उपग्रह-फोन-सञ्चारः, तथा च शङ्कितस्य गिरोहस्य अङ्गुलिचिह्नानि, डीएनए च प्राप्तानि Nord Stream पाइपलाइनस्य तोड़फोड़ं कृत्वा Samples इत्यादीनि प्रमाणानि च। परन्तु जर्मनीदेशस्य अन्वेषणेन ज़ेलेन्स्की इत्यस्य गुप्तकार्यक्रमेण सह प्रत्यक्षतया सम्बन्धः न कृतः ।

ज़ालुज्नी २०२४ तमस्य वर्षस्य मार्चमासे सक्रियकर्तव्यतः मुक्तः अभवत्, अधुना सः यूनाइटेड् किङ्ग्डम्-देशे युक्रेन-देशस्य राजदूतरूपेण कार्यं करोति । सः पाठसन्देशे अवदत् यत् सः एतादृशानां कार्याणां विषये किमपि न जानाति, यत्किमपि सुझावं "शुद्धं उत्तेजनम्" इति । सः अपि अवदत् यत् युक्रेनदेशस्य सशस्त्रसेनायाः विदेशेषु कार्याणि कर्तुं अधिकारः नास्ति अतः सः तेषु न प्रवृत्तः भविष्यति।

युक्रेनस्य राज्यसुरक्षासेवायाः (SBU) एकः वरिष्ठः अधिकारी युक्रेनसर्वकारस्य विध्वंसस्य सह किमपि सम्बन्धः नास्ति इति अङ्गीकृतवान् तथा च अवदत् यत् ज़ेलेन्स्की "तृतीयदेशस्य क्षेत्रे एतादृशं किमपि कार्यं न अनुमोदितवान् तथा च प्रासंगिकान् आदेशान् न निर्गतवान्" इति

"नॉर्ड स्ट्रीम्" प्राकृतिकवायुपाइपलाइनस्य आक्रमणानन्तरं समुद्रपृष्ठस्य चित्राणि
२०२२ तमस्य वर्षस्य सितम्बर्-मासस्य २६ दिनाङ्कात् २८ दिनाङ्कपर्यन्तं डेनिश-जलस्य समीपे स्थितेषु "नॉर्ड् स्ट्रीम् १" तथा "नॉर्ड् स्ट्रीम् २" प्राकृतिकवायुपाइपलाइनेषु न्यूनातिन्यूनं चत्वारि लीकाः ज्ञाताः एतावता अन्वेषणे सम्बद्धाः सर्वे पक्षाः मन्यन्ते यत् पाइपलाइनस्य लीकः "जानबूझकर विध्वंसः" आसीत्, स्वीडिशसुरक्षासंस्थायाः दुर्घटनास्थले विस्फोटकानाम् लेशाः प्राप्ताः परन्तु सम्भाव्यस्य मास्टरमाइण्ड् इत्यस्य विषये अद्यापि भिन्नाः मताः सन्ति ।
गतवर्षस्य फरवरीमासे अमेरिकी-नौसेनायाः वरिष्ठः अन्वेषणसम्पादकः पुलित्जरपुरस्कारविजेता च हर्शः अन्वेषणप्रतिवेदनं प्रकाशितवान्, यत्र "नॉर्डस्ट्रीम" प्राकृतिकवायुपाइपलाइनस्य लीकेजदुर्घटना अमेरिकीसर्वकारेण अभवत् इति सूचयति स्म military exercise.अमेरिकाराष्ट्रपतिना व्यक्तिगतरूपेण निर्गतानाम् आदेशानां पूर्तये आच्छादनेन पाइपलाइनस्य अधः विस्फोटकयन्त्राणि रोपितानि आसन्। तस्य प्रतिक्रियारूपेण अमेरिकीसरकारीयाः विभिन्नाः एजेन्सीः तत् शीघ्रमेव अङ्गीकृतवन्तः ।
ततः परं अमेरिकी "न्यूयॉर्क टाइम्स्" तथा जर्मन-माध्यमानां सङ्ख्या भिन्न-भिन्न-स्रोतैः प्रकाशितानां नूतनानां सूचनानां उद्धृत्य पूर्वेण अस्य घटनायाः पृष्ठतः जनानां परिचयः "युक्रेन-समर्थकः" समूहः इति कृतः, उत्तरार्द्धैः अपि दावितं यत् " सुरागः युक्रेनदेशं प्रति सूचयति।" पाश्चात्यमाध्यमेषु बहवः प्रकाशनानि "बेइक्सी"-प्रसङ्गं अधिकं पूर्णं "राशोमोन्" इति कृतवन्तः ।
अस्मिन् वर्षे जनवरीमासे वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​समाचारः आसीत् यत् यूरोपीय-अनुसन्धातारः सर्वदा मन्यन्ते यत् नोर्ड्-स्ट्रीम्-पाइप्-लाइन्-इत्यत्र आक्रमणं यूक्रेन-देशवासिभिः पोलैण्ड्-मार्गेण आरब्धम्, परन्तु पोलैण्ड्-देशः तस्य प्रकटीकरणं कर्तुं संकोचम् अकरोत्, अपि च केचन सम्भाव्य-सङ्केत-साक्ष्याणि गोपितवान्
फेब्रुवरीमासे स्वीडेन्-देशः, डेन्मार्क-देशः च क्रमेण नोर्ड् स्ट्रीम्-घटनायाः अन्वेषणस्य स्थगितस्य घोषणां कृतवन्तौ । तेषु स्वीडेन्देशेन उक्तं यत् स्वीडेन्देशस्य प्रकरणस्य विषये "कोऽपि अधिकारक्षेत्रं नास्ति", परन्तु जर्मन-अनुसन्धातृभ्यः अन्वेषणस्य परिणामाः प्रदत्ताः, परन्तु गोपनीयता-विनियमानाम् कारणेन सः किमपि प्रमाणं प्रकाशयितुं न शक्नोति
रायटर्स्, ब्रिटिश "गार्डियन" तथा अनेके जर्मन मीडिया इत्येतयोः समाचारानुसारं अगस्तमासस्य १४ दिनाङ्के जर्मनीदेशेन "नॉर्ड स्ट्रीम" इति घटनायाः सम्बद्धं संदिग्धं ताडितम् अस्ति तथा च पुष्टिः कृता यत् तस्य पुरुषस्य कोडनाम "व्लादिमीर् जेड्" इति युक्रेनीयः पुरुषः अस्ति पोलैण्ड्देशे जूनमासे यूरोपीयसङ्घस्य गिरफ्तारीपत्रं निर्गतम् । पोलिशराज्यस्य अभियोजककार्यालयस्य प्रवक्ता पुष्टिं कृतवान् यत् पोलैण्ड्देशे जूनमासे गिरफ्तारीपत्रं प्राप्तम्, परन्तु सः पुरुषः जुलैमासस्य आरम्भे पोलैण्ड्देशं त्यक्तवान् इति।
नोर्ड् स्ट्रीम् प्राकृतिकवायुपाइपलाइनस्य बमप्रहारस्य विषये क्रेमलिनस्य प्रवक्ता पेस्कोवः गतवर्षस्य मार्चमासे अवदत् यत् केवलं राज्यसमर्थितविशेषबलाः एव एतादृशं आतङ्कवादीनां आक्रमणं कर्तुं शक्नुवन्ति।
रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अपि उक्तवान् यत् एषा घटना स्पष्टतया राष्ट्रियस्तरस्य आतङ्कवादस्य कार्यम् आसीत्। यदि रूसदेशः अन्वेषणार्थं घटनास्थले प्रवेशं न प्राप्नोति तर्हि रूसस्य कृते घटनायाः सत्यतायाः अन्वेषणं कठिनं भविष्यति। भविष्ये पाइपलाइनस्य मरम्मतस्य सम्भावनां न निराकरोति इति अपि पुटिन् अवदत्। अस्मिन् वर्षे फेब्रुवरीमासे अमेरिकी-देशस्य प्रसिद्धेन मीडिया-व्यक्तिना कार्लसन-इत्यनेन सह साक्षात्कारे सः अवदत् यत् सः अस्य घटनायाः विवरणं न चर्चां करिष्यति इति सः मन्यते यत् बाल्टिकसागरस्य तले प्रविश्य एतत् विस्फोटं कर्तुं सर्वेषां क्षमता नास्ति । अस्मिन् विषये जर्मनी-नेतुः मौनम् अपि पुटिन् आश्चर्यचकितः अभवत् ।

स्रोतः पर्यवेक्षकजालम्

प्रतिवेदन/प्रतिक्रिया