2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रत्येकं संवाददाता : जेन् सुजिंग प्रत्येकं सम्पादकः : चेन् मेंग्यु
१५ अगस्तदिनाङ्के राष्ट्रियसांख्यिकीयब्यूरो जुलैमासे राष्ट्रिय-अचल-सम्पत्-बाजारस्य मूलभूत-स्थितेः, जुलै-मासे ७० बृहत्-मध्यम-आकारस्य नगरेषु वाणिज्यिक-आवासीय-भवनानां विक्रय-मूल्ये परिवर्तनस्य च घोषणां कृतवान्
जनवरीतः जुलैपर्यन्तं राष्ट्रिय-अचल-सम्पत्-विकास-निवेशः ६.०८७७ अरब-युआन् आसीत्, यस्मिन् वर्षे वर्षे १०.२% न्यूनता अभवत्; नवनिर्मितव्यापारिकगृहाणां विक्रयः ५.३३३ अरब युआन् अभवत्, यत् २४.३% न्यूनता अभवत् । जुलैमासे अचलसम्पत्विकासस्य उल्लाससूचकाङ्कः (राष्ट्रीयअचलसम्पत् उल्लाससूचकाङ्कः इति उच्यते) ९२.२२ आसीत्, यत् विगतषड्मासेषु सर्वाधिकं मूल्यं भवति
यदा आँकडानां व्याख्यां कुर्वन् राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य नगरीयविभागस्य मुख्यसांख्यिकीविदः वाङ्ग झोङ्गहुआ इत्यनेन उक्तं यत् जुलैमासे वाणिज्यिकगृहाणां विक्रयमूल्यं मासे मासे न्यूनीभूतम्, समग्ररूपेण वर्षे वर्षे न्यूनतायाः किञ्चित् विस्तारः अभवत् .तेषु प्रथमस्तरीयनगरेषु द्वितीयहस्तगृहविक्रयमूल्यानां वर्षे वर्षे न्यूनता निरन्तरं संकुचिता अभवत् ।
चीनसूचकाङ्कसंशोधनसंस्थायाः अनुसन्धानस्य उपनिदेशकः जू युएजिन् इत्यनेन उक्तं यत् जुलैमासे नूतनगृहव्यवहारयोः गतिविधिः न्यूनीभूता, येन ऋतुकालात् बहिः लक्षणं दृश्यते। समग्रतया नीतिप्रभावानाम् दुर्बलतायाः, पारम्परिकविपण्यस्य आगमनेन च अऋतुकाले नूतनगृहविपण्यं अद्यापि अधिकं समायोजनदबावस्य सामनां कुर्वन् अस्ति द्वितीयक-आवासस्य दृष्ट्या मूलनगरेषु द्वितीय-हस्त-आवास-विपण्यं “मूल्य-मात्रा” इति प्रवृत्तिं निरन्तरं करोति, विपण्य-व्यवहारः च एकं निश्चितं स्तरं क्रियाकलापं निर्वाहयति
जुलैमासे आवासमूल्यानां अवनतिप्रवृत्तिः निरन्तरं भवति स्म, परन्तु द्वितीयस्तरीयनगरेषु प्रथमद्वितीयहस्तगृहेषु न्यूनता संकुचिता
विशेषतः जुलैमासे प्रथमस्तरीयनगरेषु नवनिर्मितानां वाणिज्यिकगृहाणां विक्रयमूल्यं मासे मासे ०.५% न्यूनीकृतम्, यत् गतमासस्य समानं न्यूनतायाः दरं भवति द्वितीयस्तरीयनगरेषु नवनिर्मितव्यापारिकगृहाणां विक्रयमूल्यं मासे मासे ०.६% न्यूनीकृतम्, पूर्वमासात् ०.१ प्रतिशताङ्केन न्यूनता च अभवत् तृतीयस्तरीयनगरेषु नवनिर्मितानां वाणिज्यिकगृहाणां विक्रयमूल्यं मासे मासे ०.७% न्यूनीकृतम्, पूर्वमासात् ०.१ प्रतिशताङ्केन न्यूनता च विस्तारिता
जुलैमासे प्रथमस्तरीयनगरेषु सेकेण्डहैण्ड्-आवासस्य विक्रयमूल्ये मासे मासे ०.५% न्यूनता अभवत्, यत् पूर्वमासात् ०.१ प्रतिशताङ्केन विस्तारितम् अभवत् द्वितीय-तृतीय-स्तरीय-नगरेषु द्वितीय-तृतीय-स्तरीय-नगरेषु द्वितीय-हैण्ड-आवासस्य विक्रय-मूल्यानि मासे मासे ०.८% न्यूनीभूतानि, तथा च पूर्वमासस्य अपेक्षया ०.१ प्रतिशत-बिन्दु-अङ्केन न्यूनतायाः दरः न्यूनः अभवत्
जू युएजिनस्य मतं यत् कोरनगरेषु वर्तमानस्य सेकेण्डहैण्ड्-आवास-विपण्यस्य परिमाणं वर्धमानस्य प्रक्रिया अस्ति तुल्यकालिकरूपेण उच्चः अस्ति ये ग्राहकाः केवलं आवश्यकतां अनुभवन्ति तेषां विपण्यां प्रवेशः आरब्धः, यत् सेकेण्डहैण्ड् आवासविपण्यस्य क्रियाकलापस्य महत्त्वपूर्णं समर्थनं जातम् तथापि नूतनगृहविपण्ये समायोजनस्य दबावः परिवर्तयितुं कठिनः भवितुम् अर्हति।
राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारं द्वितीयस्तरीयनगरेषु नूतनानां गृहेषु अधिकं दबावः वर्तते।
५८ अञ्जुके रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षः झाङ्ग बो इत्यनेन विश्लेषितं यत् यद्यपि द्वितीयहस्तगृहमूल्यानां मासे मासे न्यूनता नूतनगृहाणाम् अपेक्षया अधिका अस्ति तथापि एतत् द्वितीय- 1999 तमस्य वर्षस्य “मूल्य-मात्रा” आदान-प्रदानेन चालितम् अस्ति । हस्तगृहाणि, विभिन्नेषु स्थानेषु “पुराण-नव”-नीतेः कार्यान्वयनेन सह मिलित्वा न केवलं द्वितीय-हस्त-आवास-विपण्यस्य आपूर्तिं उत्तेजयति, अपितु विपण्य-माङ्गं अपि उत्तेजयति तस्य विपरीतम् नूतनगृहविपण्ये मूल्यसीमा इत्यादिप्रशासनिककारकाणां कारणात् यद्यपि आवासमूल्यानां न्यूनता नियन्त्रणीयः अस्ति तथापि विपण्यक्षयस्य दरः महतीं मन्दं जातम्
आपूर्तिपक्षे अद्यापि अचलसम्पत्विकासे निवेशः न्यूनः भवति यतः नूतननिर्माणप्रारम्भस्य न्यूनमूलप्रभावस्य कारणतः सञ्चितवर्षे वर्षे क्षयः पञ्चमासान् यावत् क्रमशः संकुचितः अस्ति।
जनवरीतः जुलैमासपर्यन्तं स्थावरजङ्गमविकासकम्पनीनां आवासनिर्माणक्षेत्रं ७,०३२.८६ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १२.१% न्यूनता अभवत् । तेषु आवासीयनिर्माणक्षेत्रं ४.९१५३२ मिलियनवर्गमीटर् आसीत्, यत् १२.७% न्यूनता अभवत् । नवीनतया आरब्धस्य आवासनिर्माणस्य क्षेत्रफलं ४३७.३३ मिलियनवर्गमीटर् आसीत्, यत् २३.२% न्यूनता अभवत् । तेषु नवीनतया आरब्धस्य आवासीयनिर्माणस्य क्षेत्रफलं ३१६.८४ मिलियनवर्गमीटर् आसीत्, यत् २३.७% न्यूनता अभवत् । सम्पन्नं आवासक्षेत्रं ३००.१७ मिलियनवर्गमीटर् आसीत्, यत् २१.८% न्यूनता अभवत् । तेषु सम्पन्नं आवासीयक्षेत्रं २१८.६७ मिलियनवर्गमीटर् आसीत्, यत् २१.८% न्यूनता अभवत् ।
अस्मिन् विषये जू युएजिनः विश्लेषितवान् यत् मुख्यकारणं भूमिसंकोचनं न परिवर्तितम्, अचलसम्पत्कम्पनयः निवेशे अधिकं सावधानाः अभवन्, अचलसम्पत्कम्पनयः च वित्तीयदबावस्य अधीनाः सन्ति उच्चविद्यमानसूची अद्यापि प्रतिबन्धकः महत्त्वपूर्णः कारकः अस्ति आपूर्तिपक्षीय मरम्मत। अल्पकालीनरूपेण नूतननिर्माणस्य आरम्भस्य परिमाणं अद्यापि न्यूनस्तरस्य समेकनं भवति, तथा च अचलसम्पत्विकासे निवेशः निरन्तरं न्यूनः भवितुम् अर्हति तथापि परियोजनायाः "श्वेतसूची" तथा "राज्यस्वामित्वयुक्तस्य उद्यमस्य अधिग्रहणं भण्डारणं च" कार्यं निरन्तरं भवति उन्नतिं कर्तुं सीमान्तसुधारस्य आशा वर्तते।
अचलसम्पत्विकास उद्यमानाम् कृते स्थापितानां निधिनां दृष्ट्या राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य आँकडानां ज्ञातं यत् जनवरीतः जुलैमासपर्यन्तं अचलसम्पत्विकास उद्यमानाम् कृते स्थापितानां निधिः ६.१९०१ अरब युआन् आसीत्, यत् वर्षे वर्षे २१.३% न्यूनता अभवत् तेषु घरेलुऋणानि ९२१.६ अरब युआन्, विदेशीयपुञ्जस्य उपयोगे १.७ अरब युआन् न्यूनता, स्वसङ्ग्रहितनिधिः २,२०५.७ अरब युआन्, ८.७% न्यूनता; १,८६९.३ अरब युआन्, ३१.७% न्यूनता व्यक्तिगत बंधक ऋण ८७४.८ अरब युआन्, ३७.३% न्यूनता आसीत् ।
अचलसम्पत्विकासनिवेशस्य दृष्ट्या जनवरीतः जुलाईपर्यन्तं राष्ट्रियस्थावरजङ्गमविकासनिवेशः ६.०८७७ अरबयुआन् आसीत्, यत् वर्षे वर्षे १०.२% न्यूनता (यस्य तुलनीयआधारेण आवासीयनिवेशः ४.६२३ अरबयुआन्) आसीत् , १०.६% न्यूनता अभवत् । अचलसम्पत्विकास उद्यमानाम् आवासनिर्माणक्षेत्रं ७.०३२८६ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १२.१% न्यूनता अभवत् । तेषु आवासीयनिर्माणक्षेत्रं ४.९१५३२ मिलियनवर्गमीटर् आसीत्, यत् १२.७% न्यूनता अभवत् । नवीनतया आरब्धस्य आवासनिर्माणस्य क्षेत्रफलं ४३७.३३ मिलियनवर्गमीटर् आसीत्, यत् २३.२% न्यूनता अभवत् । तेषु नवीनतया आरब्धस्य आवासीयनिर्माणस्य क्षेत्रफलं ३१६.८४ मिलियनवर्गमीटर् आसीत्, यत् २३.७% न्यूनता अभवत् । सम्पन्नं आवासक्षेत्रं ३००.१७ मिलियनवर्गमीटर् आसीत्, यत् २१.८% न्यूनता अभवत् । तेषु सम्पन्नं आवासीयक्षेत्रं २१८.६७ मिलियनवर्गमीटर् आसीत्, यत् २१.८% न्यूनता अभवत् ।
शङ्घाई यिजु रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान युएजिन् इत्यनेन विश्लेषितं यत् नूतननिर्माणसूचकः पञ्चमासान् यावत् क्रमशः संकुचितः अस्ति, यस्य सकारात्मकः प्रभावः अस्य सूचकस्य अनन्तरं स्थिरीकरणस्य अवगमने भवति। एतेन ज्ञायते यत् ३४ मासानां समायोजनानन्तरं एतादृशसूचकानाम् जोखिमाः बहुधा स्वच्छाः अभवन्, स्थिरीकरणस्य आधारः च अधिकः ठोसः अस्ति ।
यान् युएजिनः अवदत् यत् राष्ट्रिय आवाससमाप्तिक्षेत्रसूचके न्यूनता सामान्यतया नियन्त्रिता अस्ति, तथा च सर्वेषां स्थानीयस्थानानां आवासवितरणं सुनिश्चित्य उत्तमं कार्यं निरन्तरं कर्तव्यम्। अद्यतनकाले केषुचित् नगरेषु गृहवितरणस्य अनन्तरं गुणवत्तासमस्याः अभवन्, यया अपि सर्वेषां स्थानीयस्थानानां कृते गारण्टीकृतगृहस्य गुणवत्तां सुदृढं कर्तुं, गृहक्रेतृणां अधिकारानां हितानाञ्च रक्षणस्य दृष्ट्या तत्सम्बद्धं कार्यं कर्तुं च आवश्यकम् अस्ति
बीजिंग-शङ्घाई-नगरयोः स्वतन्त्रविपण्येभ्यः उद्भूताः ।
राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् जुलैमासे बीजिंग-ग्वाङ्गझौ-शेन्झेन्-नगरेषु नूतनानां वाणिज्यिक-आवासीय-भवनानां विक्रयमूल्येषु क्रमशः ०.५%, ०.८%, ०.९% च मासे मासे न्यूनता अभवत्, यदा तु शङ्घाई-नगरे ०.२% वृद्धिः अभवत् द्वितीयहस्तस्य आवासीयविक्रयमूल्यानां दृष्ट्या बीजिंग-राज्यं अपरिवर्तितं, शाङ्घाई-नगरे ०.१%, ग्वाङ्गझौ-शेन्झेन्-नगरे च क्रमशः ०.९%, १.२% च न्यूनता अभवत्
झाङ्ग बो इत्यस्य मतं यत् प्रथमस्तरीयनगरेषु नूतनानि गृहाणि सेकेण्डहैण्ड् गृहैः न्यूनतया प्रभावितानि भवन्ति । अञ्जुकेन सद्यः एव जुलाई ४६ नगरेषु प्रकाशितस्य सेकेण्ड्-हैण्ड्-आवास-निचोड़-गुणकस्य (प्रथम-हस्त-आवासस्य उपरि सेकेण्ड-हैण्ड्-आवासस्य प्रभावस्य डिग्री) आधारेण न्याय्यं चेत्, औसतमूल्यं ०.५४ अस्ति, यत् जून-मासात् प्रायः ४% वृद्धिः अस्ति विभिन्न ऊर्जास्तरस्य नगरानां निचोडतीव्रतातः न्याय्यं चेत् प्रथमस्तरस्य नगराणि न्यूनतया प्रभावितानि सन्ति, यत्र बीजिंग-नगरे प्रथम-द्वितीय-हस्त-आवासयोः मध्ये ग्राहकसमूहानां अतिव्याप्तिः न्यूनीभवति इति अपि ज्ञायते and first- and second-hand housing will प्रत्येकं स्वतन्त्रविपण्यतः शीघ्रं बहिः गन्तुं समर्थः भवेत्।
झाङ्ग बो इत्यनेन बोधितं यत् भविष्ये यत् ध्यानं अर्हति तत् आवासमूल्यानां उपरि स्थानीयक्रयणस्य भण्डारणस्य च प्रभावः यद्यपि जुलाईमासे एषः प्रभावः पूर्णतया प्रतिबिम्बितः नास्ति तथापि विभिन्नस्थानेषु क्रयस्य भण्डारणस्य च कार्याणि स्य उत्तरार्धे अपि त्वरितानि भविष्यन्ति वर्षं, यस्य स्पष्टतया विपण्य-आपूर्तिं न्यूनीकर्तुं प्रभावः भविष्यति, आपूर्ति-माङ्गयोः विरोधाभासः निरन्तरं न्यूनीभवति, यस्य प्रथम-द्वितीय-स्तरीय-उष्ण-स्थान-नगरेषु नूतन-गृह-मूल्ये विशेषतया स्पष्टः प्रभावः भविष्यति |.
जू युएजिनस्य मतं यत् वर्षस्य उत्तरार्धे यथा यथा उच्चाधारस्य प्रभावः दुर्बलः भवति तथा तथा देशे सर्वत्र नूतनगृहविक्रये वर्षे वर्षे न्यूनता निरन्तरं संकुचिता भविष्यति इति अपेक्षा अस्ति राज्यस्वामित्वयुक्तानां उद्यमानाम् क्रय-आरक्षितनीतिः अपि विपण्यपुनरुत्थानस्य गतिनिर्धारणे महत्त्वपूर्णं कारकम् अस्ति ।
दैनिक आर्थिकवार्ता