समाचारं

४२,००० पर्यन्तं अतिरिक्तसहायतायाः सह ऑडी मूल्ययुद्धं पुनः आरभते?

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे जुलैमासस्य मध्यभागे,बीएमडब्ल्यूमूल्ययुद्धात् निवृत्तौ चीनदेशः अग्रणीः अभवत्, ततःबेन्जऑडीयथा यथा विलासिताकारब्राण्ड्-संस्थाः तस्य अनुसरणं कुर्वन्ति स्म, तथैव प्रमुखाः संयुक्त-उद्यम-ब्राण्ड्-संस्थाः अपि टर्मिनल्-छूटं न्यूनीकृतवन्तः, केचन स्वतन्त्रतया वाहन-मूल्यानि च समायोजितवन्तः ।

छूटस्य न्यूनीकरणं दृष्ट्वा बहवः जनाः मन्यन्ते यत् वाहनविपण्ये मूल्यस्य परिवर्तनं विशेषतः विलासितानां ब्राण्ड्-समूहानां कृते समाप्तं भवति । परन्तु रोचकं तत् अस्ति यत् FAW Audi इत्यनेन अद्यैव नूतनानां कृते पुरातनवाहनानां व्यापारस्य राष्ट्रिय-आह्वानस्य प्रतिक्रियायाः नामधेयेन 42,000 युआन् पर्यन्तं अतिरिक्तसहायता सह सीमितसमयस्य कारक्रयणनीतिः प्रदत्ता। एकतः मूल्ययुद्धात् निवृत्तं भवति, अपरतः च ऑडी किं कर्तुम् इच्छति?

छूटः लघुः, संकेतः बृहत् अस्ति

छूटपरिधिस्य दृष्ट्या ऑडी इत्यनेन प्रदत्ताः अनुदानाः वस्तुतः बृहत् न सन्ति । क्रयण इवऑडी ए 4 एलऑडी ए 6 एलऑडी Q5Lऑडी क्यू 4 ई-ट्रॉनकारस्य प्रतीक्षां कुर्वन् भवान् ७,००० युआन् पर्यन्तं प्रतिस्थापनसहायता, न्यूनव्याजदरेण वा ५ वर्षाणां कृते ० पूर्वभुक्तिं वा आनन्दयितुं शक्नोति, तथा च कारस्वामिनः ४,००० युआन् पर्यन्तं उपहारसङ्कुलं अपि प्राप्तुं शक्नुवन्ति यदि ते सदस्यतां वर्धयन्ति पुनः क्रयणं च कुर्वन्ति यदि भवान् तान् सर्वान् योजयति अपि तर्हि छूटः २०,००० युआन् इत्यस्मात् न्यूनः भवति ।

केवलं बृहत्तरं दृश्यते क्रयणम्ऑडी ए 8 एल हॉर्च् ४२,००० युआन् पर्यन्तं प्रतिस्थापनसहायतां प्राप्तुं शक्नोति, तथा च ऑडी ए८एल नियमितसंस्करणं ३५,००० युआन् पर्यन्तं प्रतिस्थापनसहायतां भोक्तुं शक्नोति । ततः अस्य व्याजदराणि अपि न्यूनानि सन्ति अथवा ५ वर्षाणि यावत् पूर्वभुक्तिः नास्ति, तथा च कारस्वामिनः अतिरिक्तसदस्यताक्रयणार्थं ४,००० युआन् पर्यन्तं उपहारसङ्कुलस्य आनन्दं लब्धुं शक्नुवन्ति

ऑडी ए४एल, ऑडी ए६एल, ऑडी क्यू५एल, ऑडी क्यू४ ई-ट्रॉन् इत्यादयः मूल्यं कियत् अपि न्यूनं भवतु, तेषां मूल्यं द्वौ त्रीणि लक्षं यावत् भवति, ७,००० च बाल्टीयाः एकः बून्दः एव। तथा बेन्चमार्कमेबच् एस-क्लासए ८ एल हॉर्च् इत्यस्य आरम्भमूल्यं २.०७६८ मिलियन युआन् अस्ति, प्रतिस्थापनसहायता च ४२,००० युआन् अस्ति, यत् तस्य मूल्यस्य अंशः अपि नास्ति ।

ननु कारस्य मूल्यस्य तुलने ऑडी-संस्थायाः प्रदत्तानि एतानि अनुदानं लोटे-बिन्दुतः अधिकं किमपि नास्ति । परन्तु "आधिकारिकसहायतायाः" उद्भवेन एकः महत् संकेतः प्रकाशितः, अर्थात् ऑडी मूल्ययुद्धात् निवृत्तः इव दृश्यते ।

इदं सुकरं पुनः प्रत्यावर्तनं किन्तु विक्रयणं कठिनम्

अन्येषां साधारणब्राण्ड्-सम्बद्धानां तुलने विलासिता-ब्राण्ड्-मध्ये रिवाइंडिंग्-क्षमता अधिकं प्रबलं भवति एव । एकतः तेषां ब्राण्डस्य पर्याप्तं विशालः ऐतिहासिकः सञ्चयः अस्ति यत् सः जोखिमानां प्रतिरोधाय खातरूपेण कार्यं करोति यदि सः लोकप्रियः नास्ति तर्हि सः अधिकतया न्यूनतया एव विक्रयति यत् क्रेतुं समयः अस्ति तत् क्रीणीत। पर्याप्तनवीनउत्पादैः कठिनसमयान् अतिक्रान्तं कृत्वा विक्रयस्य मूलस्थितौ पुनरागमनं न असम्भवम्।

केषाञ्चन विलासिता-ब्राण्ड्-समूहानां कृते एतादृशं कार्यं सम्भवं भवति, परन्तु ऑडी-इत्यस्य कृते एतत् अवश्यमेव न भवति । जुलैमासे विक्रयमात्रायां न्याय्यं चेत्, ऑडी अद्यापि मर्सिडीज-बेन्ज-बीएमडब्ल्यू-योः पृष्ठतः अस्ति, एकस्मिन् मासे ४५,२३३ यूनिट् विक्रीताः, प्रथमदृष्ट्या जूनमासे ५२,८१९ यूनिट्-विक्रयणस्य तुलने ७,५८६ यूनिट्-मात्रायां न्यूनता अभवत्

परन्तु मर्सिडीज-बेन्ज्-बीएमडब्ल्यू-इत्यनेन सह तुलनां कुर्वन्तु, तदा भवन्तः उज्ज्वलं स्थानं प्राप्नुवन्ति । मर्सिडीज-बेन्ज् इत्यनेन जुलैमासे ४९,५६८ नवीनकाराः विक्रीताः, जूनमासे ५२,९६६ यूनिट् इत्यस्मात् ३,३९८ यूनिट् न्यूनता; तुलनेन दृश्यते यत् मर्सिडीज-बेन्ज्-बीएमडब्ल्यू-योः क्षयः अधः स्थितायाः ऑडी-इत्यस्य अपेक्षया लघुः अस्ति ।

ऑडी प्रथमा न आसीत् यत् मूल्ययुद्धात् निवृत्ता भविष्यति, तथा च ऑडी न आसीत् यत् सर्वाधिकं मूल्यशुद्धिं दृष्टवती, परन्तु ऑडी एव सर्वाधिकं "ताडितः" आसीत्

मूल्यं ऑडी इत्यस्य प्राणः अस्ति, तथैव मूल्यस्य न्यूनीकरणम् अपि!

विलासिता-ब्राण्ड्-कृते ब्राण्ड्-प्रतिबिम्बं निर्वाहयितुम् मूल्यं सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति किन्तु मूल्यं नास्ति, केवलं ब्राण्ड् एव तथापि एतत् मजाकं प्राप्तुं सुलभम् अस्ति यत् XX ब्राण्ड्-स्वामित्वं कथं न्यूनं भवितुम् अर्हति । भवद्भिः केवलं XX मॉडल् क्रेतव्यम्।

विलासिता-ब्राण्ड् इति नाम्ना ऑडी इत्यस्य प्रतिबिम्बं निर्वाहयितुम् अपि मूल्यस्य आवश्यकता वर्तते, परन्तु अन्येषां ब्राण्ड्-विरुद्धं विक्रयणं निर्वाहयितुम् अपि मूल्यानि न्यूनीकर्तुं आवश्यकम् अस्ति । ये उपभोक्तारः ऑडी क्रेतुं इच्छन्ति ते जर्मन-यान्त्रिक-सौन्दर्यं, क्वाट्रो-क्षमतां च अन्विषन्ति, परन्तु ते मर्सिडीज-बेन्ज्-बीएमडब्ल्यू-योः अपेक्षया अधिकं छूटं अपि अन्विषन्ति

समानवर्गस्य मर्सिडीज-बेन्ज-बीएमडब्ल्यू-माडलयोः तुलनायां, ऑडी-विक्रयकर्मचारिणः यत् अधिकं वक्तुं रोचन्ते तत् अस्ति यत् तेषां समानवर्गस्य अपेक्षया अधिकानि छूटाः, अधिकं मूल्यप्रदर्शनं च उपभोक्तृभ्यः अपि एतत् अतीव रोचते are tight, अहं BBA मध्ये A-Audi इति चयनं कर्तुं वरम्।

ततः परं जनानां कृते ऑडी इत्यस्य एतादृशी धारणा अस्ति यत् मर्सिडीज-बेन्ज्, बीएमडब्ल्यू इत्येतयोः तुलने ऑडी इत्यस्य सर्वाधिकं लाभः अस्ति यत् एतत् "सस्तो" अस्ति ।

यदा “सस्तो” इति प्रसिद्धः ब्राण्ड् मूल्यानि न कटयित्वा सहसा मूल्यानि न्यूनीकरोति, मूल्यकर्तनं तुल्यकालिकरूपेण अल्पं भवति इति ब्राण्ड् सहसा मूल्यं न्यूनीकरोति तदा भवन्तः किं मन्यन्ते? केवलं पूर्वः भ्रमितः अस्ति, सः विक्रेतुं न इच्छति, उत्तरः तु परिवर्त्य तत् न हानिम् अकुर्वत्, एतत् दृष्ट्वा भवन्तः अवगन्तुं शक्नुवन्ति यत् तस्मिन् एव काले ऑडी सर्वाधिकं ताडितः आसीत्।

तदतिरिक्तं वर्तमानकाले उष्णनवीनऊर्जाक्षेत्रे ऑडी इत्यनेन अपि बहु उपलब्धयः न कृताः २०२४ तमस्य वर्षस्य प्रथमार्धे नूतन ऊर्जावाहनविक्रयणस्य घोषणा अपि न कृता । अन्येषां विलासिता-ब्राण्ड्-समूहानां नूतनानां ऊर्जा-वाहनानां विषये अद्यापि किञ्चित् उष्णं चर्चा अस्ति, परन्तु ऑडी मौनम् अस्ति । नूतना ऊर्जा उड्डीयतुं न शक्नोति, इन्धनवाहनानि च उन्नतिं विना पतन्ति एतादृशे परिस्थितौ ऑडी इत्यस्य अनुसरणं विना अन्यः विकल्पः नास्ति ।

अन्ते लिखन्तु

अवश्यं, मूल्ययुद्धस्य पुनः आरम्भस्य अर्थः न भवति यत् ऑडी अल्पप्रभावेण मूल्यस्य मात्रायाः आदानप्रदानं कृत्वा, ब्राण्ड् मूल्यस्य निरन्तरं ओवरड्राफ्टं परिहरितुं न्यूनाधिकं मनसि तलरेखां स्थापयिष्यति। तथापि अन्धरूपेण हारः दीर्घकालीनः समाधानः नास्ति यदि मूल्ययुद्धं मूल्ययुद्धे परिणतुं इच्छति तर्हि ऑडी इत्यनेन मर्सिडीज-बेन्ज-बीएमडब्ल्यू-योः अपेक्षया अधिकाः प्रयत्नाः करणीयाः।