समाचारं

७० नगरेषु गृहमूल्यानि अद्यापि जुलैमासे “मुख्यतया पतितानि” सांख्यिकी ब्यूरो प्रवक्ता : अचलसम्पत्विपण्ये अद्यापि समायोजनं भवति।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 15 अगस्त (रिपोर्टर ली जी)"जुलाईमासे मम देशे केषुचित् स्थावरजङ्गमसम्बद्धेषु सूचकेषु न्यूनता निरन्तरं संकीर्णा अभवत्, परन्तु तत्सह, एतत् ज्ञातव्यं यत् अधिकांशः स्थावरजङ्गमसूचकाः अद्यापि न्यूनाः सन्ति तथा च अचलसम्पत्विपण्ये अद्यापि समायोजनं भवति उपरि सूचिते अद्यतनपत्रकारसम्मेलने सांख्यिकीब्यूरोप्रवक्ता लियू ऐहुआ अवदत्।

१५ अगस्तदिनाङ्के राष्ट्रियसांख्यिकीयब्यूरोद्वारा प्रकाशितदत्तांशैः ज्ञातं यत् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं नवनिर्मितव्यापारिकभवनानां विक्रयक्षेत्रं वर्षे वर्षे १८.६% न्यूनीकृतम्, तथा च न्यूनता ०.४ प्रतिशताङ्कैः संकीर्णा अभवत् कि जनवरीतः जूनपर्यन्तं नवनिर्मितव्यापारिकभवनानां विक्रयमात्रायां वर्षे वर्षे २४.३% न्यूनता अभवत्, तथा च क्षयः ०.७ प्रतिशताङ्केन न्यूनीकृतः अचलसंपत्तिविकासोद्यमानां कृते स्थापिताः धनराशिः वर्षे वर्षे २१.३% न्यूनीभूता; , तथा च क्षयः १.३ प्रतिशताङ्केन संकुचितः ।

“अग्रे चरणे अस्माभिः पोलिट्ब्यूरो-समागमस्य भावनायाः अनुसरणं करणीयम्, अचल-सम्पत्-बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्तयितुं नूतनानि नीतयः कार्यान्वितुं, विद्यमान-स्टॉक-पचनस्य, वृद्धि-अनुकूलनस्य च संयोजनस्य पालनम्, विद्यमानस्य अधिग्रहणस्य सक्रियरूपेण समर्थनं करणीयम् | किफायती आवासस्य कृते वाणिज्यिक आवासः, तथा च आवासस्य वितरणं अधिकं सुनिश्चितं करोति , अचलसंपत्तिविकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरयति तथा च अचलसंपत्तिबाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्धयति," इति लियू ऐहुआ अवदत्।

नवीनतमेन प्रकाशितानां तथ्यानां अनुसारं जुलैमासे वाणिज्यिकगृहाणां विक्रयमूल्यं अद्यापि "मुख्यतया पतति स्म", तथा च यत्र नगरेषु नूतनानां द्वितीयहस्तगृहानां च मूल्यं मासे मासे न्यूनीभवति स्म, तत्र अधिका वृद्धिः अभवत्

सांख्यिकीब्यूरोद्वारा देशस्य ७० नगरानां गृहमूल्यानां आँकडानां द्वारेण ज्ञायते यत् २०२४ तमस्य वर्षस्य जुलैमासे मासे मासे नूतनगृहमूल्यानि वर्धितानां नगरानां संख्या २ नगराणि आसीत्, मासे मासे २ नगरानां न्यूनता तत्र ६६ नगराणि न्यूनताभिः सह आसन्, येषां भागः प्रायः ९४% आसीत्, नगरानां संख्या मासे मासे वर्धिता नगरानां संख्या केवलं १ आसीत्, शेषाणि ६७ नगराणि सर्वाणि मासे पतितानि -माह।

"आवासमूल्यानां आँकडानां आधारेण यद्यपि जुलैमासे विभिन्नस्थानेषु सम्पत्तिविपण्यं पुनः प्राप्तम्, तथापि पुनः प्राप्तानां नगरानां संख्या अल्पा आसीत्, अनेकेषु नगरेषु आवासमूल्यानि अद्यापि तुल्यकालिकरूपेण दुर्बलाः सन्ति इति ई-हाउसस्य उपनिदेशकः यान युएजिन् अवदत् अचल सम्पत्ति अनुसंधान संस्थान।

आवासमूल्यानां दृष्ट्या २०२४ तमस्य वर्षस्य जुलैमासे ७० नगरेषु नूतनगृहाणां मूल्ये मासे मासे ०.६५% न्यूनता अभवत्, यत् पूर्वमासस्य अपेक्षया ०.०३ प्रतिशताङ्कं न्यूनीकृतम् मासे मासे पूर्वमासात् ०.०५ प्रतिशताङ्कस्य न्यूनता ।

"जुलाईमासे गृहमूल्यानां तलसमायोजनप्रवृत्तिः न परिवर्तिता, तथा च मात्रायाः मूल्यस्य आदानप्रदानस्य प्रवृत्तिः अद्यापि अस्ति, परन्तु समग्ररूपेण मासे मासे न्यूनता किञ्चित् निरन्तरं संकुचिता अस्ति, यस्य अर्थः अस्ति यत् मूल्यानि स्थिरं उतार-चढावपरिधिं प्रविष्टुं शक्नुवन्ति द्रुतगतिना क्षयस्य अवधितः।" गुआन् रोङ्ग्क्सुए, झुगे डाटा रिसर्च सेण्टर इत्यस्य वरिष्ठविश्लेषकः चिन्तयति।

विभिन्नस्तरस्य नगरेषु स्थितिं दृष्ट्वा जुलैमासे प्रथमस्तरीयनगरेषु नूतनगृहविक्रयमूल्यानां मासे मासे परिवर्तनं तुल्यकालिकरूपेण स्थिरं आसीत्, द्वितीयस्तरीयनगरेषु न्यूनता संकुचिता, तृतीयस्तरीयनगरेषु च न्यूनता अभवत् विस्तारितः । तेषु प्रथम-द्वितीय-तृतीय-स्तरीयनगरेषु नूतनगृहेषु मूल्येषु पूर्वमासस्य अपेक्षया क्रमशः ०.५%, ०.६%, ०.७% च न्यूनता अभवत्, एतानि गतमासस्य समानानि आसन्, ०.१ प्रतिशताङ्कैः संकुचिता, तथा ०.१ प्रतिशताङ्केन विस्तारितम् ।

इदं ज्ञायते यत् जुलैमासे नूतनगृहमूल्यानां मासे मासे सकारात्मकवृद्धिः युक्तौ नगरौ आस्ताम्, तेषु शङ्घाई-मासिकं गृहमूल्यसूचकाङ्कवृद्धिः देशे प्रथमस्थाने अस्ति पञ्च मासाः क्रमशः ।

द्वितीयहस्तगृहस्य दृष्ट्या प्रथमस्तरीयनगरेषु द्वितीयहस्तगृहमूल्यानां मासमासिकं न्यूनता जुलैमासे विस्तारिता, परन्तु द्वितीयतृतीयस्तरीयनगरेषु मासे मासे न्यूनता संकुचिता तेषु प्रथमस्तरस्य, द्वितीयस्तरस्य, तृतीयस्तरस्य च नगरेषु मूल्येषु पूर्वमासस्य अपेक्षया क्रमशः ०.५%, ०.८%, ०.८% च न्यूनता अभवत् पूर्वमासस्य अपेक्षया ०.१ प्रतिशताङ्कैः संकुचितः अभवत् ।

तेषु शङ्घाईनगरे द्वितीयहस्तगृहस्य मूल्ये मासे मासे ०.१% वृद्धिः अभवत्, येन मासद्वयं यावत् क्रमशः वृद्धिः अभवत्, यदा तु बीजिंगनगरे द्वितीयहस्तगृहस्य मूल्ये मासे मासे ०.२% वृद्धिः अभवत्; जूनमासः च समतलः एव अभवत् ।

५८ अञ्जुके रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षः झाङ्ग बो इत्यस्य मतं यत् प्रथमस्तरीयनगरेषु बीजिंग-शङ्घाई-नगरयोः स्वतन्त्रबाजारेभ्यः उद्भूताः सन्ति । शङ्घाईनगरे प्राथमिक-द्वितीय-हस्त-आवास-मूल्यानि वर्धितानि, जुलाई-मासे उच्च-व्यवहार-मात्रायाः सह मिलित्वा द्वितीय-हस्त-आवास-मूल्यानां वृद्धिः दर्शयति यत् बीजिंग-नगरे द्वितीय-हस्त-आवास-मूल्यानि निरन्तरं सुदृढाः भवन्ति स्थिरीकरणस्य, नीतीनां प्रभावशीलता च मुक्तुं आरब्धा अस्ति।

वस्तुतः जुलैमासात् आरभ्य नियामकप्राधिकारिणः अचलसम्पत्-उद्योगे विश्वासं स्थिरीकर्तुं नीतयः प्रवर्तयन्ति एव । तेषु सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रे एतत् बोधितं यत् प्रासंगिकनगरेभ्यः आवासक्रयणप्रतिबन्धनीतिः रद्दीकर्तुं वा समायोजितुं वा न्यूनीकर्तुं वा अनुमतिः दातव्या ;

परन्तु जुलैमासे नूतनगृहविपण्यस्य प्रदर्शनात् न्याय्यं चेत्, तावत्पर्यन्तं लेनदेनमात्रायां लेनदेनमूल्येषु च महत्त्वपूर्णः सकारात्मकः परिवर्तनः न अभवत्, विपण्यस्य अपेक्षाः अद्यापि दुर्बलाः सन्ति

"यतो हि वर्तमानबाजारव्यवहारस्य गतिः अद्यापि अपर्याप्तः अस्ति तथा च आपूर्ति-माङ्ग-सम्बन्धे महत्त्वपूर्णः सुधारः न अभवत्, अतः अपेक्षा अस्ति यत् आवासस्य मूल्येषु अद्यापि मुख्यतया अल्पकालीनरूपेण न्यूनता भविष्यति, तथा च गुआन् रोङ्ग्क्सुए इत्यनेन उक्तम्।

"अल्पकालीनरूपेण वर्षस्य उत्तरार्धे आवासव्यवस्थासुधारस्य नीति-अनुकूलनस्य च गतिः अधिकं त्वरिता भविष्यति इति अपेक्षा अस्ति। नगरविशिष्टनीतयः अधिकं कार्यान्विताः भविष्यन्ति, स्थानीयसरकाराः अधिकं नियामकस्वायत्ततां प्राप्नुयुः, अद्यापि च अस्ति भविष्ये मूलनगरेषु आपूर्ति-माङ्ग-नीतियोः अनुकूलनस्य सम्भावना वर्षस्य उत्तरार्धे, यथा यथा उच्च-आधारस्य प्रभावः दुर्बलः भवति तथा तथा देशे सर्वत्र नूतन-गृहविक्रये वर्षे वर्षे न्यूनता निरन्तरं भविष्यति इति अपेक्षा अस्ति to narrow.

(वित्तीय एसोसिएटेड् प्रेसस्य संवाददाता ली जी)