समाचारं

शङ्घाई उच्चबाजारलोकप्रियतायाः भूमिपार्सलस्य स्थानान्तरणार्थं "द्विगुणं उच्चं द्विगुणं च प्रतिस्पर्धां" कार्यान्वयति?

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ अगस्तदिनाङ्के शङ्घाई-नगरे भूमि-हस्तांतरण-घोषणानां पञ्चम-समूहः प्रकाशितः, तत्सहकालं च लेनदेन-नियमानाम् अनुकूलनं कृतम् नूतनविनियमानाम् अनुकूलनमापं कथं अवगन्तुं शक्यते?

नवीनविनियमानाम् अनुसारं शङ्घाईनगरे वाणिज्यिकगृहभूमिहस्तांतरणं उच्चविपण्यलोकप्रियतायाः भूमिपार्सलानां कृते "द्विगुणं उच्चं द्विगुणं च प्रतिस्पर्धा" (बोलीयाः द्वौ दौरौ, उच्चगुणवत्तायुक्तनिर्माणमानकानां कृते बोलीदाहौ द्वौ दौरौ) उपायान् कार्यान्वयति , बोलीद्वारा पूर्वसूचकावश्यकतानां पूर्णतायाः अनन्तरं स्थानान्तरणम् अग्रिमसूचकावश्यकताम् प्रविशन्तु, ढालप्रतिस्पर्धायाः उपायान् स्वीकुर्वन्तु, अन्ते च "एकस्मिन् स्थाने, एकस्मिन् योजनायां उच्चगुणवत्तायुक्तं निर्माणं" तथा च "उच्चतमं विपण्ययुक्तं- आधारित आवंटनमूल्यं विजयते"।

तेषु “उच्चगुणवत्तायाः कृते प्रतियोगितायाः प्रथमः दौरः” भूमिस्थानांतरणसन्धिषु हरितभवनानि, अति-निम्न-ऊर्जा-भवनानि, पूर्वनिर्मितभवनानि, नवीकरणीय-ऊर्जा, बीआईएम-प्रौद्योगिकी-अनुप्रयोगाः इत्यादीनां सार्वत्रिक-आवश्यकतानां समावेशः अस्ति "बोलस्य प्रथमपरिक्रमे", उच्चविपण्यलोकप्रियतायाः भूमिपार्सलस्य कृते, व्यापकस्य स्थानान्तरणपूर्ववार्तालापतन्त्रस्य माध्यमेन, स्थानान्तरणस्य आरम्भमूल्यं यथोचितरूपेण निर्धारितं भवति तथा च विभेदितं प्रीमियमस्थानं निर्धारितं भवति

"उच्चगुणवत्तायाः बोलीयाः द्वितीयः दौरः", "सज्जामानकानां कृते स्पर्धा", "सार्वजनिकसुविधानां मुक्तस्थानानां च स्पर्धा", "निःशुल्करूपेण सर्वकाराय स्थानान्तरितस्य उच्चस्तरीयप्रतिभावासस्य स्पर्धा" इत्यादीनां उपायानां श्रृङ्खलां चयनं प्रयोक्तुं च ", and bidding sequentially; "Second round of bidding" अन्यस्य बोलीप्रक्रियायाः माध्यमेन एव अन्ततः "उच्चतरः बोलीदाता विजयते" इति पद्धत्या विजेता निर्धारितः भवति

नूतनाः नियमाः पूर्वेभ्यः कथं भिन्नाः सन्ति ?

पूर्वं यदा शङ्घाईनगरे वाणिज्यिकगृहनिर्माणस्य भूमिः विक्रीयते स्म तदा बोलीदातारः प्रथमं बोलीं ददति स्म ततः स्थले बोलीं ददाति स्म "हरितभवनानि अति-कम ऊर्जाभवनानि च" तथा च "सार्वजनिकभाडागृहस्य अनुपातः" यदि अद्यापि बहुविधाः बोलीदातारः सन्ति ये सर्वोच्चमूल्यं स्वीकुर्वन्तु, यदि बोलीशर्ताः समानाः सन्ति तर्हि विजेता लॉटरीद्वारा निर्धारितः भविष्यति। अन्येषु शब्देषु, पूर्वं बोलीयाः एकः एव चक्रः आसीत्, प्रीमियम-दरः ३०% यावत् प्राप्तः ततः परं लॉटरी-माध्यमेन विजेता निर्धारितः ।

द पेपर (www.thepaper.cn) इत्यस्य एकः संवाददाता अवलोकितवान् यत् एकसप्ताहपूर्वं अगस्तमासस्य ७ दिनाङ्के २०२४ तमे वर्षे शङ्घाईनगरे ५ वाणिज्यिकगृहभूमिस्थापनस्य चतुर्थसमूहस्य लेनदेनस्य समये Xuhui Binjiang Xietu Street इत्यस्य xh128D-07 भूखण्डः अभवत् 7 बोलीदातृणां स्वामित्वं आसीत्, तथा च प्रीमियमदरः 30% यावत् अभवत्, ततः परं लेनदेनस्य मूल्यं 4,804.8 मिलियन युआन् आसीत्, तथा च लेनदेनस्य तलक्षेत्रस्य एककमूल्यं 131,044.92 युआन/वर्गमीटर् आसीत् .एतेन देशे एककमूल्येन भूमिः अपि "भूमिराजा" अभवत् । तस्मिन् समये स्वीकृताः व्यापारनियमाः अद्यापि बोलीयाः एकः दौरः आसीत्, ततः परं बोलीदाता लॉटरीद्वारा निर्धारितः ।

अधुना नूतनविनियमैः “लॉटरी”-लिङ्क् रद्दं कृत्वा द्वितीयं बोली-चक्रं योजितम्, “यः सर्वाधिकं मूल्यं प्राप्नोति सः विजयते” इति । "उच्चगुणवत्तायाः कृते स्पर्धायाः द्वितीयपरिक्रमे", हरितभवनानि अति-निम्न-ऊर्जा-भवनानि च इत्यादीनां मूल-उच्च-गुणवत्ता-निर्माण-सूचकानाम् अतिरिक्तं "सज्जा-मानकानां कृते स्पर्धाः", "सार्वजनिक-सुविधानां कृते स्पर्धाः च... मुक्तस्थानानि" तथा "निःशुल्कस्थानांतरणस्य प्रतियोगिताः" इति। "उच्चस्तरीयप्रतिभानां कृते सरकारी आवासस्य" त्रयः सूचकाः। तस्मिन् एव काले "द्वितीयः बोली-परिक्रमः" अन्यस्य बोली-प्रक्रियायाः माध्यमेन भवति, अन्ते च "उच्चतर-निविदाकारः विजयते" इति पद्धत्या विजेता निर्धारितः भवति ।

ज्ञातव्यं यत् १५ अगस्तदिनाङ्के १७:०० वादने शङ्घाई-भूमिविनिमय-बाजारेण हालमेव शङ्घाई-नगरे वाणिज्यिक-आवासस्य कृते भूमि-हस्तांतरण-घोषणानां पञ्चम-समूहः प्रकाशितः, विशेषतया जिंग-आन्-मण्डले २ भूखण्डानां स्थानान्तरणं कृतम्, अर्थात् भूमिः ९ए-२० in unit C050301 of Block and Lingshi Community इत्यस्य प्लाट 094a-14 इत्यस्य विस्तृतयोजनां नियन्त्रयति।

पेपर रिपोर्टर इत्यनेन ज्ञातं यत् एतौ भूमिखण्डौ शांघाई-नगरस्य मध्यनगरीयक्षेत्रे स्थितौ स्तः, ते च विपण्यां अत्यन्तं लोकप्रियाः भूखण्डाः सन्ति, "द्विगुण-उच्च-द्विगुण-प्रतियोगितायाः" नवीनतमाः लेनदेन-नियमाः अपि प्रथमवारं कार्यान्विताः भविष्यन्ति | .

यथा उच्चबाजारलोकप्रियतायाः भूमिखण्डानां निर्धारणं कथं करणीयम् इति विषये, प्रासंगिकविभागेभ्यः ज्ञातस्य द पेपर-रिपोर्टरस्य अनुसारं शङ्घाई-नगरपालिका-नियोजन-प्राकृतिक-संसाधन-ब्यूरो शङ्घाई-नगरपालिका-आवास-प्राधिकरणेन अन्यैः विभागैः च सह मिलित्वा व्यापक-माध्यमेन व्यापक-निर्णयं कर्तुं कार्यं करिष्यति | परामर्श तन्त्रम् ।

शङ्घाई-नगरस्य भूमि-हस्तांतरण-लेनदेन-नियमानाम् अनुकूलनं विपण्य-तन्त्रस्य उत्तम-उत्तोलनं कर्तुं, निष्पक्षतरं गतिशीलं च बाजार-वातावरणं निर्मातुं, उच्च-गुणवत्ता-युक्त-आवासस्य कृते जनानां नवीन-अपेक्षाणां अनुपालनं कर्तुं, आवासीय-निर्माणस्य उच्च-गुणवत्ता-विकासस्य निर्माणस्य च मार्गदर्शनं कर्तुं च उद्दिष्टम् अस्ति वाणिज्यिक आवासभूमिव्यवहारं सुधारयितुम्।