2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - ग्लोबल टाइम्स्
[दक्षिणकोरियादेशे ग्लोबल टाइम्स् संवाददाता माङ्ग जिउचेन् ग्लोबल टाइम्सस्य संवाददाता रेन यिरान्] दक्षिणकोरियासर्वकारेण अस्मिन् सप्ताहे विद्युत्वाहनानां बैटरीसुरक्षाविषये चर्चां कर्तुं सभा आयोजिता, तथा च १३ तमे दिनाङ्के एकं वक्तव्यं जारीकृतं यत् कारनिर्मातृभ्यः विद्युत्वाहनस्य बैटरी सक्रियरूपेण प्रकटयितुं आग्रहः कृतः ब्राण्ड् सूचना . कारस्वामिनः चिन्तानिवारणाय एषः उपायः कृतः इति वक्तव्ये उक्तम् । योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं दक्षिणकोरियासर्वकारेण अस्मिन् मासे प्रथमे दिने इन्चेओन्-नगरस्य एकस्य अपार्टमेण्टस्य भूमिगतपार्किङ्गस्थाने विद्युत्वाहनस्य अग्निप्रकोपस्य प्रतिक्रियारूपेण एषः अनुवर्तनपरिहारः अस्ति, यस्मिन् १०० तः अधिकाः काराः प्रभाविताः अभवन् केचन माध्यमाः अवदन् यत् एतेन दुर्घटनाद्वारा कोरियादेशस्य जनानां विद्युत्वाहनानां सुरक्षाविषये विश्वासः भृशं क्षतिः अभवत् । सम्प्रति हुण्डाई, किआ, मर्सिडीज-बेन्ज् इत्यादीनां वाहननिर्मातृभिः स्वविद्युत्वाहनेषु स्थापितानां बैटरी-ब्राण्ड्-प्रकटीकरणस्य उपक्रमः कृतः
दक्षिणकोरियादेशस्य सियोलनगरे २०२४ तमे वर्षे बैटरी ऊर्जाभण्डारणप्रदर्शनस्य समये एसके ऑन् इत्यनेन द्रुतचार्जिंगप्रौद्योगिक्याः उपयोगेन विद्युत्वाहनस्य बैटरी प्रदर्शिता । (दृश्य चीन) २.
दक्षिणकोरियादेशस्य एसबीएस-टीवी-स्थानकेन १४ दिनाङ्के समाचारस्य अनुसारं मासस्य आरम्भे विद्युत्वाहनानां अग्निना वर्धमानस्य आतङ्कस्य कारणात् केचन स्थानीयसरकाराः अधिककठोरपरिहारस्य योजनां आरब्धवन्तः। यथा, सियोलनगरसर्वकारः विद्युत्वाहनानां चार्जिंगक्षमतां सीमितं कर्तुं प्रस्तावयति तथा च अनुशंसति यत् केवलं तेषां विद्युत्वाहनानां भूमिगतपार्किङ्गस्थानेषु प्रवेशः करणीयः येषां बैटरीक्षमता ९०% अधिका नास्ति अन्येषु प्रदेशेषु अपि एतादृशाः उपायाः कार्यान्विताः सन्ति । तस्मिन् एव काले केचन क्षेत्राणि विशिष्टस्थानेषु विद्युत्वाहनानां उपयोगं तावत्पर्यन्तं प्रतिबन्धयन्ति यावत् प्रासंगिकाः अग्निशामकसुविधाः आवश्यकतां न पूरयन्ति । उदाहरणार्थं एच् शिपिङ्ग कम्पनी इत्यनेन उल्लेउङ्ग्डो-उल्जिन्-योः मध्ये जहाजेषु विद्युत्वाहनानां भारः 1 सितम्बर् दिनाङ्कात् आरभ्य यावत् प्रासंगिकाः अग्निशामकयन्त्राणि आवश्यकताः न पूरयन्ति तावत् यावत् स्थगयितुं निर्णयं कृतवती ग्योङ्ग्गी-प्रान्तस्य प्योङ्गटाक्-नगरेण भूमिगत-चार्जिंग-सुविधाः भूमौ स्थानान्तरयन्तः अपार्टमेण्ट्-कृते अनुदानं दातुं निर्णयः कृतः अस्ति ।
हङ्क्योरेह दैनिकपत्रिकायाः अनुसारं एतेषां समायोजनपरिपाटानां सामना केषाञ्चन कानूनीव्यावहारिकचुनौत्यानां सामना अपि भवति । यथा, विद्युत्वाहनानां कार्यप्रदर्शने प्रतिबन्धाः उपभोक्तृणां निर्मातृणां च मध्ये कानूनीविवादं जनयितुं शक्नुवन्ति, तथा च केषुचित् क्षेत्रेषु केचन विद्युत्वाहनस्वामिनः मन्यन्ते यत् तेषां प्रति अन्यायः क्रियते
सम्प्रति कोरियादेशस्य विद्युत्वाहनविपण्ये एतस्याः घटनाश्रृङ्खलायाः प्रभावः अभवत् । दक्षिणकोरियादेशस्य केबीएस-टीवी-स्थानकस्य १३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं विपण्यां विक्रयणार्थं सेकेण्ड्-हैण्ड्-विद्युत्-वाहनानां संख्या निरन्तरं वर्धते इन्चेओन्-अग्न्याः अनन्तरं सप्ताहे कोरियादेशस्य सेकेण्ड्-हैण्ड्-कार-व्यापार-मञ्चे पूर्वसप्ताहस्य तुलने १८४% पञ्जीकरणानां संख्या वर्धिता अस्ति विशेषतः, मर्सिडीज-बेन्ज EQE 350 मॉडलस्य मूल्यं यत् अस्मिन् समये अग्निम् आकर्षितवान्, तस्य मूल्यं सेकेण्ड्-हैण्ड् कार-व्यापार-मञ्चे प्रायः 50 मिलियन वोन (10 मिलियन वोनः प्रायः 52,700 युआन्) यावत् न्यूनीकृतम् अस्ति
दक्षिणकोरियादेशस्य "JoongAng Ilbo" इति पत्रिकायाः १३ दिनाङ्के सम्पादकीयं प्रकाशितम् यत् दक्षिणकोरियादेशे वर्तमानकाले लोकप्रियानाम् विद्युत्वाहनानां संख्या ५,००,००० अतिक्रान्तवती अस्ति। यथा यथा वाहनानां लोकप्रियता वर्धते तथा तथा अग्निसंख्या अपि वर्धते । कोरिया-अग्निशामकविभागस्य अनुसारं २०२१ तमे वर्षे विद्युत्वाहनानां अग्निप्रकोपानां संख्या गतवर्षे ७२ इत्येव वर्धिता । विगतत्रिवर्षेषु १३९ विद्युत्वाहनानां अग्निप्रकोपेषु ६८ कार्यकाले एव अभवन्, पार्किङ्गस्य (३६ प्रकरणाः) चार्जिंग् (२६ प्रकरणाः) च अग्नयः अपि अभवन्
"दक्षिणकोरियादेशे विद्युत्वाहनानां अग्निदुर्घटनानां क्रमिकघटनाकारणात् विद्युत्वाहनानां 'भयम्' क्रमेण विस्तारिता अस्ति "जोङ्गआङ्ग इल्बो" इत्यनेन उक्तं यत् विद्युत्वाहनानां प्रवेशं पार्किङ्गं च परितः "विद्युत्वाहननिम्बी सिण्ड्रोम" इति घटना अपि प्रसरति। केचन जनाः अपि चिन्तयन्ति यत् जनाः विद्युत्वाहनानि क्रेतुं न इच्छन्ति इति कारणेन तत्सम्बद्धाः उद्योगाः संकुचन्ति इति ।
दक्षिणकोरियादेशस्य त्रयः प्रमुखाः विद्युत्वाहनस्य बैटरीनिर्मातारः अपि महतीं कार्यक्षमतायाः दबावस्य सामनां कुर्वन्ति । अस्मिन् वर्षे द्वितीयत्रिमासे एलजी न्यू एनर्जी तथा सैमसंग एसडीआई इत्येतयोः परिचालनलाभयोः वर्षे वर्षे तीव्रः न्यूनता अभवत्, एसके ऑन् इत्यस्य ११ त्रैमासिकं यावत् क्रमशः हानिः अभवत्