2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य चीनस्य वाहननिर्यासे महत्त्वपूर्णः प्रभावः अभवत् ।
यात्रीकारसङ्घस्य आँकडानुसारम् अस्मिन् वर्षे जूनमासे चीनदेशस्य नूतन ऊर्जावाहननिर्यासः, यत्र शुद्धविद्युत्-प्लग-इन्-संकरवाहनानि च सन्ति, मे-मासात् १५.२% न्यूनीभूता, परन्तु तदपि वर्षे वर्षे १२.३% वृद्धिः अभवत्
२०२४ तमस्य वर्षस्य जुलै-मासस्य १६ दिनाङ्के जियांग्सु-प्रान्तस्य लियान्युङ्गङ्ग-बन्दरे निर्यातस्य प्रतीक्षां कुर्वन्तः एसएआईसी-नवीन-ऊर्जा-वाहनानि ।
सामान्यतया चीनस्य नूतन ऊर्जावाहननिर्यातवृद्धिः अन्तिमेषु वर्षेषु ३०%-४०% परिधिषु अस्ति, परन्तु अधुना १०% तः किञ्चित् अधिकं यावत् मन्दं जातम् परन्तु यात्रीकारसङ्घस्य महासचिवः कुई डोङ्गशुः चीनदेशस्य नूतन ऊर्जावाहननिर्यातस्य दबावः अस्थायी इति अवदत्। परन्तु यूरोपीयसङ्घस्य प्रतिकारात्मकानुसन्धानानाम् निर्यातस्य उपरि खलु महत्त्वपूर्णः प्रभावः अभवत् इति उपेक्षितुं न शक्यते ।
जूनमासे यूरोपीयसङ्घः पुष्टिं कृतवान् यत् चीनदेशात् आयातितानां विद्युत्वाहनानां उपरि जुलैमासस्य ५ दिनाङ्कात् आरभ्य ३७.६% पर्यन्तं शुल्कं आरोपयिष्यति, यत्र टेस्ला, चीनदेशे उत्पादितानां केचन यूरोपीयकारब्राण्ड् च सन्ति
चीनस्य सीमाशुल्कसामान्यप्रशासनस्य आँकडानुसारं जूनमासे चीनदेशात् यूरोपीयसङ्घं प्रति निर्यातितानां विद्युत्वाहनानां संख्या २७,१८० यूनिट् आसीत्, मेमासे ३६,२१७ यूनिट् इत्यस्मात् प्रायः २५% न्यूनता, तस्य तुलने प्रायः ३१% न्यूनता च गतवर्षस्य अपि एतादृशी एव अवधिः।
यात्रीकारसङ्घस्य प्रतिवेदनानुसारं चीनदेशे निर्मितस्य टेस्ला-संस्थायाः यूरोपीयसङ्घं प्रति निर्यातः २०२२ तमस्य वर्षस्य तृतीयत्रिमासे यावत् न्यूनतमस्तरं प्राप्तवान् ।
चीनदेशे निर्मितानाम् टेस्ला-विद्युत्वाहनानां निर्यातविपण्यं यूरोपीयसङ्घः बृहत्तमः इति कथ्यते । तथ्याङ्कानि दर्शयन्ति यत् यूरोपे टेस्ला-संस्थायाः विपण्यभागः २०२३ तमे वर्षे प्रायः १८% तः प्रायः १५.५% यावत् न्यूनीभवति ।