2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गतसप्ताहे अगस्तमासस्य १५ दिनाङ्के समाचारानुसारं नासा (नासा) इत्यनेन NEOWISE (Near-Earth Object Wide-field Infrared Survey Explorer) इति अन्तरिक्षयानं निष्क्रियं कृतम्, यत् प्रायः १५ वर्षाणि यावत् सेवायां वर्तते, आगामिषु कतिपयेषु मासेषु कक्षां त्यक्त्वा गमिष्यति एतेन एजन्सी इत्यस्य ग्रहरक्षाकार्यक्रमस्य महत्त्वपूर्णः अन्तः भवति । सेवाकाले अस्य अन्तरिक्षयानस्य ४०० वस्तूनि आविष्कृतानिपृथिव्याः समीपे क्षुद्रग्रहःतथाधूमकेतुः。
निम्न पृथिव्याः कक्षायां NEOWISE’s infraredदूरबीनसम्पूर्णं आकाशं २३ वारं स्कैन् कृत्वा कोटिशो चित्राणि गृहीताः । अस्य प्रारम्भिकं कार्यं आकाशगङ्गाभ्यः, ताराभ्यः, क्षुद्रग्रहेभ्यः च अवरक्तविकिरणस्य अन्वेषणम् आसीत्, अनन्तरं तस्य विषये ध्यानं दत्तम्सूर्यव्यवस्थायाः अन्तः विषयाः ।
पृथिव्याः समीपस्थवस्तूनि अन्वेष्टुम्
वाइड्-फील्ड इन्फ्रारेड् सर्वेक्षण एक्स्प्लोरर् (WISE) इति २००९ तमे वर्षे डिसेम्बरमासे प्रक्षेपणं कृतम् आसीत्, मूलतः सप्तमासात्मकस्य मिशनस्य कृते डिजाइनं कृतम् आसीत् । WISE इत्यनेन स्वस्य निरीक्षणं सम्पन्नं कृत्वा स्वस्य प्रमुखं सर्वाकाशखगोलीयसर्वक्षणं समाप्तं कृत्वा नासा इत्यनेन २०११ तमे वर्षे अस्य जमेन हाइड्रोजनशीतलकस्य क्षयस्य कारणेन अन्तरिक्षयानं शीतनिद्रायां स्थापितं, येन तस्य अवरक्तविज्ञापकानाम् संवेदनशीलता न्यूनीकृता परन्तु खगोलशास्त्रज्ञाः ज्ञातवन्तः यत् अवरक्तदूरबीणेन अद्यापि पृथिव्याः समीपस्थानि वस्तूनि ज्ञातुं शक्यन्ते, अतः नासा-संस्थायाः २०१३ तमे वर्षे अन्यदशकस्य अवलोकनार्थं पुनः सक्रियीकरणं कृतम् ।
पुनः आरब्धस्य अस्य मिशनस्य नाम NEOWISE इति अभवत् । अस्य उद्देश्यं अन्तरिक्षयानस्य अवरक्तदूरबीनस्य उपयोगेन पृथिव्याः समीपे उड्डीयमानाः लघुग्रहाः धूमकेतुः च ज्ञातुं शक्यते ।
"अस्माभिः कदापि न चिन्तितम् यत् एतत् एतावत्कालं यावत् स्थास्यति" इति एरिजोना-विश्वविद्यालयस्य, यूसीएलए-विश्वविद्यालयस्य च NEOWISE-इत्यस्य मुख्या अन्वेषकः एमी मेन्जरः अवदत् ।
अगस्तमासस्य ८ दिनाङ्के कैलिफोर्निया-नगरस्य नासा-संस्थायाः जेट्-प्रोपल्शन-प्रयोगशालायां भूनियन्त्रकाः अन्तिम-आज्ञाः NEOWISE-अन्तरिक्षयानं प्रति प्रेषितवन्तः । सम्प्रति अयं अन्तरिक्षयानं प्रायः ३५० किलोमीटर् ऊर्ध्वं कक्षायां वर्तते, वायुमण्डलीयकर्षणात् क्रमेण कक्षां त्यक्त्वा गच्छति । नासा-संस्थायाः अपेक्षा अस्ति यत् सौर-क्रियाकलापस्य वर्धनेन उपरितनवायुमण्डलस्य विस्तारस्य कारणात् अपेक्षितापेक्षया कतिपयान् मासान् पूर्वं अस्य वर्षस्य समाप्तेः पूर्वं पुनः वायुमण्डले प्रविश्य दह्यते इति उपग्रहस्य उच्चतरकक्षायां प्रेरयितुं स्वकीया प्रणोदनप्रणाली नास्ति ।
"सूर्यः बहुवर्षेभ्यः अतीव शान्तः अस्ति, परन्तु इदानीं पुनः सजीवः भवितुं आरब्धः अस्ति, तस्मात् मुक्तुं योग्यः समयः अस्ति" इति मेन्जेल् अवदत् ।
अद्यपर्यन्तं ज्ञातानां अधिकांशः NEOs भूमौ आधारितदूरबीनानां उपयोगेन आविष्कृतः अस्ति । परन्तु अन्तरिक्षदूरबीनस्य उपयोगेन तस्य लाभाः सन्ति यतोहि पृथिव्याः वायुमण्डलं क्षुद्रग्रहादिमन्दवस्तूनाम् अधिकांशं अवरक्तशक्तिं अवशोषयति ।
मेन्जरः अवदत् यत् भू-आधारित-दूरबीणानां उपयोगं कुर्वन्तः खगोलशास्त्रज्ञाः "मुख्यतया वस्तुनः पृष्ठतः परावर्तितं सूर्यप्रकाशं पश्यन्ति" इति NEOWISE क्षुद्रग्रहाणां तापविकिरणं मापयति, येन वैज्ञानिकाः तेषां आकारस्य विषये सूचनां प्राप्नुवन्ति "वयं वस्तुतः तुल्यकालिकरूपेण अल्पेभ्यः अवरक्तमापनेभ्यः सुन्दरं आकारस्य अनुमानं प्राप्तुं शक्नुमः।"
NEOWISE इत्यत्र स्थितस्य दूरबीनस्य आकारः तुल्यकालिकरूपेण लघुः अस्ति, यस्य प्राथमिकदर्पणव्यासः ४० सेन्टिमीटर् अस्ति, यः जेम्स् वेब् अन्तरिक्षदूरबीनस्य १/१६ तः न्यूनः अस्ति परन्तु तस्य विस्तृतं दृष्टिक्षेत्रं NEOWISE इत्यस्मै आकाशे अवरक्तप्रकाशस्रोतानां अन्वेषणं कर्तुं समर्थं करोति, येन बहुसंख्याकानां वस्तूनाम् अध्ययनार्थं आदर्शः भवति । अस्य मिशनस्य प्रसिद्धेषु आविष्कारेषु अन्यतमः अस्ति आधिकारिकतया C/2020 F3 इति नामकः धूमकेतुः, यः धूमकेतुः NEOWISE इति अधिकं प्रसिद्धः, यः २०२० तमे वर्षे नग्ननेत्रेण अपि दृश्यमानः अभवत् यथा यथा धूमकेतुः पृथिव्याः समीपं गच्छति तथा तथा हबल इत्यादयः बृहत् दूरदर्शकाः निकटतया अवलोकनं कर्तुं समर्थाः भवन्ति ।
नासा-संस्थायाः विज्ञान-मिशन-निदेशालयस्य सहायक-प्रशासिका निकोला फॉक्स् इत्यस्याः कथनमस्ति यत् - "NEOWISE-मिशनस्य सफलता असाधारणी अस्ति, यत् पृथिव्याः कृते खतराम् उत्पन्नं कर्तुं शक्नुवन्ति इति क्षुद्रग्रहाः धूमकेतुः च अनुसृत्य अस्माकं ग्रहं अधिकतया अवगन्तुं साहाय्यं करोति । ब्रह्माण्डे स्थानं
विश्वे किम् अस्ति ?
पृथिव्याः समीपस्थवस्तुसंशोधनकेन्द्रस्य अनुसारं WISE इत्यस्य मूलमिशनेन NEOWISE इत्यस्य विस्तारितेन सर्वेक्षणेन च पृथिव्याः समीपे कुलम् ३६६ क्षुद्रग्रहाः ३४ धूमकेतुः च आविष्कृताः तेषु ६४ सम्भाव्यरूपेण खतरनाकाः क्षुद्रग्रहाः इति वर्गीकृताः सन्ति, यस्य अर्थः अस्ति यत् ते पृथिव्याः ७.४८ मिलियन किलोमीटर् दूरे (०.०५ एयू/पृथिवी-सूर्यस्य औसतदूरे) सन्ति, तेषां व्यासः न्यूनातिन्यूनं १४० मीटर् अस्ति एतानि वस्तूनि खगोलशास्त्रज्ञाः आशां कुर्वन्ति यत् ते पृथिव्याः सह टकरावस्य जोखिमे सन्ति वा इति पूर्वानुमानं कर्तुं अन्वेष्टुं, अनुसरणं च कुर्वन्ति ।
अत्र प्रायः २४०० ज्ञाताः सम्भाव्य खतरनाकाः क्षुद्रग्रहाः सन्ति, परन्तु तत्र बहवः अधिकाः प्रच्छन्नाः सन्ति । एतेषां क्षुद्रग्रहाणां अन्वेषणं कुर्वन्तः अन्तरिक्षदूरबीणानां अन्यः लाभः अस्ति यत् तेषां अवलोकनं घण्टायाः परितः कर्तुं शक्यते, यदा तु भूमौ स्थिताः दूरदर्शकाः केवलं रात्रौ एव अवलोकनं कर्तुं शक्नुवन्ति २०१३ तमे वर्षे रूसदेशस्य चेल्याबिन्स्क्-नगरस्य उपरि विस्फोटितः इव खतरनाकाः क्षुद्रग्रहाः सूर्यस्य दिशि पृथिव्याः समीपं गतवन्तः, तेषु एतादृशानां क्षुद्रग्रहाणां अन्वेषणस्य अधिका सम्भावना वर्तते;
WISE तथा तस्य विस्तारितं मिशनं NEOWISE वैज्ञानिकानां अनुमानं कर्तुं साहाय्यं करोति यत् पृथिव्याः समीपे प्रायः २५,००० वस्तूनि सन्ति ।
"NEOWISE इत्यनेन आविष्कृतानां बहुसंख्यकवस्तूनि अतीव मन्दं भवन्ति, एतानि च वस्तूनि सन्ति येषां गमनं भूमौ आधारितदूरबीजानां अधिका सम्भावना वर्तते" इति मेन्जरः अवदत् "एतत् क्रमेण अस्मान् उत्तमं विचारं ददाति यत् वास्तवतः कति बहिः सन्ति ."
२०१० तमे वर्षे WISE-मिशनस्य मूल-सर्व-आकाश-सर्वक्षण-दत्तांशस्य उपयोगेन वैज्ञानिकाः घोषितवन्तः यत् तेषां कृते १ किलोमीटर्-तः अधिकव्यासस्य पृथिव्याः समीपस्थानां ९०% अधिकानां वस्तूनाम् आविष्कारः कृतः यदि एतेषु कश्चन पदार्थः पृथिव्यां प्रहारं करोति तर्हि तस्य वैश्विकपरिणामाः भविष्यन्ति ।
२००५ तमे वर्षे अमेरिकी-काङ्ग्रेस-सङ्घटनेन नासा-संस्थायाः १४० मीटर्-व्यासस्य पृथिव्याः समीपे न्यूनातिन्यूनं ९०% वस्तुनः आविष्कारः करणीयः, येन क्षेत्रीय-परिमाणे क्षतिः भवितुम् अर्हति एतावता खगोलशास्त्रज्ञाः एतेषु प्रायः ४३% वस्तुषु आविष्कृतवन्तः । नूतनं डिटेक्टर्, निकट-पृथिवी-सर्वेक्षण-दूरबीनम् (NEO Surveyor) इति NEOWISE इत्यस्य कार्यस्य आधारेण अग्रे अन्वेषणार्थं २०२७ तमे वर्षे प्रक्षेपणं कर्तुं निश्चितम् अस्ति एनईओ सर्वेयर इत्यस्य रचना अस्ति यत् पञ्चवर्षेषु १४० मीटर्-वर्गस्य एनईओ-इत्यस्य द्वितीयतृतीयांशं, प्रक्षेपणात् दशवर्षेषु एतादृशानां वस्तूनाम् ९० प्रतिशतं च अन्वेष्टुं शक्यते
"NEO Surveyor इत्यनेन सह वयं वास्तवतः तेषु वस्तुसमूहेषु ध्यानं दद्मः ये बहुधा पृथिव्याः समीपं गन्तुं सर्वाधिकं सम्भाव्यन्ते" इति Mainzer अवदत्, यः NEO Surveyor इत्यस्य मुख्यवैज्ञानिकः अपि अस्ति
एतत् अवगम्यते यत् एषः डिटेक्टरः पृथिव्याः प्रायः १५ लक्षकिलोमीटर् दूरे स्थितस्य L1 इति लैग्रेन्जियन-बिन्दुस्य परिक्रमा करिष्यति । अस्मिन् विशेषस्थाने पृथिव्याः सूर्यस्य च गुरुत्वाकर्षणकर्षणानि परस्परं रद्दं कुर्वन्ति, येन डिटेक्टरः अस्य बिन्दुस्य समीपे स्थिररूपेण तिष्ठति
$1.6 अरब डॉलरस्य NEO Surveyor मिशनस्य NEOWISE इत्यस्मात् अधिकं विस्तृतं दर्पणं, अधिकानि डिटेक्टर् च भविष्यन्ति, येन क्षुद्रग्रहाणां अन्वेषणार्थं तस्य संवेदनशीलता वर्धते।
पृथिव्याः तापविकिरणस्य हस्तक्षेपं न्यूनीकर्तुं नूतनस्य मिशनस्य अवलोकनस्थलं पृथिव्याः दूरं स्थास्यति। NEO Surveyor इत्येतत् उत्तमदृश्यकोणैः सूर्यकवचैः च सुसज्जितं भविष्यति, येन अन्तरिक्षयानं स्वस्य दर्पणं सूर्यं प्रति कृत्वा भूमौ आधारितदूरबीनैः न दृश्यमानानि क्षुद्रग्रहान् अन्वेष्टुं शक्नोति।
"अस्य उच्छ्रितस्य मुखपृष्ठस्य पृष्ठतः निगूढत्वेन अस्माकं कृते सूर्यस्य दिशि परिभ्रमितुं, पश्यितुं च अवसरः भवति, यत् किमपि NEOWISE कर्तुं न शक्नोति यतोहि तस्य मुखपृष्ठम् एतावत् लघु अस्ति" इति मेन्जेल् अवदत्
जेपीएल-इञ्जिनीयर्-जनाः एनईओ-सर्वेयर-अन्तरिक्षयानस्य संयोजनाय सज्जाः सन्ति, टेलिडाइन्-इमेजिंग्-सेंसर्-इत्येतत् च अस्य अभियानस्य कृते कैमरा-चिप्स्-निर्माणं कुर्वन् अस्ति ।
अद्यापि वयं प्रक्षेपणात् वर्षत्रयाधिकं दूरं स्मः इति मेइन्ट्जर् अवदत् । "अतः वयम् अधुना सर्वेषां हार्डवेयर-निर्माणस्य व्यस्त-चरणस्य मध्ये स्मः। दूरबीनम् सम्प्रति जेपीएल-स्थले अस्ति, सा केन्द्रीकरणं कर्तुं शक्नोति वा इति परीक्षणार्थं संरेखितुं सज्जा अस्ति। दूरबीनस्य पटलाः, उपकरण-आवासः च जेपीएल-स्थले अपि सन्ति।
मेन्जेल् इत्यादीनां वैज्ञानिकानां कृते क्षितिजे नूतनानां मिशनानाम् सम्भावना अपि NEOWISE इत्यस्य निरोधं न्यूनं करोति।
"अस्मिन् परियोजनायां यत् दलं कार्यं कृतवान् सः अतीव समर्पितः आसीत्, ते च अन्त्यपर्यन्तं तया सह एव स्थितवन्तः" इति मेइन्जरः अवदत् "यथार्थतः एषः दुःखदः अन्तः नास्ति। अतीव सुखदः अन्तः यतः अस्माभिः बहुविधाः आँकडा: प्राप्ताः येषां निर्माणं कृतम् अनेकानि महतीनि वैज्ञानिकसिद्धयः अपि अन्यं मिशनं कृतवन्तः अतः अहं बहु प्रसन्नः अस्मि यत् अस्माकं कोऽपि पश्चातापः नास्ति” इति (चेन् चेन्) ।