समाचारं

अस्मिन् वर्षे वाणिज्यिकगृहविपण्यं १० खरब युआन् यावत् भविष्यति वा? प्रथमसप्तमासेषु विक्रयः ५.३३३ अरब युआन् अभवत्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुवर्षेभ्यः जनसमूहस्य दृष्टौ यत् १० खरबं वाणिज्यिकगृहविपण्यं वर्तते तत् अस्मिन् वर्षे प्राप्तुं कठिनं भवेत्।

"जनवरीतः जुलाई २०२४ पर्यन्तं राष्ट्रिय-अचल-सम्पत्-बाजारस्य मूलभूत-स्थितेः" अनुसारं राष्ट्रिय-सांख्यिकीय-ब्यूरो-द्वारा १५ अगस्त-दिनाङ्के प्रकाशितस्य अस्य वर्षस्य प्रथमसप्तमासेषु राष्ट्रिय-व्यापारिक-आवास-विक्रयः ४,६७८.७ अर्ब-युआन्, वर्षे- वर्षे २५.९% न्यूनता राष्ट्रियनवीनव्यापारिकगृहविक्रयः ५,३३३ अरब युआन् युआन् आसीत्, २४.३% न्यूनः ।

२०२३ तमे वर्षे २०२२ तमे वर्षे वर्षे वर्षे ६.५% न्यूनतां प्राप्य अपि राष्ट्रियव्यापारिकगृहविक्रयः १० खरब युआन् यावत् भविष्यति, ११,६६२.२ अरब युआन् यावत् भविष्यति अधुना २०२४ तमे वर्षे सप्तमासाः अभवन्, राष्ट्रियव्यापारिकगृहविक्रयः २०२३ तमस्य वर्षस्य आर्धेभ्यः न्यूनः अस्ति ।

आँकडा दर्शयति यत् अस्मिन् वर्षे जनवरीतः जुलाईपर्यन्तं राष्ट्रिय-अचल-सम्पत्-विकास-निवेशः ६.०८७७ अरब-युआन् आसीत्, यत् वर्षे वर्षे १०.२% न्यूनता (तुलनीय-आधारेण) आवासीय-निवेशः ४.६२३ अरब-युआन्-रूप्यकाणां न्यूनता अभवत् १०.६% इत्यस्य ।

अचलसम्पत्विकास उद्यमानाम् आवासनिर्माणक्षेत्रं ७.०३२८६ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १२.१% न्यूनता अभवत् । तेषु आवासीयनिर्माणक्षेत्रं ४.९१५३२ मिलियनवर्गमीटर् आसीत्, यत् १२.७% न्यूनता अभवत् । नवीनतया आरब्धस्य आवासनिर्माणस्य क्षेत्रफलं ४३७.३३ मिलियनवर्गमीटर् आसीत्, यत् २३.२% न्यूनता अभवत् । तेषु नवीनतया आरब्धस्य आवासीयनिर्माणस्य क्षेत्रफलं ३१६.८४ मिलियनवर्गमीटर् आसीत्, यत् २३.७% न्यूनता अभवत् । सम्पन्नं आवासक्षेत्रं ३००.१७ मिलियनवर्गमीटर् आसीत्, यत् २१.८% न्यूनता अभवत् । तेषु सम्पन्नं आवासीयक्षेत्रं २१८.६७ मिलियनवर्गमीटर् आसीत्, यत् २१.८% न्यूनता अभवत् ।

नवीनव्यापारिकगृहविक्रयस्य दृष्ट्या अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं राष्ट्रव्यापिरूपेण नूतनव्यापारिकगृहाणां विक्रयक्षेत्रं ५४१.४९ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १८.६% न्यूनता अभवत्, यस्मात् आवासीयविक्रयक्षेत्रं न्यूनीकृतम् २१.१% द्वारा । नवनिर्मितव्यापारिकगृहाणां विक्रयः ५,३३३ अरब युआन् अभवत्, २४.३% न्यूनः, यस्मिन् आवासीयविक्रयः ४,६७८.७ अरब युआन्, २५.९% न्यूनः

जुलैमासस्य अन्ते राष्ट्रव्यापिरूपेण विक्रयणार्थं वाणिज्यिकगृहाणां क्षेत्रफलं ७३९.२६ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १४.५% वृद्धिः अभवत् । तेषु विक्रयणार्थं आवासीयक्षेत्रे २२.५% वृद्धिः अभवत् ।

अचलसम्पत्विकास उद्यमानाम् कृते स्थापितानां निधिनां दृष्ट्या अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं अचलसम्पत्विकास उद्यमानाम् कृते स्थापितं धनं ६.१९०१ अरब युआन् आसीत्, यत् वर्षे वर्षे २१.३% न्यूनता अभवत् तेषु घरेलुऋणानि ९२१.६ अरब युआन्, विदेशीयपुञ्जस्य उपयोगे १.७ अरब युआन् न्यूनता, स्वसङ्ग्रहितनिधिः २,२०५.७ अरब युआन्, ८.७% न्यूनता; १,८६९.३ अरब युआन्, ३१.७% न्यूनता व्यक्तिगत बंधक ऋण ८७४.८ अरब युआन्, ३७.३% न्यूनता आसीत् ।

जुलैमासे अचलसम्पत्विकासस्य उल्लाससूचकाङ्कः ("राष्ट्रीयअचलसम्पत्त्याः उल्लाससूचकाङ्कः" इति उच्यते) ९२.२२ आसीत्, यत् जूनमासात् सुधारः आसीत् ।

"अस्मिन् वर्षे प्रथमसप्तमासानां दत्तांशस्य सारांशः, अचलसम्पत्त्याः निरन्तरसमायोजने सकारात्मकसंकेताः सन्ति।" शङ्घाई यिजु रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान युएजिन् इत्यनेन विश्लेषितं यत् अस्मिन् वर्षे जुलैमासे विभिन्नेषु सूचकेषु निरन्तरं सुधारः दृश्यते, येषु नूतननिर्माणसूचकानाम् अवनतिः 5 मासान् यावत् क्रमशः संकुचितः, वाणिज्यिकगृहविक्रयस्य न्यूनता 2 मासान् यावत् क्रमशः संकुचिता months, and the decline of for-sale क्षेत्रवृद्धिदरः २ मासान् यावत् क्रमशः न्यूनीकृतः, स्थाने स्थापितानां निधिनां वर्षे वर्षे वृद्धिदरः ४ मासान् यावत् क्रमशः संकुचितः, वाणिज्यिकगृहविक्रयमूल्यानां न्यूनता च संकुचिता अस्ति २ क्रमशः मासाः ।

यान् युएजिन् इत्यस्य मतं यत् एतादृशानां सूचकानाम् निरन्तरसुधारः अस्मान् नूतनानां विपण्य-अवकाशानां विषये ध्यानं दातुं आरभते यत् निकटभविष्यत्काले तलस्य निर्माणं करोति |. तदनन्तरं विपण्यविकासे अधिकं सुधारः भविष्यति, विविधाः अनुकूलनीतयः निरन्तरं भविष्यन्ति, मूल्यस्तरस्य स्थिरीकरणस्य लक्षणं च दृश्यते इति अपेक्षा अस्ति

नण्डु बे फाइनेन्शियल न्यूजस्य संवाददाता Qiu Yongfen इत्यनेन साक्षात्कारः कृतः, लिखितः च