2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा वाहनविपण्ये स्पर्धा अधिकाधिकं तीव्रं भवति तथा तथा प्रमुखाः वाहनकम्पनयः स्वस्य ट्रम्पकार्डं दर्शितवन्तः, मूल्ययुद्धानि च विपण्यभागं ग्रहीतुं महत्त्वपूर्णं साधनं जातम् अस्मिन् बारूदरहितयुद्धे वास्तविकः "मूल्यकमीकरणराजा" कः अस्ति ? उपभोक्तारः जटिलमूल्यकमीकरणसूचनासु कथं बुद्धिमान् विकल्पं कर्तुं शक्नुवन्ति? अयं लेखः भवद्भ्यः वाहनविपण्ये मूल्यकटनस्य वर्तमानतरङ्गस्य गहनविश्लेषणं दास्यति, तथा च न्यूनमूल्येषु क्रयणस्य अवसरानां रणनीतीनां च चर्चां करिष्यति।
सिट्रोएन्ग6
मया मूलतः चिन्तितम् यत् Citroen केवलं इन्वेण्ट्री स्वच्छं करोति, परन्तु 2023 C6 "बृहत् गोता" कृत्वा 80,000 युआन् यावत् पतितम् एतत् कदमः दृढतया "मूल्यहत्यारा" टोपीं धारयति!
रूपस्य दृष्ट्या C6 शान्तं सुरुचिपूर्णं च मार्गं गृह्णाति यद्यपि रेखाः किञ्चित् सरलाः न्यूनाः च आडम्बरपूर्णाः सन्ति तथापि पञ्चस्पोक् चक्रयुगलस्य दृश्यमानमात्रेण स्पोर्टी फील् तत्क्षणमेव उपरि आगच्छति उभयतः चञ्चल-क्रोम-पट्टिकाभिः सह मिलित्वा सम्पूर्णं कारं एतावत् उत्साहपूर्णं दृश्यते!
कारमध्ये उपविश्य यद्यपि आन्तरिकविन्यासः अत्यन्तं पारम्परिकः दृश्यते तथापि स्पर्शने मृदुः, प्रयुक्ताः सामग्रीः वास्तवतः निर्विवादाः, लघु अलङ्काराः च अत्यन्तं उत्थानकराः सन्ति परन्तु यदा उच्चप्रौद्योगिकीयुक्तस्य स्पर्शप्रणाल्याः विषयः आगच्छति तदा प्रवृत्तितः किञ्चित् पृष्ठतः भवति मोबाईलफोनस्य अन्तरसंयोजनस्य स्वरनियन्त्रणस्य च लघु-लघु-युक्तयः नवीनतायाः अनुसरणं कुर्वतां मित्राणां कृते पर्याप्तं सन्तोषजनकाः न भवेयुः।
अन्तरिक्षस्य दृष्ट्या C6 मूलतः पारिवारिकयात्रायाः आवश्यकतां पूरयितुं शक्नोति दीर्घता, विस्तारः, ऊर्ध्वता च 4980/1858/1475mm, तथा च चक्रस्य आधारः 2900mm यावत् अतिशयोक्तिः अस्ति।
शक्तिस्य दृष्ट्या अपि C6 निर्विवादः अस्ति, यत्र 1.8T टर्बोचार्जड् इञ्जिनं भवति यत् त्वरकं पदानि स्थापयित्वा एव 211 अश्वशक्तिं 300 Nm टोर्क् च उत्पादयति Aisin 8AT गियरबॉक्सेन सह युग्मितं गियरशिफ्टिंग् रेशमवत् सुचारु भवति . ईंधनस्य खपतः अपि अधिकः नास्ति आधिकारिकतया प्रति १०० किलोमीटर् यावत् केवलं ६.४ लीटरस्य उपभोगः भवति, यत् अतीव किफायती अस्ति!
२०२४ मॉडल्किआ K3
2024 Kia K3 1.5L CVT Luxury Smart Edition इत्यस्य मूलमूल्यं RMB 124,900 अस्ति, परन्तु अधुना महती छूटः अस्ति, यत् प्रत्यक्षतया RMB 37,000 रक्षति नग्नकारस्य मूल्यं केवलं RMB 87,900 अस्ति, तस्य मूल्यं केवलं RMB अस्ति १००,२०० मूल्य/प्रदर्शनानुपातः किमपि वक्तुं नास्ति।
अग्रमुखस्य डिजाइनं दबंगं चपलं च भवति ।किआपरिवारस्य प्रतिष्ठितव्याघ्रशैल्याः वायुसेवनजालम्, तीक्ष्णैः "बृहत्नेत्रैः" हेडलाइटैः सह मिलित्वा, यदा सः प्रकटितः भवति तदा केन्द्रबिन्दुः भवति । शरीररेखाः तुल्यकालिकरूपेण स्निग्धाः, यौवनयुक्ताः, ऊर्जावानाः, किञ्चित् नगरीयाः, क्रीडालुः च सन्ति । शरीरस्य अनुपातस्य सम्यक् मेलनं, कटिरेखायाः प्राकृतिकसंक्रमणं च इत्यादयः ते विवरणाः समानस्तरस्य कारमध्ये K3 विशेषतया चकाचौंधं जनयन्ति
आकारस्य विषये वदन्, एकः संकुचितः कारः इति नाम्ना, K3 सर्वथा "संकुचितः" नास्ति । ४६६६मि.मी.-कारदीर्घता, १७८०मि.मी.विस्तारः, १४५०मि.मी.उच्चता च अस्ति, सम्पूर्णशरीररेखा सुव्यवस्थितक्रीडाकारवत् सुस्पष्टा अस्ति चक्रस्य आधारः २७०० मि.मी., आन्तरिकस्थानं विशालं, उपविष्टुं अतीव आरामदायकं, स्थिरता अपि महती अस्ति । कारस्य पार्श्वरेखाः सुरुचिपूर्णाः तीक्ष्णाः च सन्ति, अग्रे पृष्ठे च चक्रस्य आधारः सम्यक् भवितुं निर्मितः अस्ति, येन कारः निरन्तरं चालयति टायरस्य विनिर्देशः २०५/५५ आर१६ अस्ति, यत् न केवलं आरामं सुनिश्चितं करोति अपितु मार्गपरिग्रहः अपि दृढः अस्ति ।
आन्तरिकं अवलोकयामः K3 इत्यस्य अन्तःभागः आधुनिकः, सरलः, व्यावहारिकः च अस्ति । केन्द्रकन्सोले विशालः १०.२५ इञ्च् स्पर्शपर्दे सम्यक् स्पष्टता अस्ति तथा च संचालनाय अतीव सुविधाजनकं भवति, सूचनां मनोरञ्जनं च ददाति यद्यपि सुगतिचक्रं प्लास्टिकेन निर्मितं भवति तथापि तत् उत्तमं अनुभवति तथा च कार्यं कर्तुं लचीलं भवति तथापि उपरि अधः च समायोजनं समर्थयति, अतः भवान् इदं आरामदायकं कर्तुं शक्नोति । आसनानि अनुकरणचर्मणा निर्मिताः सन्ति, यत् उपविष्टुं मृदु भवति, अत्यन्तं स्थायित्वं च भवति । मुख्यं यात्रिकाणां च आसनं अग्रे पृष्ठतः, पृष्ठाश्रयस्य, ऊर्ध्वता च समायोजितुं शक्यते, भवान् कोऽपि भवेत्, भवान् सर्वाधिकं आरामदायकं स्थानं प्राप्तुं शक्नोति ।
शक्तिस्य दृष्ट्या के३ इत्यस्य अधिकतमशक्तिः ८४.५ किलोवाट्, टोर्क् १४३.९ एन·एम इति १.५एल एल४ इञ्जिन् इत्यनेन सुसज्जितम् अस्ति । अस्मिन् CVT निरन्तरं परिवर्तनशीलेन संचरणेन सुसज्जितम् अस्ति, यत् ८ अग्रे गियरस्य अनुकरणं करोति, येन चालयितुं सुचारुः ईंधन-कुशलः च भवति । भवान् दैनिकयानार्थं वा नैमित्तिकरागार्थं वा तस्य उपयोगं करोति वा, K3 भवन्तं सन्तोषजनकं शक्ति-अनुभवं दातुं शक्नोति ।
क्रूजे
२०२४ तमस्य वर्षस्य क्रूज् १.५एल-द्वयक्लच्-एन्जमेण्ट्-संस्करणस्य मूल्यं ३७,००० इत्येव न्यूनीकरणम् अस्ति, यत्र प्रारम्भिकमूल्यं प्रत्यक्षतया ५७,६०० यावत् भवति । रूपविन्यासस्य दृष्ट्या अग्रमुखं स्वीकरोतिशेवरलेट्परिवारस्य एकः क्लासिकः तत्त्वः, वायुसेवनस्य ग्रिलः कलाकृतिः इव नाजुकः अस्ति। समग्ररूपं गतिशीलं सुस्पष्टं च अस्ति, दृढरेखाभिः, शक्तिभावना च, परन्तु आधुनिकनगरस्य फैशनयुक्तं वातावरणं न हास्यति । पार्श्वरेखाः सम्यक् पूर्णाः सन्ति, पुच्छस्य डिजाइनः च सरलः तथापि स्तरितः अस्ति ।
पार्श्वप्रोफाइलस्य विषये वदामः The Cruze इत्यस्य आकारः अपि अत्यन्तं प्रभावशाली अस्ति, यस्य लम्बता 4656mm, विस्तारः 1798mm, ऊर्ध्वता 1465mm, चक्रस्य आधारः 2640mm च अस्ति, यत् स्थिरं दृश्यते अग्रे पृष्ठे च चक्रस्य आधाराः अपि स्थिरं चालनं सुनिश्चित्य समुचितरूपेण निर्मिताः सन्ति ।
कारं प्रविश्य क्रूजस्य आन्तरिकं सरलं किन्तु सरलं न, आधुनिकतत्त्वैः परिपूर्णम् । केन्द्रकन्सोल् इत्यत्र १०.२५ इञ्च् व्यासस्य विशालः पटलः स्पर्शं कर्तुं सुलभः अस्ति । यद्यपि सुगतिचक्रं प्लास्टिकेन निर्मितं तथापि तस्य भावः उत्तमं भवति, सुगतिः च सुलभः भवति । अहो च, सुगतिचक्रं उपरि अधः च समायोजितुं शक्यते, अतः विचारणीयं! अग्रे पङ्क्तौ सम्पूर्णानि USB, Type-C च अन्तरफलकानि सन्ति, अपि च मोबाईल-फोनानां कृते वायरलेस् चार्जिंग्-कार्यम् अपि अस्ति एतत् डिजाइनम् एतावत् उपयोक्तृ-अनुकूलम् अस्ति । आसनानि वस्त्रेण निर्मिताः सन्ति, उपविष्टुं च आरामदायकाः सन्ति, मुख्यानि सहायकानि च आसनानि अग्रे पश्चात् च समायोजितुं शक्यन्ते, पृष्ठाश्रयः च समायोज्यः भवति, अतः दीर्घदूरपर्यन्तं वाहनचालनं क्लान्तं न भवति
शक्तिस्य दृष्ट्या क्रूज् इत्यस्य अधिकतमशक्तिः ८३ किलोवाट्, टोर्क् च १४१ एन·एम इति १.५एल एल४ इञ्जिन् अस्ति, यत् ११३ अश्वशक्तिरूपेण परिणतम् अस्ति, यत् अतीव शक्तिशाली अस्ति अस्मिन् ६-गति-आर्द्र-द्वय-क्लच्-गियार्बॉक्स्-युक्तम् अस्ति, तथा च गियर-शिफ्टिंग् सुचारुः कुशलः च अस्ति, यत् तुल्यकालिकरूपेण सुचारुः अस्ति ।
अस्मिन् मूल्ययुद्धे यत् निरन्तरं तापयति, तस्मिन् वास्तविकः “मूल्यकर्तकः” कोऽस्ति इति महत्त्वं नास्ति । उपभोक्तृणां कृते सौदामूल्येन क्रयणस्य एषः उत्तमः समयः अस्ति, आशासे च सर्वे तेषां अनुकूलं प्रतिरूपं चिन्वितुं शक्नुवन्ति।