समाचारं

त्रयः नवीनाः उत्पादाः Xiaomi SU7 इत्यस्य "घेरणं" कुर्वन्ति वा अस्मिन् समये Geely सफलः भवितुम् अर्हति वा?

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वं आसीत्चरम क्रिप्टन 001००७ इत्यनेन सह द्वौ कारौ विपण्यां स्तः, अधुना सन्तिLynk & CoZ10 पूर्वविक्रयणं आरभ्यते,शुभम्किं एतत् Xiaomi इत्यनेन सह युद्धम् अस्ति ?

कतिपयदिनानि पूर्वं Lynk & Co इत्यस्य प्रथमं शुद्धं विद्युत् सेडान् Lynk & Co Z10 इति आधिकारिकतया पूर्वादेशाय उद्घाटितम् । भवतः कृते प्रमुखबिन्दून् प्रकाशयितुं नूतनं कारं प्रथमवारं ५ मॉडल् मध्ये प्रक्षेपितं भविष्यति, यत्र विक्रयपूर्वमूल्यानि २१५,८०० युआन् तः आरभ्यन्ते, यत् केवलं न्यूनम् अस्तिशाओमी SU7(२१५,९०० युआन् तः आरभ्य) प्रवेशमूल्यं १०० युआन् सस्ता अस्ति । अस्य मूल्यनिर्धारणाय भवान् समीपतः अवलोकयितुं शक्नोति । केवलं कतिपयेषु दिनेषु Geely इत्यनेन त्रीणि नूतनानि उत्पादनानि स्वागतं कृतम् अस्ति वा अस्मिन् समये सफलं भविष्यति इति भवन्तः मन्यन्ते?

Lynk & Co Z10: उत्पादस्य बलं तत्र अस्ति

यथासाधारणं प्रथमं भवद्भिः सह उत्पादस्य विषये वदामि। Lynk & Co इत्यस्य प्रथमा शुद्धविद्युत्सेडान् इति नाम्ना Lynk & Co Z10 इत्यस्य ध्यानस्य अभावः नास्ति, यतः तस्य शीर्षकं स्वयमेव यातायातम् आकर्षयति ।

डिजाइनस्य विषये बहु किमपि वक्तुं न शक्यते, यत् सर्वदा Lynk & Co इत्यस्य बलं भवति, Lynk & Co Z10 अपि स्वस्य पारिवारिकजीनानि अतीव सम्यक् उत्तराधिकारं प्राप्नोति । नॉर्दर्न् लाइट्स् दिवा धावनप्रकाशाः, पियानो-की-सदृशाः ऊर्जा-स्फटिक-हेडलाइट्स् तथा टेल्-लाइट्, फास्टबैक्-आकारः, अतिशयोक्तिः च पृष्ठपक्षः इत्यादयः डिजाइनाः सर्वेभ्यः एकं वस्तु वदन्ति यत् प्रदर्शनं क्रीडालुत्वं च

स्थानस्य दृष्ट्या Lynk & Co Z10 इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः 5028/1966/1468 mm अस्ति, तथा च Xiaomi SU7 इत्यस्य तुलने Lynk & Co Z10 इत्यस्य चक्रस्य आधारः वास्तवमेव बृहत्तरः अस्ति । एकं वस्तु अवश्यं वक्तव्यं यत् वास्तविक-अनुभवात् Lynk & Co Z10 इत्यस्य पृष्ठीय-अन्तरिक्ष-प्रदर्शनं वास्तवमेव Xiaomi SU7 इत्यस्य अपेक्षया उत्तमम् अस्ति, विशेषतः पृष्ठीय-शिरः-स्थानस्य अपेक्षया। इच्छुकाः मित्राणि अपि स्वयमेव तस्य अनुभवं कर्तुं भण्डारं गन्तुं शक्नुवन्ति।

द्वारं उद्घाट्य भवान् द्रष्टुं शक्नोति यत् Lynk & Co Z10 इत्यनेन अपि तस्मिन् बहु विचारः कृतः, विशेषतः मत्स्यपर्दे LCD उपकरणस्य + बृहत्-आकारस्य HUD इत्यस्य योजनेन, यत् Xiaomi SU7 इत्यस्मात् अधिकं सशक्तं युद्ध-अनुभूतिम् अयच्छति तस्मिन् एव काले डबल-स्पोक् बहु-कार्य-सुगति-चक्रं, HUD हेड-अप-प्रदर्शनम्, आसन-तापनम्/वायु-प्रवाहः/मालिशम् इत्यादीनि कार्याणि न गम्यन्ते अत्र मया द्वयोः कारयोः प्रवेशस्तरीयसंस्करणयोः संक्षिप्तं अवलोकनमपि कृतम् The Lynk & Co Z10 is indeed very targeted.

शक्तिस्य विषये Lynk & Co Z10 इत्यनेन विविधाः शक्तिविकल्पाः प्राप्यन्ते तेषु द्वय-मोटर-चतुर्-चक्र-चालक-संस्करणस्य संयुक्त-शक्तिः ५८० किलोवाट्-इत्येतत्, संयुक्त-टोर्क्-इत्येतत् च ० तः ३.५ सेकेण्ड् मध्ये १०० किलोमीटर् यावत् प्रदर्शनम् अतीव शक्तिशाली अस्ति । बैटरी-जीवनस्य दृष्ट्या नूतनकारस्य ६०२, ७०२, ७६६, ८०६ किलोमीटर्-पर्यन्तं बहुसंस्करणं अपि चयनार्थं भविष्यति । तदतिरिक्तं द्वयकक्षीयवायुनिलम्बनं, सीडीसी आघातशोषणप्रणाली च बोनसबिन्दवः सन्ति ।

सरलवाक्ये सारांशतः वक्तुं शक्यते यत्: Lynk & Co Z10 इत्यस्य उत्पादबलं तत्र अस्ति, तस्य विन्यासः च Xiaomi SU7 इत्यनेन सह तुलनीयः अस्ति ।

त्रयः नवीनाः उत्पादाः Xiaomi इत्यस्य “वेष्टनं” कुर्वन्ति

लेखस्य आरम्भे विषये पुनः आगत्य पूर्वं द्विकारयुक्ताः JiKr 001 तथा 007 इति प्रक्षेपणं कृतम् आसीत्, अधुना Lynk & Co Z10 इत्यस्य पूर्वविक्रयणं आरब्धम् अस्ति वा Geely Xiaomi इत्यनेन सह प्रतिस्पर्धां कर्तुं प्रयतते? सम्प्रति एतत् खलु ।

Geely श्रृङ्खलाद्वारा प्रक्षेपितानां हाले नूतनानां उत्पादानाम् आधारेण ते खलु अतीव सार्थकाः सन्ति। पूर्वं Ji Krypton 001 तथा 007 इत्येतयोः प्रक्षेपणं कृतम् आसीत्, अधुना Lynk & Co Z10 इत्यस्य पूर्वविक्रयणं आरब्धम् अस्ति, तथा च त्रयाणां मॉडलानां मूल्यपरिधिः Xiaomi SU7 इत्यनेन सह अत्यन्तं अतिव्याप्तः अस्ति इदं प्रतीयते यत् Geely वास्तवमेव Xiaomi SU7 इत्यस्य "घेरणं" कर्तुम् इच्छति त्रीणि नूतनानि उत्पादानि।

तथापि शुद्धविद्युत्मध्यमबृहत्सेडान्-वाहनानां वर्तमान-विपण्य-प्रतिस्पर्धा अतीव भयंकरः अस्ति हान ईवी-द्वारा प्रतिनिधित्वं कुर्वतां पारम्परिक-कार-कम्पनीनां तथा च Xiaomi SU7-इत्यनेन प्रतिनिधित्वेन नूतन-कार-निर्मातृणां सर्वेषां उत्पादाः सन्ति येषां गडबडः सुलभः नास्ति, विक्रय-मात्रा च अस्ति अपि न्यूनम् अतीव सुन्दरम्। उदाहरणरूपेण Xiaomi SU7 गृह्यताम् अस्य विक्रयः अन्तिमेषु मासेषु 10,000 तः अधिकेषु यूनिटेषु स्थिरः अभवत्, अपि च एकस्मिन् मासे 13,000 यूनिट् अपि अतिक्रान्तवान् ।

अस्मिन् समये जीली जी क्रिप्टन 001, 001 प्रेषितवान्।अतीव क्रिप्टोनियन007 तथा Lynk & Co Z10 भविष्ये Xiaomi SU7 इत्यस्य घेरणं करिष्यन्ति अपि च, प्रबलतरब्राण्डशक्त्या Xiaomi SU7 इत्यस्य सामना कृत्वा, वस्तुतः बहु दबावः अस्ति। अतः अद्यापि Xiaomi इत्यस्य मुखात् अन्नं सफलतया हर्तुं अतीव कठिनम् अस्ति।

अन्ते अहं भवद्भ्यः एकं प्रश्नं त्यजामि यत् प्रायः २५०,००० युआन्-रूप्यकाणां बजटं कृत्वा उपर्युक्तेषु कस्य मॉडलस्य भवन्तः चयनं करिष्यन्ति ? चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।