2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सारः- पूर्वं विलासितानां कारानाम् प्रभामण्डलं विसर्जितं भवति।
वेन चेन्पेङ्ग
वाहनविपण्ये मूल्ययुद्धं पुनः तरङ्गं जनयति यदि पूर्वं "7 परिमाणस्य भूकम्पः" आसीत् तर्हि अधुना "10 परिमाणस्य भूकम्पः" इति वर्णयितुं शक्यते।
सदा दूरस्थः अपिबेन्ज, अपि अत्र सम्मिलितः आसीत्, येन "विलासिताकारस्य मूल्यस्य पतनस्य" अफवाः अधिकं पुष्टिः अभवत् ।
मर्सिडीज-बेन्ज् C200L इत्येतत् उदाहरणरूपेण गृहीत्वा अस्य कारस्य मार्गदर्शकमूल्यं ३३४,८०० युआन् तः २०२,७०० युआन् यावत् न्यूनीकृतम् अस्ति, मूल्ये प्रायः ४०% न्यूनता अस्ति तदतिरिक्तं मर्सिडीज-बेन्ज् इत्यस्य शुद्धविद्युत्-एसयूवी-माडलाःEQB २६० मूल्यस्य कटौती ततोऽपि कठोरः अस्ति, ३५२,००० युआन् तः १७६,००० युआन् यावत्, प्रायः ५०% छूटः ।
ये जनाः BBA इत्यत्र प्रथमं "लीकं गृह्णन्ति" ते पूर्वमेव Xiaohongshu इत्यादिषु सामाजिकमञ्चेषु स्वगृहकार्यं प्रकाशयितुं व्यस्ताः सन्ति: ये कारस्वामिनः पूर्वमेव कारं क्रीतवन्तः ते "कमतममूल्येन क्रयणस्य" अनुभवं साझां कुर्वन्ति, यदा तु ये मुद्राः धारयन्ति तथा क्रेतुं इच्छन्ति स्वक्षेत्रेषु न्यूनतममूल्यानां अन्वेषणं कुर्वन्ति।
1. विलासिताकारविक्रयदुविधा
२०२३ तमस्य वर्षस्य अन्ते आरभ्य विलासिनीकारस्य मूल्यकर्तनस्य वार्ता अधिका भविष्यति, अधुना च अधिका प्रत्यक्षा अस्ति:BMW i3नग्नकारस्य मूल्यं १७०,००० तः आरभ्यते, ।ऑडीए४ प्रवेशसंस्करणस्य मूल्यं केवलं १९०,००० युआन् इत्यस्मात् अधिकं भवति ।मर्सिडीज बेंज ए२००एल नग्नकारस्य मूल्यं १६०,००० यावत् न्यूनीकृतम्, सर्वाधिकं विक्रयमात्रायुक्तस्य C-वर्गस्य कारस्य रूपेण चमर्सिडीज बेंज C260एल-फैशनस्य मूल्यं अपि द्विलक्ष-युआन्-अधिकं यावत् न्यूनीकृतम् अस्ति ।
मर्सिडीज-बेन्ज-संस्थायाः बृहत्-मूल्यकर्तनस्य पृष्ठतः घरेलु-नवीन-ऊर्जा-वाहनानां प्रभावेण विदेशीय-विलासिता-कारानाम् विक्रय-दुविधा अस्ति । एतत् वित्तीयप्रतिवेदनात् द्रष्टुं शक्यते यस्मिन् विक्रयमात्रायां, राजस्वस्य, लाभस्य च अवनतिप्रवृत्तिः दृश्यते स्म ।
अस्मिन् वर्षे प्रथमत्रिमासे मर्सिडीज-बेन्ज् इत्यस्य वैश्विकसञ्चितविक्रयः ५६८,४०० यूनिट् आसीत्, यत् वर्षे वर्षे ६% न्यूनता अभवत् । तेषु शुद्धविद्युत्वाहनानां विक्रयमात्रा ५०,५०० यूनिट् आसीत्, यत् वर्षे वर्षे ९% न्यूनता अभवत् । चीनीयविपण्ये मर्सिडीज-बेन्ज्-यात्रीकारस्य विक्रयः १६८,९०० यूनिट् आसीत्, यत् वर्षे वर्षे ११.६% न्यूनता अभवत् ।
विक्रयदबावः राजस्वस्य आँकडासु अपि प्रतिबिम्बितः अस्ति, यत् मर्सिडीज-बेन्जस्य प्रथमत्रिमासे राजस्वं ३५.८७३ अरब यूरो आसीत्, शुद्धलाभः ३.०२५ अरब यूरो आसीत्, यत् वर्षे वर्षे २५% तीव्रः न्यूनता अभवत् । यत् खलु कुरूपतरम् अस्ति।
अवश्यं, घरेलुविपण्ये मर्सिडीज-बेन्ज् इति एकमात्रं विलासिनीकारविक्रेता नास्ति यस्याः एतादृशाः कष्टानि सन्ति ।
तदनुसारम्बीएमडब्ल्यूसमूहेन प्रकाशितस्य प्रथमत्रिमासे वित्तीयप्रतिवेदनस्य अनुसारं तस्य राजस्वं वर्षे वर्षे ०.६% किञ्चित् न्यूनीकृतम्, तस्य शुद्धलाभः च वर्षे वर्षे १९.४% न्यूनः अभवत् चीनीयविपण्ये तस्य विक्रये अपि वर्षे वर्षे ३.८% न्यूनता अभवत् । ऑडी अपवादः नास्ति यूनिट्, येषु ऑडी ब्राण्ड् ३९७,००० यूनिट् वितरितवान्, वर्षे वर्षे ४.५% न्यूनता ।
बीबीए इत्यस्य विलासिताकारस्य प्रभामण्डलं श्वः स्वप्नः भवति इव दृश्यते।
विलासिनीकारविक्रयः अत्यन्तं न्यूनः अभवत्, येन विक्रेतृभ्यः अधिकं कठिनं जातम् । "२०२३ राष्ट्रियवाहनविक्रेतृजीवनस्थितिसर्वक्षणप्रतिवेदने" दर्शितं यत् २०२३ तमे वर्षे वाहनविक्रेतृणां धनहानिः भवति इति अनुपातः ४३.५% यावत् भविष्यति तेषु विलासिता/आयातितकारब्राण्ड्-व्यापारिणां प्रायः एकतृतीयभागः धनहानिम् अनुभवति ।
2. मूल्यकटनस्य पृष्ठतः विक्रयचिन्ता
तीक्ष्णमूल्यकटनस्य पृष्ठतः पारम्परिकविलासिताब्राण्ड्-समूहानां विक्रयचिन्ता गहना अस्ति । अस्मिन् वर्षे जनवरीतः एप्रिलमासपर्यन्तं BMW i3 इत्यस्य मासिकविक्रयः क्रमशः ४७४५, २८७०, ४०६९, ४४८९ च आसीत्;मर्सिडीज-बेन्ज EQEऑडी इत्यस्य मासिकविक्रयमात्रा केवलं ८६८ यूनिट् आसीत्;
बीएमडब्ल्यू समूहेन प्रकाशितस्य प्रथमत्रिमासे २०२४ तमस्य वर्षस्य प्रतिवेदनस्य अनुसारं २०२४ तमस्य वर्षस्य प्रथमत्रिमासे चीनदेशे बीएमडब्ल्यू इत्यनेन १८७,७०० वाहनानि वितरितानि, यत् वर्षे वर्षे ३.८% न्यूनता अभवत् अस्मिन् एव काले बीएमडब्ल्यू-संस्थायाः यूरोप-उत्तर-अमेरिका-देशयोः विक्रयवृद्धिः अभवत् । चीनीयविपण्ये विक्रयस्य न्यूनतायाः कारणं नूतनस्य कारणं बीएमडब्ल्यू-अधिकारिणः अवदन्बीएमडब्ल्यू ५ श्रृङ्खला२०२४ तमस्य वर्षस्य फेब्रुवरी-मासपर्यन्तं चीनदेशे अस्य प्रक्षेपणं न भविष्यति ।
ऑडी इत्यस्य विषये २०२३ तमे वर्षे चीनीयविपण्ये तस्य कुलविक्रयः प्रायः ७२९,००० वाहनानां भविष्यति, यत् चीनदेशे बीएमडब्ल्यू, मर्सिडीज-बेन्ज् इत्येतयोः विक्रयात् महत्त्वपूर्णतया पश्चात् अस्ति अस्मिन् वर्षे जनवरीमासे ऑडी-संस्थायाः चीन-राष्ट्रपतिस्य स्थाने आधिकारिकतया घोषणा अभवत् ।
पोर्शेन मुक्तः, तस्य विद्युत् कूपःतायचान्प्रक्षेपणानन्तरं यद्यपि उच्चमूल्येन विक्रयः न अभवत् यद्यपि तदनन्तरं केचन व्यापारिणः ४४०,००० युआन् इत्यस्य महतीं छूटं दत्तवन्तः तथापि अद्यापि तस्य विक्रयणं कर्तुं न शक्तवान्, मासिकविक्रयः केवलं १०० तः अधिकानां वाहनानां भवति अस्मिन् वर्षे प्रथमत्रिमासे चीनीयविपण्ये पोर्शे-कम्पन्योः विक्रयः वर्षे वर्षे २५% न्यूनः भूत्वा १६,३४० वाहनानि यावत् अभवत् ।
स्पर्धायाः पृष्ठतः वाहन-उद्योगे परिवर्तनम् अपि ध्यानस्य योग्यम् अस्ति । स्पष्टं यत् बीबीए सहितं संयुक्तोद्यमब्राण्ड्- चीनीयब्राण्ड्-योः मध्ये "एकवारं" इति घटना उद्योगे दीर्घकालीनप्रवृत्तिः अभवत्
२०२४ तमे वर्षे बीजिंग-वाहनप्रदर्शनस्य समये मर्सिडीज-बेन्ज्, बीएमडब्ल्यू, ऑडी इत्यादीनां पारम्परिकविलासिताब्राण्ड्-समूहानां बूथ्-स्थानानि अधुना अतिसङ्ख्यायुक्तानि न सन्ति;BYDशाओमी, शाओमी इत्यादीनां चीनीयब्राण्ड्-समूहानां बूथ्-स्थानानि जनसङ्ख्यायुक्तानि आसन्, अपि च बहवः विदेशीयाः प्रदर्शकाः अपि आकर्षितवन्तः ।
चीन-आटोमोबाइल-सङ्घस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमचतुर्मासेषु स्वस्वामित्वयुक्तानां ब्राण्ड्-यात्रीकारानाम् विपण्यभागः ६३.५% आसीत्, यत् वर्षे वर्षे ८.४ प्रतिशताङ्कानां वृद्धिः, अभिलेख-उच्चतां प्राप्तवान् अस्य अर्थः अस्ति यत् संयुक्तोद्यमब्राण्ड्-समूहस्य विपण्यभागः ४०% तः न्यूनः अस्ति, जर्मन-जापानी-ब्राण्ड्-योः विपण्यभागः अद्यापि कष्टेन १०% तः उपरि एव तिष्ठति, अमेरिकन-कोरिया-फ्रेञ्च-ब्राण्ड्-समूहानां विपण्यभागाः सर्वे एकस्मिन् एव तिष्ठन्ति अङ्काः ।
एप्रिलमासे द्विलक्षाधिकविक्रयणं कृत्वा शीर्ष २० घरेलुनवीनऊर्जावाहनानां मध्ये प्रायः सर्वे केवलं चीनीयब्राण्ड् आसन्टेस्ला मॉडल वाईतथाआदर्शः ३उभयम् अपि मॉडल् विदेशीयब्राण्ड्-समूहस्य अस्ति । इत्यस्मिन्वेन्जी एम ९१५,१३९ यूनिट्-सहितं एप्रिल-मासे ५,००,०००-तमेभ्यः अधिकेभ्यः यूनिट्-विक्रय-विजेता अभवत्, शक्ति-विधा वा शरीर-प्रकारं वा न कृत्वा ।
चीनीयवाहनविपणनं ब्राण्ड्-उन्मुखात् मूल्य-उन्मुखं प्रति संक्रमणं सम्पन्नं कुर्वन् अस्ति अधिकाधिकाः उपभोक्तारः पारम्परिकविलासिता-ब्राण्ड्-प्रीमियमं न ज्ञायन्ते, उत्पादस्य शक्तिः च क्रयणं प्रभावितं कुर्वन् प्राथमिकः कारकः अभवत्
3. कः धनं अर्जयति ?
यतः मर्सिडीज-बेन्ज्, बीएमडब्ल्यू, ऑडी इत्यादीनां सर्वेषां धनहानिः भवति, अतः वर्षस्य प्रथमार्धे कः धनं अर्जयति?
बहुराष्ट्रीयवाहनसमूहाः ये अधुना यावत् वित्तीयप्रतिवेदनानि प्रकटितवन्तः,तोयोता, हुण्डाई तथा जीएम इति त्रीणि कम्पनयः सन्ति ये अद्यापि राजस्वस्य लाभस्य च सकारात्मकवृद्धिं निर्वाहयितुं शक्नुवन्ति।
अपि च, त्रयाणां कम्पनीनां वित्तीयप्रतिवेदनानुसारं, यत्र तेषां त्रयः अधुना धनं अर्जयन्ति, तेषु मूलविपण्येषु चीनीयविपण्यं अधिकाधिकं "हाशियाकृतं" जातम्, ते च मुख्यतया अमेरिकीविपण्यस्य उपरि अवलम्बन्ते यत् ते महतीं लाभं प्राप्नुवन्ति
प्रथमवित्तत्रिमासे (अप्रिल-मासस्य १, २०२४ - जून-मासस्य ३०, २०२४) १.३३ खरब-येन् (प्रायः ६५० अरब-युआन्) धनं प्राप्तवती टोयोटा-कम्पनी उत्तर-अमेरिका-विपण्ये संकर-माडलस्य उत्तम-विक्रयः तस्य कार्य-प्रदर्शन-वृद्धेः प्रमुखः इति अवदत् .
अस्मिन् वर्षे प्रथमार्धे हुण्डाई मोटरस्य विक्रयः ८५.६८ खरब वोन इत्यस्य नूतनं उच्चतमं स्तरं प्राप्तवान् उत्तर-अमेरिकायाः विपण्यं तस्य सर्वाधिकविक्रयक्षेत्रम् अस्ति, यत्र कुलम् १०७४ मिलियनं काराः विक्रीताः, ३१% भागः अस्ति
विशेषतः उत्तर-अमेरिकायां पर्यावरण-अनुकूल-कार-एसयूवी-माडलयोः विक्रय-अनुपातस्य विस्तारं कृत्वा हुण्डाई-कम्पनी प्रत्येकस्य वाहनस्य विक्रयमूल्यं सफलतया वर्धितवती, अतः अस्मिन् वर्षे प्रथमार्धे ३९.१०४ अरब-युआन्-रूप्यकाणां शुद्धलाभः अभवत्
प्लस्किआअस्मिन् वर्षे प्रथमार्धे हुण्डाई मोटरसमूहस्य शुद्धलाभः मर्सिडीज-बेन्ज्-इत्येतत् अपि अतिक्रान्तवान् इति वाहनानां शुद्धलाभः ३० अरब-युआन्-अधिकस्य बराबरः अस्ति ।
अतः कोरियादेशस्य ब्राण्ड्-समूहानां चीनदेशे इदानीं अल्पः भागः दृश्यते चेदपि तेषां ध्यानं पूर्वमेव अधिकलाभयुक्तेषु विपण्येषु गतं अस्ति किन्तु भविष्ये उत्तमं जीवनं जीवितुं धनं प्राप्तुं कुञ्जी अस्ति।
तदतिरिक्तं जनरल् मोटर्स् इत्यस्य वर्तमानवित्तीयरणनीतिः अस्य विषयस्य अधिकं समर्थनं करोति ।
अस्मिन् वर्षे प्रथमार्धे जनरल् मोटर्स् इत्यस्य इक्विटीस्वामित्वात् शुद्धा आयः प्रायः ६ अरब डॉलरः अभवत्, यत् वर्षे वर्षे १९.२% वृद्धिः अभवत् । शुद्धलाभमार्जिनम् अपि गतवर्षस्य समानकालस्य ५.९% तः ६.५% यावत् वर्धितम् ।
अस्मिन् वर्षे द्वितीयत्रिमासे जीएम-संस्थायाः संयुक्तराज्ये कुलम् ६९६,०८६ वाहनानि वितरितानि, यत् वर्षे वर्षे ०.६% वृद्धिः अभवत् । वस्तुतः जीएम इत्यस्य वर्तमानलाभस्य मुख्यः स्रोतः अपि एषः एव ।
यतः जनरल् मोटर्स् इत्यस्य वर्तमान-उत्पाद-संरचनायाः आधारेण मध्यम-बृहत्-एसयूवी-वाहनानां, पिकअप-वाहनानां च वर्चस्वं वर्तते .
तत्टेस्लाऊनीवस्त्रम् ?
आम्, टेस्ला अपि पतितः, बहुधा च। न केवलं वर्षस्य प्रथमार्धे तस्य राजस्वं वर्षे वर्षे ३% न्यूनीकृत्य ४६.८ अब्ज अमेरिकीडॉलर् यावत् अभवत्, अपितु तस्य शुद्धलाभः वर्षे वर्षे अर्धभागे केवलं २.६ अब्ज अमेरिकीडॉलर् यावत् न्यूनीकृतः
टेस्ला-हानिः वस्तुतः उद्योगं "स्केल इफेक्ट्" इत्यस्य महत्त्वं अधिकं बोधितवान् - वाहन-उद्योगे एतत् शाश्वतं सत्यम् ।
4. उपसंहारः
वस्तुनिष्ठतया बीबीए कृते लाभप्रदता वा विक्रयमात्रा वा यद्यपि तस्य क्षयः आरब्धः तथापि सः अद्यापि विशालः एव क्षीणः इति प्रतिपादनं मनमाना स्यात्।
किन्तु वाहनानि दीर्घकालीनः उद्योगः अस्ति, पूर्वं तेषां सञ्चितक्षमता अद्यापि व्यापकविपण्यप्रतियोगितायां विशेषतः वैश्विकप्रतियोगितायां प्रयुक्ता अपेक्षिता अस्ति
परन्तु यथा चीनविद्युत्वाहनसङ्घस्य १०० उपाध्यक्षः महासचिवः च झाङ्ग योङ्ग्वेइ इत्यनेन उक्तं यत्, कारकम्पनीनां कृते आगामिवर्षद्वयं नूतनऊर्जाव्यापारस्य विकासाय महत्त्वपूर्णः कालः भविष्यति। यदा वाहनविपण्यं "इन्वोल्यूशन २.० युगे" प्रविशति तदा वाहनकम्पनीनां मध्ये स्पर्धा अधिका तीव्रा भविष्यति तथा च प्रतिस्पर्धायाः परिदृश्यं अधिकं भिन्नं भविष्यति यदि भवान् मर्सिडीज-बेन्ज् अथवा बीएमडब्ल्यू अस्ति चेदपि भवता स्वस्य संयोजकं करणीयम्, तस्य निवारणं च सावधानीपूर्वकं करणीयम् ।