समाचारं

ब्राजीलस्य राष्ट्रपतिः - कूटनीतिकसम्बन्धस्थापनस्य ५० तमे वर्षे ब्राजील-चीन-सहकार्यं अतीतानां आधारेण निर्मितं भविष्यति, नूतनं अध्यायं च उद्घाटयिष्यति।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ अगस्तदिनाङ्के चीनदैनिकपत्रेण ब्राजीलदेशस्य राष्ट्रपतिना लुईस् इनासिओ लुला दा सिल्वा इत्यनेन हस्ताक्षरितः लेखः विशेषतया प्रकाशितः । लेखे उक्तं यत् अगस्तमासस्य १५ दिनाङ्के ब्राजील्-चीन-देशयोः संयुक्तरूपेण कूटनीतिकसम्बन्धस्थापनस्य ५० वर्षाणि पूर्णानि अभवन् । एतेषु ५० वर्षेषु द्वयोः देशयोः व्यापकं सामरिकसाझेदारी स्थापिता, व्यापारः, संस्कृतिः, विज्ञानं, प्रौद्योगिकी च इत्यादिषु विविधक्षेत्रेषु सहकार्यं सुदृढं कृतम् अस्ति
हास्य लेखकः चीन दैनिक शि यू
इतिहासं पश्यन् चीन-पाकिस्तान-सहकार्यं फलप्रदं जातम्
राष्ट्रपतिः लूला द्वयोः देशयोः सहकार्यं गहनं कर्तुं स्वस्य योगदानस्य विषये अत्यन्तं गर्वितः अस्ति। २००४ तमे वर्षे ब्राजीलस्य राष्ट्रपतित्वेन चीनदेशस्य प्रथमयात्रायाः समये द्वयोः देशयोः चीन-ब्राजील-उच्चस्तरीयसमन्वयसहकार्यसमितिः स्थापिता, सामरिकसाझेदारी च सुदृढा अभवत् चीन-पाकिस्तान उच्चस्तरीयसमन्वयसहकार्यसमितिः विभिन्नक्षेत्रेषु कार्याणां समन्वयं कर्तुं, द्वयोः सर्वकारयोः समाजयोः च सहकार्यं गभीरं कर्तुं च महत्त्वपूर्णा अस्ति।
लेखे समीक्षा कृता यत् २००९ तमे वर्षात् चीनदेशः ब्राजीलस्य मुख्यव्यापारिकसाझेदारत्वेन स्वस्थानं अधिकं सुदृढं कृतवान् । विगतसप्तवर्षेषु ब्राजील् चीनदेशस्य कृषिजन्यपदार्थानाम् आयातस्य मुख्यः स्रोतः अस्ति, येन चीनस्य खाद्यसुरक्षायां योगदानं भवति ।
ब्राजीलस्य आँकडानुसारं २०२३ तमे वर्षे चीन-ब्राजील् द्विपक्षीयव्यापारस्य परिमाणं १५७ अरब अमेरिकी डॉलरस्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, यस्मिन् ब्राजीलस्य व्यापारस्य अधिशेषः अभूतपूर्वं ५१ अरब अमेरिकी डॉलरं प्राप्तवान् चीनदेशं प्रति ब्राजीलस्य निर्यातः १०४ अब्ज अमेरिकीडॉलर् अभवत्, यत् अमेरिकादेशाय यूरोपीयसङ्घस्य च कुलनिर्यातात् अधिकम् अस्ति ।
चीन-ब्राजील् उद्यमिनः परिषदः (CBBC) अनुसारं चीनस्य विदेशनिवेशस्य चतुर्थं बृहत्तमं गन्तव्यं ब्राजील् अस्ति, यस्य कुलवैश्विकनिवेशस्य ४.८% भागः अस्ति एते निवेशाः ब्राजीलस्य आधारभूतसंरचना-उद्योगस्य विकासाय आधुनिकीकरणाय च अभियानाय महत्त्वपूर्णाः सन्ति, तथा च ब्राजीलस्य नूतन-त्वरित-वृद्धि-योजनायाः, नवीन-ब्राजील-उद्योग-योजनायाः च सह समन्वयिताः सन्ति
चीन-पाकिस्तानयोः द्विपक्षीयसहकार्यं केवलं कृषिजन्यपदार्थानाम् निर्यातं यावत् सीमितं नास्ति । वस्तुतः चीन-पाकिस्तानयोः मध्ये सामरिकस्तरस्य सहकार्यं वाणिज्यक्षेत्रात् पूर्वं भवति । चीन-ब्राजील-पृथिवी-संसाधन-उपग्रह-सहकार-परियोजना १९८८ तमे वर्षे आरब्धा ।उच्च-प्रौद्योगिकी-क्षेत्रे दक्षिण-दक्षिण-सहकार्यस्य एषा मीलपत्थरम् अस्ति क्षेत्राणि ।
भविष्यं दृष्ट्वा चीन-ब्राजील्-सहकार्यस्य उज्ज्वलाः सम्भावनाः सन्ति
द्वयोः देशयोः दीर्घकालीनं निकटसहकार्यं दृष्ट्वा गतवर्षे राष्ट्रपतिः लूला चीनदेशं स्वस्य तृतीयराष्ट्रपतिकार्यकाले प्रथमेषु देशेषु अन्यतमं कृतवान् गतवर्षस्य एप्रिलमासे यदा सः चीनदेशं गतः तदा सः ब्राजील-चीन-सम्बन्धः व्यापारं अतिक्रमितुं शक्नोति इति आशास्ति इति बोधयति स्म ।
लेखे अग्रे उक्तं यत् चीन-ब्राजील-पृथिवी-संसाधन-उपग्रह-सहकार-परियोजना ४० वर्षपूर्वं द्वयोः देशयोः कृते वायु-अन्तरिक्ष-प्रौद्योगिक्याः विकासस्य नेतृत्वं कर्तुं महत्त्वपूर्णा आसीत् अधुना पक्षद्वयं कृत्रिम-आदिषु अत्याधुनिक-प्रौद्योगिकी-क्षेत्रेषु नूतनं सहकार्यं उद्घाटयितुं शक्नोति | बुद्धिः, अर्धचालकाः, नवीकरणीय ऊर्जा च आगामिषु ५० वर्षेषु सहकार्यस्य आधारं स्थापयन्तु।
चीनदेशः ब्राजील् च द्वयोः देशयोः विश्वविद्यालययोः मध्ये आदानप्रदानस्य प्रवर्धनार्थं, आदानप्रदानस्य छात्राणां, आगन्तुकानां च विद्वांसस्य संख्यां वर्धयितुं प्रतिबद्धौ भविष्यतः। ब्राजीलदेशः चीनदेशं गन्तुं अधिकान् चीनदेशीयान् जनान् प्रतीक्षते, अपि च अधिकाः ब्राजीलदेशीयाः चीनदेशं गमिष्यन्ति इति आशास्ति । जलवायुपरिवर्तनस्य निवारणाय, स्वच्छ ऊर्जायाः, विशेषतः वायु-सौर-जैव-द्रव्यस्य च संक्रमणं कर्तुं देशद्वयं मिलित्वा कार्यं कर्तव्यम् ।
गहनद्विपक्षीयसहकार्यस्य अतिरिक्तं चीनदेशः ब्राजील् च ब्रिक्स्, जी-२०, संयुक्तराष्ट्रसङ्घः अन्येषु च अन्तर्राष्ट्रीयमञ्चेषु दीर्घकालीनसाझेदारौ स्तः, ये संयुक्तरूपेण शान्तिसुरक्षाविकासं च प्रवर्धयन्ति चीनदेशः ब्राजील् च वैश्विकशासनसुधारस्य प्रवर्धनार्थं प्रतिबद्धौ स्तः तथा च वैश्विकशासनव्यवस्थां अधिककुशलं, निष्पक्षं, "वैश्विकदक्षिणस्य" हितस्य अधिकप्रतिनिधित्वं च कर्तुं प्रयतन्ते
चीन-पाकिस्तान-देशः वैश्विक-चिन्तानां परितः निकटतया सहकार्यं कुर्वतः, बहुपक्षीयतायाः अन्तर्राष्ट्रीय-कानूनस्य च आधारेण बहुध्रुवीय-विश्वव्यवस्थायाः निर्माणे योगदानं निरन्तरं ददति |. चीनं पाकिस्तानं च द्वौ अपि संवादस्य समर्थनं कुर्वन्ति तथा च समस्यानां समाधानार्थं कूटनीतिं वार्तालापं च प्रवर्धयन्ति, यस्य पूर्णतया पुष्टिः युक्रेनदेशे द्वन्द्वस्य प्रतिक्रियारूपेण कृता अस्ति।
लेखस्य समापनम् अस्ति यत् सहकार्यस्य ठोस आधारेण चीन-पाकिस्तान-देशयोः व्यापक-रणनीतिक-साझेदारी-प्रवर्तनस्य मार्गं नूतन-स्तरं प्रति प्रशस्तं भवति |.
(मूल आङ्ग्लग्रन्थः "China Daily" Wisdom Exchange स्तम्भे प्रकाशितः आसीत्)
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया