अमेरिकादेशस्य "मृत्यु उपत्यका" इत्यत्र तापः एतावत् तीव्रः अभवत् यत् अस्मिन् ग्रीष्मकाले आतपेन द्वौ जनाः मृतौ ।
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त १४ (सिन्हुआ) -- कैलिफोर्निया-देशस्य मरुभूमि-उपत्यका अत्यन्तं तापस्य शुष्कतायाः च कृते प्रसिद्धा अस्ति तथापि बहुधा तापमानं ५० डिग्री सेल्सियसस्य समीपं गतम् अथवा अतिक्रान्तम् अस्ति पर्यटकाः अद्यापि उच्चतापमानस्य अनुभवाय आगच्छन्ति । प्रबन्धकाः १२ दिनाङ्के अवदन् यत् अस्मिन् मासे उच्चतापमानस्य कारणेन अन्यः पर्यटकः मृतः। एतावता अस्मिन् ग्रीष्मकाले मृत्युउपत्यकायां उच्चतापमानस्य कारणेन द्वौ पर्यटकौ मृतौ।
जूनमासस्य २३ दिनाङ्के अमेरिकादेशस्य कैलिफोर्निया-देशस्य लॉस एन्जल्स-नगरस्य सांता मोनिका-तीरे जनाः ग्रीष्मकालस्य तापात् पलायनार्थं आरामं कुर्वन्ति स्म । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो ज़ेंग हुई)
एसोसिएटेड् प्रेस इत्यनेन १३ तमे दिनाङ्के डेथ् वैली नेशनल् पार्क् प्रबन्धकानां स्रोतः इति उद्धृत्य ज्ञापितं यत् अस्मिन् मासे प्रथमे डेथ् वैली नेशनल् पार्क् इत्यस्मिन् अधिकतमं तापमानं १२० डिग्री फारेनहाइट् (लगभग ४८.९ डिग्री सेल्सियस) इत्यस्य समीपं गतम्, अनेके साक्षिणः च क man stumbling while walking सः स्पष्टतया अस्वस्थः आसीत्, अतः सः तस्य समीपं गत्वा पृष्टवान् यत् तस्य साहाय्यस्य आवश्यकता अस्ति वा इति। सः पुरुषः प्रारम्भे साहाय्यं नकारयित्वा स्वकारं प्रति प्रत्यागतवान्, परन्तु ६ मीटर् अधिकं ऊर्ध्वं तटबन्धं अधः गतवान् । राहगीराः साहाय्यार्थं त्वरितम् आगत्य, पार्किङ्गस्थानस्य आश्रयं प्रति तस्य साहाय्यं कृतवन्तः, साहाय्यार्थं ९११ इति क्रमाङ्कं आह्वयितुं च साहाय्यं कृतवन्तः ।
तस्मिन् दिने १५:५० वादने उद्यानस्य आपत्कालीनकर्मचारिणः आह्वानं प्राप्य प्रायः २० निमेषेभ्यः अनन्तरं घटनास्थलं प्राप्तवन्तः । साक्षिणां मते सः पुरुषः अद्यापि स्वयमेव श्वसति स्म, परन्तु आपत्कालीनकर्मचारिणां आगमनात् पूर्वं श्वसनं त्यक्तवान् । आपत्कालीनकर्मचारिभिः सीपीआर कृत्वा वातानुकूलित-एम्बुलेन्स-याने स्थानान्तरितम् । १६:४२ वादने सः पुरुषः मृतः इति घोषितः।
अन्वेषणेन ज्ञातं यत् सः पुरुषः ५७ वर्षीयः अस्ति, सः कैलिफोर्निया-देशस्य दुआर्टे-नगरस्य आसीत् । शवपरीक्षायाः अनुसारं मृत्योः कारणं अतितापता आसीत् ।
अस्मिन् ग्रीष्मकाले डेथ्-उपत्यकायां ताप-सम्बद्धं द्वितीयं मृत्युः अस्ति । ६ जुलै दिनाङ्के मृत्युउपत्यकायाः गच्छन् एकः मोटरसाइकिलचालकः उच्चतापमानस्य कारणेन मृतः; तस्मिन् दिने मृत्युउपत्यकायां सर्वाधिकं तापमानं ५३.३ डिग्री सेल्सियस आसीत् ।
जुलैमासस्य अन्ते डेथ्-उपत्यकायां वालुकायां नग्नपदं गत्वा एकः यूरोपीय-पर्यटकः तृतीय-उपाधि-दहनं प्राप्नोत् ।
डेथ वैली राष्ट्रियनिकुञ्जस्य प्रबन्धकाः आगन्तुकान् स्मारयन्ति यत् प्रतिदिनं प्रातः १० वादनानन्तरं डेथ् वैली इत्यत्र पदयात्रा न प्रशस्तं, वातानुकूलितवाहनात् १० निमेषपर्यन्तं पादयात्रायाः अन्तः एव तिष्ठेत् तदतिरिक्तं आगन्तुकाः प्रचुरं जलं पिबन्तु, लवणयुक्तं जलपानं खादन्तु, सूर्यटोपं धारयन्तु, सूर्यरक्षां च लेपयन्तु ।
यद्यपि उद्यानं आगन्तुकानां कृते तापप्रहारस्य विरुद्धं सावधानतां ग्रहीतुं बहुवारं स्मारयति तथापि यूरोप-अमेरिका-देशयोः बहवः पर्यटकाः अद्यापि स्वस्य वातानुकूलितबसयानानि त्यक्त्वा स्थानीयं बंजरं परिदृश्यं पृष्ठभूमिरूपेण गृहीत्वा छायाचित्रं गृह्णन्ति
आगन्तुकाः प्रायः उद्याने आगन्तुककेन्द्रस्य समीपे वास्तविकसमयस्य तापमानं दर्शयति इति चिह्नस्य पुरतः पङ्क्तिं कृत्वा छायाचित्रं ग्रहीतुं रोचन्ते । एसोसिएटेड् प्रेस इत्यस्य चित्रेषु गतमासे एकः पर्यटकः फरकोटं धारयन् विशालेन तापमाननिरीक्षकेन सह फोटों गृहीतवान् इति दृश्यते तस्य पार्श्वे एकस्मिन् चिह्ने तापमानं ५५ डिग्री सेल्सियस इति दृश्यते। समाचारानुसारम् अस्मिन् चिह्नेन प्रदर्शितं तापमानं वास्तविकतापमानात् किञ्चित् अधिकं भवति, यत् पर्यटकानां छायाचित्रं ग्रहीतुं जिज्ञासां अधिकतया पूरयितुं शक्नोति
प्रबन्धकानां मते यदा तापमानं ४८.८ डिग्री सेल्सियसतः अधिकं भवति तदा एम्बुलेन्स हेलिकॉप्टरः सुरक्षितरूपेण उड्डीय गन्तुं न शक्नोति, अतः समये उद्धारं कर्तुं कठिनं भवति
मृत्योः उपत्यका मुख्यतया अमेरिकादेशस्य दक्षिणपूर्वीयकैलिफोर्निया-देशस्य मरुभूमि-उपत्यकायां स्थिता अस्ति, मोजावे-मरुभूमिः च अन्तर्भवति । सम्पूर्णे उत्तर-अमेरिका-महाद्वीपे अयं निम्नतमः, उष्णतमः, शुष्कतमः च स्थानः अस्ति । डेथ् वैली राष्ट्रियनिकुञ्जस्य स्थापना १९९४ तमे वर्षे अभवत्, अयं कैलिफोर्निया-नेवाडा-देशयोः सङ्गमे स्थितम् अस्ति । (याङ्ग शुयी) ९.
स्रोतः - सिन्हुआ न्यूज एजेन्सी