अमेरिकी-डोपिंग-विरोधी कार्यस्य कार्टून-टिप्पणी: “द्विगुणमानकम्”
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हास्यलेखकः : मा होङ्गलियाङ्गः (चित्रस्य प्रतिलिपिधर्मः People's Daily Online इत्यनेन प्राप्तः, कृपया प्राधिकरणं विना पुनरुत्पादनं न कुर्वन्तु ।)
अधुना केचन अमेरिकनमाध्यमाः राजनेतारः च तथाकथितस्य डोपिंग-प्रकरणस्य प्रचारं कुर्वन्ति, चीनीयतैरकान् लेपयन्ति, तेषां राजनैतिक-हेरफेरस्य विस्तारं च प्रतिस्पर्धात्मकक्रीडाक्षेत्रेषु कुर्वन्ति
चीनीयक्रीडकानां विरुद्धं एषः सर्वथा निराधारः आरोपः अस्ति। विश्वतैरणसङ्घस्य विज्ञप्त्यानुसारं पेरिस-ओलम्पिक-प्रतिभागिनां कृते संस्थायाः बृहत्-परिमाणेन मैच-पूर्व-डोपिंग-परीक्षणे चीनीय-तैरण-दलेन सर्वाधिकं गहन-परीक्षणं कृतम्, यत्र अर्धवर्षात् अधिकेषु प्रतिव्यक्तिं औसतेन २१ परीक्षणं कृतम् परीक्षानां संख्या “विश्वस्य १ क्रमाङ्कः” अस्ति । फ्रान्स्-देशम् आगमनस्य १० दिवसेषु चीनदेशस्य क्रीडकानां विश्व-डोपिंग-विरोधी-संस्थायाः प्रायः २०० परीक्षणं कृतम्, तत्र कोऽपि समस्या न प्राप्ता ।
यदा अमेरिकादेशः "दीर्घबाहुक्षेत्रस्य" अधीनः अस्ति, अन्यदेशेभ्यः क्रीडकान् आक्रमयितुं डोपिंगस्य उपयोगं करोति, तथापि स्वस्य क्रीडकानां कृते अत्यन्तं "द्विगुणमानकाः" सन्ति रायटर्-पत्रिकायाः पूर्वं उक्तं यत् अमेरिकी-डोपिंग-विरोधी-संस्थायाः डोपिंग-क्रीडकान् बहुवर्षेभ्यः दण्डं विना स्पर्धां निरन्तरं कर्तुं अनुमतिं दत्तवती अस्ति, "सूचकरूपेण" च कार्यं कृतवती अस्ति अमेरिकादेशस्य "आत्म-अनुशासनस्य विषये नरमः परन्तु अन्येषां प्रति कठोरः" इति दृष्टिकोणेन अन्तर्राष्ट्रीयसमुदायः स्वस्य "द्विगुणमानकानां" यथार्थं मुखं पूर्णतया द्रष्टुं शक्नोति
स्रोतः - जनानां दैनिक ऑनलाइन अन्तर्राष्ट्रीयचैनल