2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेखकः झेंग मिनफांग, शेन सिकी
सम्पादक: गीत हे
कठिनवित्तपोषणशीतकालस्य समये बहवः घरेलु-नवीन-औषध-कम्पनयः व्ययस्य न्यूनीकरणाय पाइप्-लाइन्-कटनं कुर्वन्ति, परन्तु केचन कम्पनयः प्रवृत्तिं प्रतिकारयन्ति ।
13 अगस्त दिनाङ्के Oconvision Biotech (1477.HK) इत्यनेन चीनदेशे वैश्विकनेत्रविज्ञानस्य अग्रणी Alcon (ALC.N) इत्यस्य अष्टशुष्कनेत्रचिकित्सायाः सर्जिकल नेत्रबून्दस्य उत्पादविभागस्य प्रासंगिकाधिकाराः हिताः च प्रवर्तयितुं योजनाः घोषिताः
अस्य व्यवहारस्य विशेषता अस्ति यत् ओकोन्विजन बायोटेक् इत्यनेन एल्कोन् इत्यस्मै भागं निर्गत्य तस्य मूल्यं दत्तम्, उत्तरं च ओकोन्विजन बायोटेक् इत्यस्य प्रमुखेषु भागधारकेषु अन्यतमं भविष्यति
TradeWind01 (ID: TradeWind01) इत्यस्य अनुसारं Oconvision Biotech इत्यनेन सहकार्यस्य प्रवर्धनस्य आशायां एकवर्षात् अधिकं पूर्वं Alcon इत्यस्य अन्वेषणस्य पहलः कृतः ततः परं यथा यथा द्वयोः पक्षयोः मध्ये अवगमनं गभीरं जातम् तथा तथा Alcon इत्येतत् इक्विटी इत्यस्य माध्यमेन लक्ष्यं प्राप्तुं आशास्ति नगदस्य अपेक्षया ।
एषः व्यवहारः न केवलं ओकोन्विजन बायोटेक्नोलॉजी इत्यत्र उत्पादान् आनयति, अपितु अल्कोन् इत्यस्य विक्रयमार्गेषु अपि आनयति ।
एकतः ओकोन्विजन बायोटेक् चीनदेशे एल्कोन् इत्यस्य नेत्ररोगविक्रयदलस्य स्वकीये प्रणाल्यां एकीकरणस्य योजनां करोति, यत् घरेलुविपण्ये व्यावसायिकीकरणकार्यं उत्तमरीत्या कर्तुं साहाय्यं करिष्यति इति अपेक्षा अस्ति
अपरपक्षे यदि ओकोन्विजन बायोटेक् इत्यस्य उत्पादाः “विदेशं गन्तुं” अपेक्षिताः सन्ति तर्हि एल्कोन् इत्यस्य प्रथमपरिचयस्य अधिकारः भविष्यति, यस्य अर्थः अस्ति यत् भविष्ये विदेशेषु विपण्यविकासे ओकोन्विजन बायोटेक् इत्यस्य कृते एल्कोन् महत्त्वपूर्णः भागीदारः भवितुम् अर्हति
अगस्तमासस्य १४ दिनाङ्के अपराह्णे TradeWind (ID: TradeWind01) दलेन Oconvision Biotechnology इत्यस्य CEO Liu Ye इत्यनेन सह संवादः आरब्धः यत् अस्य लेनदेनस्य पृष्ठतः अधिकविवरणानि कथाश्च प्रस्तुत्य पुनःस्थापयितुं शक्नुवन्ति।
सहकार्यबिन्दवः : उत्पादाः तथा चैनलाः
२०२४ तमे वर्षे नेत्रचिकित्साउद्योगे महत्त्वपूर्णं सामरिकसहकार्यस्य महत्त्वं विद्यमानस्य बीडी (व्यापारविकासस्य) जन्म अभवत् ।
अगस्तमासस्य १३ दिनाङ्के ओकोन्विजन बायोटेक् इत्यनेन चीनदेशे अल्कोन् इत्यस्य शुष्कनेत्रचिकित्सायाः अष्टानां च शल्यचिकित्सा नेत्रबिन्दुपदार्थानाम् उत्पादविभागानाम् अधिकारस्य आरम्भस्य घोषणा कृता
परन्तु अस्य व्यवहारस्य विचारः नगदं न, अपितु इक्विटी आसीत् ।
लेनदेनस्य विचाररूपेण ओकोन्विजन बायोटेक् आल्कोन् इत्यस्मै १३९ मिलियनं भागं निर्गन्तुं योजनां करोति । अगस्तमासस्य १४ दिनाङ्के ओकोन्विजनस्य समापनमूल्येन प्रतिशेयर ६ हाङ्गकाङ्ग डॉलरस्य आधारेण लेनदेनविचारः ८३४ मिलियन हाङ्गकाङ्ग डॉलरः आसीत् ।
निर्गमनस्य समाप्तेः अनन्तरं ओकोन्विजन बायोटेक् इत्यस्मिन् एल्कोन् इत्यस्य भागधारकानुपातः १६.७१% यावत् भविष्यति, यत् तस्य बृहत्तमस्य भागधारकस्य ६ डायमेंशन्स् कैपिटल, एल.पी.
अस्मिन् समये एल्कोन् "छूट" इत्यस्य बराबरम् अस्ति, चीनदेशे स्वस्य पाइपलाइनस्य प्रासंगिकाधिकारं हितं च ओकोन्विजन बायोटेक् इत्यस्मै स्थानान्तरयति ।
मध्यस्थस्य मूल्याङ्कनस्य अनुसारं एतेषां अष्टानां उत्पादानाम् प्रासंगिक-इक्विटी-मूल्यं १.२८ अरब हॉगकॉग-डॉलर् अस्ति, यत् अस्य व्यवहारस्य विचारार्थं ३०% अधिकं प्रीमियमं भवति
यदा अभिनव-औषध-उद्योगः गर्ते भवति तदा प्रति-चक्रीय-रूपेण "कार्याणि कर्तुं" अल्कोन्-इत्यस्य चयनं सटीकरूपेण द्वयोः पक्षयोः दीर्घकालीन-सम्पर्कस्य, तयोः मध्ये स्थापितस्य परस्पर-विश्वासस्य च आधारेण भवति
लियू ये इत्यनेन ट्रेडविण्ड् (ID: TradeWind01) इत्यस्मै उक्तं यत् ओकोन् इत्यनेन प्रारम्भे एल्कोन् इत्यस्य अन्वेषणस्य उपक्रमः कृतः, यतः सः आन्तरिकविदेशीयव्यापारस्य विस्तारे सहकार्यं कर्तुं आशास्ति प्रायः २ वर्षाणां संवादस्य अनन्तरं द्वयोः पक्षयोः परस्परं गहनतया अवगमनं भवति ।
ओकोन् इत्यनेन मूलतः नगदद्वारा एल्कोन्-पाइप्-लाइन्-प्रवर्तनस्य योजना कृता, परन्तु एल्कोन्-संस्थायाः आशा आसीत् यत् द्वयोः पक्षयोः दीर्घकालीन-रणनीतिक-सहकार्यं भवितुम् अर्हति, अतः अन्ततः इक्विटी-अधिग्रहणं स्वीकृतवान्
न केवलं, एल्कोन् मूलतः चीनदेशे स्वस्य नेत्ररोगस्य अधिकारं ओकोन्विजन बायोटेक् इत्यस्मै एकस्मिन् संकुलेन "विक्रयितवान्", परन्तु ओकोन्विजन बायोटेक् इत्यस्य निदेशकमण्डले एकं आसनं न प्राप्तवान्
"एल्कॉन् ओकोन् इत्यस्य प्रमुखः भागधारकः अभवत् ततः परं कम्पनीयाः संचालने प्रबन्धने च भागं न गृहीतवान्, न च संचालकमण्डले आसनं धारयति स्म। एतेन ज्ञायते यत् एल्कोन् इत्यस्य निवेशः कम्पनीयां प्रत्यक्षतया सम्बद्धः न अपितु अधिकं रणनीतिकः वित्तीयः च अस्ति। प्रतिदिनं operations” इति लियू ये अवदत्।
अस्य व्यवहारस्य एषः एव विशेषतमः पक्षः अर्थात् चीनदेशे अष्टौ औषधेषु स्वस्य अधिकारस्य आदानप्रदानं ओकोन्विजन बायोटेक् इत्यस्य इक्विटी इत्यनेन कृतम् ।
पक्षद्वयस्य सहकार्यं तत्रैव न स्थगयति।
एल्कोन् ओकोन्विजन बायोटेक् इत्यस्य प्रमुखेषु भागधारकेषु अन्यतमः इति कारणेन ओकोन्विजन बायोटेक् इत्यस्य घरेलुविदेशीयविक्रयजालस्य अधिकं विस्तारः भविष्यति इति अपेक्षा अस्ति।
घरेलुबाजारस्य दृष्ट्या लियू ये इत्यस्य मते चीनदेशे एल्कोन् इत्यस्य नेत्रचिकित्साव्यापारीकरणदलं ओकोन्विजन बायोटेक् इत्यस्मिन् पूर्णतया एकीकृतं भविष्यति, तथा च द्वयोः पक्षयोः संयुक्तरूपेण विपण्यस्य विकासः भविष्यति।
एतेन ओकोन्विजन बायोटेक् इत्यस्य समग्रप्रदर्शनपरिमाणस्य अधिकं विस्तारः भविष्यति इति अपेक्षा अस्ति ।
ओकोन्विजन बायोटेक् इत्यनेन प्रकटितस्य अलेखाकृतदत्तांशस्य अनुसारं २०२१ तः २०२३ पर्यन्तं नवप्रवर्तितानां व्यावसायिकीकृतानां च सप्तानाम् आन्तरिकराजस्वं क्रमशः २२२ मिलियन युआन्, २५१ मिलियन युआन्, २७९ मिलियन युआन् च अस्ति
विदेशेषु विपण्यस्य दृष्ट्या ओकोन्विजन बायोटेक्नोलोजी अपि एल्कोन् जहाजे आरुह्य गन्तुं शक्नोति।
सम्झौतेः अनुसारं एल्कोन् तथा ओकोन्विजन बायोटेक् इत्यनेन परस्परं भविष्यस्य उत्पादानाम् वार्तायां प्राथमिकतायाः अधिकारः प्रदत्तः - भविष्ये चीनीयबाजारे एल्कोन् इत्यस्य नेत्ररोगस्य प्रथमः विकल्पः ओकोन्विजन बायोटेक् इत्यस्य कृते भविष्यति।
तस्मिन् एव काले ओकोन्विजनस्य उत्पादाः विदेशेषु विपण्येषु विस्तारं प्राप्नुवन्ति इति कारणेन एल्कोन् इत्यस्य अपि प्रथमः विकल्पः भविष्यति ।
अस्य अर्थः अस्ति यत् विदेशविपण्ये ओकोन्विजन बायोटेक् इत्यस्य उत्पादानाम् कृते एल्कोन् महत्त्वपूर्णः भागीदारः भवितुम् अर्हति ।
एकः प्रमुखः वैश्विकः नेत्रविज्ञानकम्पनी इति नाम्ना एल्कोन् इत्यस्य कार्याणि विश्वस्य ५६ देशेषु अस्ति । २०२३ तमे वर्षे राजस्वं शुद्धलाभं च क्रमशः ६७.५२३ अरब युआन्, ६.९५६ अरब युआन् च भविष्यति, यत् वर्षे वर्षे क्रमशः ८.४७%, १९०.७५% च वृद्धिः भविष्यति ।
बहु रेखा दांव
ओकोन्विजन बायोटेक् इत्यनेन अस्मिन् समये प्रवर्तितानि अष्टौ औषधानि सन्ति - सिन्लैरन्, लैरान्, बेइरान्, अल्काइन्, लिशेडे, सैफेइजी, सिरान् तथा च उम्मीदवार पाइपलाइन एआर-१५५१२, येषु शुष्कनेत्ररोगः, सर्जिकल नेत्रबिन्दुः च कवरः भवति
कुलचत्वारि औषधानि, यत्र Xinleiran, Lairan, Beiran, पाइपलाइन उम्मीदवार ए.आर.-१५५१२ च सन्ति, सर्वाणि शुष्कनेत्रसिण्ड्रोमस्य चिकित्सायाम् उपयुज्यन्ते सिरान् नेत्रेषु शुष्कतायाः निवारणाय उपयुक्तम् अस्ति;
यदि ओकोन्विजनस्य मूलपाइपलाइने व्यावसायिकं "ओकिन्" तथा च टायरोसिन किनेज इन्हिबिटर् OT-202, यत् चरण 2 नैदानिकपरीक्षणेषु अस्ति, आँकडासु समाविष्टं भवति तर्हि ओकन्विजनस्य कुलम् न्यूनातिन्यूनं 6 शुष्कनेत्रौषधानि भविष्यन्ति
शुष्कनेत्ररोगस्य व्यापकं विपण्यसंभावना अस्ति एव मम देशे शुष्कनेत्ररोगेण पीडितानां जनानां संख्या ३६ कोटिः अभवत् ।
यद्यपि शुष्कनेत्ररोगस्य औषधानां परिमाणं तुल्यकालिकरूपेण विशालं भवति तथापि ओकोन्विजन बायोटेक् इत्यनेन एतावता शुष्कनेत्ररोगस्य औषधानां विस्तारः किमर्थं कृतः इति अपि विपण्यस्य ध्यानस्य केन्द्रम् अस्ति
"शुष्कनेत्ररोगस्य रोगजननम् अतीव जटिलं भवति। अतः एतादृशाः परिस्थितयः भविष्यन्ति यत्र औषधं क कृते अप्रभावी भवति, परन्तु खस्य कृते प्रभावी भवति। अतः शुष्कनेत्ररोगस्य चिकित्सा प्रायः निरन्तरं चयनस्य प्रक्रिया भवति यत् कः औषधः अधिकतया अस्ति रोगी कृते प्रभावी लियू ये इत्यनेन सूचितं यत्, “यदि कम्पनी वास्तवमेव शुष्कनेत्ररोगस्य क्षेत्रे निर्णायकं प्रभावं कर्तुम् इच्छति तर्हि अस्माकं यत् आवश्यकं तत् एकं वा द्वौ वा उत्पादौ न, अपितु उत्पादविभागः, येन तत् सुनिश्चितं भवति सर्वे शुष्कनेत्ररोगिणः आच्छादिताः भवन्ति। " " .
चिकित्साविचारदृष्ट्या षट् औषधानां मध्ये खलु केचन भेदाः सन्ति ।
ओउकिन् इत्यस्य मुख्यं घटकं सोडियम हाइलूरोनेट् अस्ति, यस्य जलस्य उच्चधारणं चिपचिपाहटं च भवति तथा च दीर्घकालं यावत् स्नेहनं आर्द्रीकरणप्रभावं च प्रदातुं शक्नोति;
ज़िन्लैरन्, लैरान्, बेइरान् च मुख्यतया मानवस्य अश्रुसंरचनायाः अनुकरणं कृत्वा शुष्कनेत्रलक्षणं निवारयन्ति;
अस्मिन् वर्षे उत्तरार्धे तृतीयचरणस्य नैदानिकपरीक्षणेषु प्रवेशं कर्तुं शक्यते इति ओटी-२०२ मुख्यतया प्लीहा-टायरोसिन-काइनेज् तथा संवहनी-अन्तःस्थ-वृद्धिकारकयोः कार्यं करोति, यत् एकेन अद्वितीयेन समन्वयात्मक-तन्त्रेण नेत्र-प्रकोप-प्रतिक्रियां निरुद्धं करोति
शुष्कनेत्ररोगस्य अतिरिक्तं ओकोन्विजन बायोटेक् इत्यस्य शोधविकासपाइपलाइने सर्वाधिकं रोचकं औषधं निःसंदेहं न्यूनसान्द्रतायुक्तं एट्रोपिन् नेत्रबिन्दुः ओटी-१०१ अस्ति, यस्य उपयोगः मायोपिया-प्रगतेः नियन्त्रणार्थं भवति
अस्य औषधस्य विपण्यसंभावना अपि अतीव प्रतीक्षिता अस्ति । किशोर-अदूरदर्शिता-रोगिणां वैश्विकसङ्ख्या २०२२ तमे वर्षे ५७१ मिलियनं यावत् अभवत्, २०२७ तमे वर्षे ६४२ मिलियनं यावत् भविष्यति इति अपेक्षा अस्ति ।
परन्तु न्यूनसान्द्रतायुक्तेषु एट्रोपिन् नेत्रबिन्दुषु ओकोन्विजन बायोटेक् इत्यस्य प्रथमगतिलाभः महत्त्वपूर्णः नास्ति ।
अस्मिन् वर्षे मार्चमासे Xingqi Eye Medicine (300573.SZ) इत्यस्य atropine sulfate eye drops (SQ-729) इत्यस्य विपणनार्थं अनुमोदनं प्राप्तम्
औषधस्य सूचकविपण्यं अत्यन्तं प्रतिस्पर्धात्मकं भवति ।
वर्तमान समये बाजारे झाओके नेत्रविज्ञान (6622.HK), Qilu Pharmaceutical इत्यादीनां औषधकम्पनीनां किशोर-अदूरदर्शनार्थं उपयुक्तं न्यून-सान्द्रता-एट्रोपिन्-इत्यनेन चरण-3-क्लिनिकल-परीक्षणेषु प्रवेशः कृतः अस्ति
उद्योगे अपि पर्याप्तः विवादः अस्ति यत् न्यूनसान्द्रतायुक्ताः एट्रोपिन् नेत्रबिन्दवः प्रभावीरूपेण दूरदर्शनस्य विलम्बं कर्तुं शक्नुवन्ति वा इति ।
"अमेरिकन मेडिकल एसोसिएशन नेत्रविज्ञानस्य जर्नल्" इत्यस्मिन् जुलाई २०२३ तमे वर्षे प्रकाशितः एकः लेखः "लो-डोज ०.०१% एट्रोपिन् नेत्र बून्दः बनाम प्लेसिबो फ़ॉर् मायोपिया नियन्त्रणम् एकः यादृच्छिकः नैदानिक परीक्षणः" ।
अमेरिकनबालेषु ०.०१% एट्रोपिन् नेत्रबिन्दवः दूरदर्शनस्य प्रगतिम् मन्दं कर्तुं न शक्नुवन्ति इति सूचितम् अस्ति ।
अस्मिन् विषये लियू ये इत्यनेन स्पष्टीकृतं यत् मुख्यकारणं यत् न्यूनसान्द्रतायुक्तस्य एट्रोपिनस्य स्थिरता दुर्बलं भवति यदा पीएचमूल्यं तटस्थं भवति उद्योगे वर्तमानः मुख्यधारापद्धतिः न्यूनसान्द्रतायुक्तस्य एट्रोपिनस्य स्थिरतां निर्वाहयितुम् पीएचमूल्यं न्यूनीकर्तुं भवति।
परन्तु यदि पीएच-मूल्यं बहु न्यूनं भवति तर्हि रोगी नेत्रेषु असुविधा भविष्यति, अश्रुभिः च औषधं प्रक्षालितं भविष्यति, अन्ततः औषधस्य प्रभावः कठिनः भवति
अतः ओटी-१०१ औषधस्य परिकल्पने ओकोन्विजन बायोटेक्नोलॉजी इत्यनेन एट्रोपिनस्य पीएच मूल्यं तटस्थं यावत् समायोजयितुं पेटन्टकृतप्रौद्योगिक्याः उपयोगः कृतः, येन औषधस्य अवशोषणं प्रभावशीलता च सुधरति, रोगिणां असुविधा च न्यूनीकृता
किं एतत् नवीनं डिजाइनं ओटी-१०१ औषधं घेरणात् बहिः गन्तुं प्रवर्तयितुं शक्नोति वा इति विपण्यं द्रष्टुं प्रतीक्षते।
समग्रतया, ओकोन्विजन बायोटेक् इत्यस्य नेत्ररोगस्य विन्यासः तुल्यकालिकरूपेण सम्पूर्णः अस्ति चाहे सः आशाजनकः शुष्कनेत्रः, मायोपिया च विपण्यं भवतु, अथवा मोतियाबिन्दुः, नेत्रश्लेष्माशोथः इत्यादयः विविधाः नेत्ररोगाः वा, मूलतः तस्य तत्सम्बद्धाः उत्पादपाइपलाइनाः सन्ति
लेनदेनस्य समाप्तेः सति ओकोन्विजन बायोटेक् इत्यस्य कुलनेत्रचिकित्सासंपत्तिः ३३ प्रकारेषु प्राप्स्यति, येन घरेलुसमवयस्कानाम् मध्ये बृहत्तमा नेत्रचिकित्सापाइपलाइनयुक्ता कम्पनी भविष्यति।
"उत्पादाः + बहुराष्ट्रीय औषधकम्पनीचैनल्स्" इत्यस्य समर्थनेन ओकोन्विजन बायोटेक् इत्यनेन व्यापकविकासस्थानस्य आरम्भः करणीयः इति अपेक्षा अस्ति ।
सम्भाषणस्य प्रतिलिपिः निम्नलिखितम् अस्ति ।
ओकोन्विजन बायोटेक् इत्यत्र कार्यं कर्तुं पूर्वं लियू ये इत्यस्य औषधउद्योगे विशेषतः नेत्रविज्ञानक्षेत्रे २० वर्षाणाम् अधिकः अनुभवः आसीत् । २०१४ तः २०१८ पर्यन्तं लियू ये इत्यनेन सैन्टियन फार्मास्युटिकल् (चीन) कम्पनी लिमिटेड् इत्यस्य अध्यक्षः महाप्रबन्धकः च अभवत् ।
सैन्टियन फार्मास्युटिकल् (४५३६.टी) अपि विश्वस्य प्रमुखेषु नेत्ररोगचिकित्साकम्पनीषु अन्यतमः अस्ति, यस्य राजस्वं शुद्धलाभश्च २०२३ तमे वर्षे क्रमशः १४.६७८ अरब युआन्, १.२९५ अरब युआन् च अभवत्
कथं व्यवहारः भवति
ट्रेडविण्ड्स् : एल्कोन् इत्यनेन सह कम्पनीयाः सहकार्यं कथं जातम् ?
लियू ये : १.वयं प्रारम्भे एल्कोन् इत्यनेन सह सम्पर्कं कृतवन्तः, विदेशव्यापारस्य विस्तारार्थं, घरेलुबाजारकवरेजस्य विस्तारार्थं च दीर्घकालीनं रणनीतिकं भागीदारं अन्वेष्टुं आशां कुर्वन्तः। अनेकसञ्चारस्य अनन्तरं पक्षद्वयं स्वस्य अवगमनं परस्परं मान्यतां च गभीरं कृत्वा अन्ते सहकार्यं प्राप्तवन्तौ । प्रथमं वयं नगदद्वारा सहकार्यं कर्तुं आशां कृतवन्तः, परन्तु एल्कोन् इत्यस्य द्रुतभविष्यविकासस्य परिणामान् साझां कर्तुं एल्कोन् इक्विटीसहकार्यस्य आग्रहं कृतवान्, अतः अन्ततः वयं इक्विटीसहकार्यं चिनोमः
ट्रेडविण्ड्स् : एल्कोन् कम्पनीयाः बहुमतं भागधारकं भवति ततः परं कम्पनीयाः परिचालने प्रबन्धने च भागं गृह्णीयात् वा ?
लियू ये : १.कम्पनीयाः प्रबन्धने अल्कोन् न सम्मिलितः भविष्यति तथा च अस्माकं संचालकमण्डले तेषां आसनं नास्ति।
व्यापारवायुः : विदेशेषु विपण्यविस्तारार्थं Alcon’s channels इत्यस्य उपयोगं कथं कर्तुं कम्पनी योजनां करोति?
लियू ये : १.अल्कोन् इत्यनेन सह अस्माकं सहकार्यं द्वयोः पक्षयोः परस्परसहकार्यस्य मार्गं प्रददाति। घोषणायाः अनुसारं चीनीयविपण्ये अल्कोन्-औषधानां प्रथमपरिचयस्य अधिकारः अस्माकं अस्ति, यदा च अस्माकं उत्पादानाम् विस्तारः विदेशेषु विपण्येषु भवति तदा एल्कोन्-इत्यस्य प्रथमपरिचयस्य अधिकारः अपि अस्ति अतः विदेशेषु विपण्यविस्तारार्थं आल्कोन् अस्माकं प्रथमः पसन्दः भागीदारः भविष्यति।
ट्रेडविण्ड्स् : भविष्ये अपि कम्पनी एल्कोन् इत्यस्मात् अन्येषां उत्पादपङ्क्तयः प्रवर्तयिष्यति वा?
लियू ये : १.एल्कोन् इत्यनेन सह अस्माकं सहकार्यं कृत्वा चीनदेशे तस्य नेत्ररोगस्य प्रथमपरिचयस्य अधिकाराः अस्माकं सन्ति। भविष्ये वयं तेषां सह संवादं कुर्वन्तः अन्येषां उत्पादानाम् परिचयस्य सम्भावनायाः अन्वेषणं करिष्यामः।
ट्रेडविण्ड्स् : अल्कोन् इत्यनेन सह भवतः सहकार्यं कृत्वा घरेलुव्यापारीकरणदलानां दृष्ट्या पक्षद्वयं परस्परं कथं पूरकं भवति?
लियू ये : १.चीनदेशे एल्कोन् इत्यस्य विक्रयदलस्य विलयः ओकोन् इत्यत्र भविष्यति, अतः पूरकतायाः विषयः नास्ति, अपितु प्रत्यक्षं एकीकरणं वर्तते। सहकार्यं सामरिकं भवति तथा च विक्रयदलं उत्पादपङ्क्तयः च ओकोन् इत्यस्य भागः भविष्यन्ति।
Tradewinds: Alcon इत्यस्य उत्पादानाम् परिचयस्य अनन्तरं अपि भवान् Alcon इत्यस्य व्यापारचिह्नस्य उपयोगं विक्रयणार्थं करिष्यति वा?
लियू ये : १.उत्पादस्य व्यापारनाम अद्यापि स्थापितं भविष्यति, परन्तु बाह्यपैकेजिंग् इत्यत्र यत् लोगो भवति तस्य स्थाने ओ'कोनेल् इत्यस्य लोगो स्थापितं भविष्यति । अधिग्रहणं en bloc अधिग्रहणं भवति, न तु एजन्सी।
“उत्पाद + जनानां” एकीकरणम् २.
व्यापारवायुः - पक्षद्वयस्य सहकार्यस्य पाइपलाइनस्य पूरकता कुत्र प्रतिबिम्बिता अस्ति ?
लियू ये : १.अस्माकं चीनदेशे अपेक्षाकृतं सम्पूर्णं नेत्रविज्ञानपाइपलाइनम् अस्ति तथा च चीनदेशे बृहत्तमं नेत्रविज्ञानपाइपलाइनं युक्ता कम्पनी अस्ति। एल्कोन् इत्यस्य उत्पादाः विद्यमानं विपण्यजालं च अस्माकं कृते महत्त्वपूर्णाः संसाधनाः सन्ति। एल्कोन् इत्यस्य कृते चीनीयौषधेषु अस्माकं ध्यानं क्षमता च तेषां विपण्यविस्तारं कर्तुं अपि साहाय्यं कर्तुं शक्नोति। अतः पाइपलाइने पक्षद्वयस्य अभिसरणं संसाधनपूरकतायां विपण्यविस्तारे च निहितम् अस्ति ।
व्यापारवायुः : एषः सहकार्यः मुख्यतया शुष्कनेत्ररोगेषु किमर्थं केन्द्रितः अस्ति ? उत्पादानाम् मध्ये के भेदाः सन्ति ?
लियू ये : १.अस्मिन् सहकार्ये शुष्कनेत्रस्य उत्पादाः विशेषतया निर्दिष्टाः न सन्ति, परन्तु एल्कोन् चीनदेशे स्वस्य सर्वाणि नेत्रचिकित्सा औषधानि अस्मान् प्रति संकुलयति, यत्र ४ शुष्कनेत्रोत्पादाः अपि सन्ति शुष्कनेत्रस्य रोगजननं जटिलं भवति, भिन्न-भिन्न-औषधानां भिन्न-भिन्न-रोगिणां उपरि भिन्न-भिन्न-प्रभावः भवति अतः शुष्क-नेत्र-युक्तानां सर्वेषां रोगिणां आच्छादनार्थं उत्पाद-विभागस्य आवश्यकता वर्तते । एतेषां उत्पादानाम् परिचयः शुष्कनेत्रस्थाने अस्माकं प्रभावं त्वरयति।
व्यापारवायुः : किं कम्पनी नेत्ररोगस्य विक्रयमार्गेषु परिवर्तनं दृष्टवती, विशेषतः अस्पतालात् बहिः विक्रयणस्य प्रवृत्तिः?
लियू ये : १.नेत्ररोगस्य औषधानि विशेषतः नेत्रबिन्दवः, शुष्कनेत्रौषधानि च चिकित्सालयात् बहिः अधिकाधिकं विक्रीयन्ते । वयं पूर्वमेव ऑनलाइन विक्रयामः। नेत्ररोगाणां चिकित्सालयात् बहिः विक्रयणस्य वृद्धिः मुख्यतया कनिष्ठरोगिजनसंख्यायाः, अन्तर्जालद्वारा आनयितसुविधायाः च कारणेन भवति, येन रोगिणः स्वकीयानि औषधानि चयनं कर्तुं अधिकं प्रवृत्ताः भवन्ति
व्यापारवायुः : किं ऑनलाइन-चिकित्साबीमा-भुगतानस्य सुधारेण कम्पनीयाः ऑनलाइन-विक्रयस्य वृद्धिः भविष्यति ?
लियू ये : १.यद्यपि नेत्ररोगस्य स्वयमेव भुक्तिं कुर्वतां रोगिणां अनुपातः तुल्यकालिकरूपेण अधिकः अस्ति तथापि चिकित्साबीमायाः समर्थनं निःसंदेहं ऑनलाइनविक्रयस्य वृद्धिं प्रवर्धयिष्यति।
व्यापारवायुः : कम्पनीयाः एट्रोपिन् औषधानि अन्येषु च उत्पादेषु विपण्यां किं भेदः अस्ति ?
लियू ये : १.एट्रोपिन् बहुधा भिद्यते ।
एतत् प्रशासनविधिविशेषत्वात् । यदि नेत्रौषधानि रोगी कृते उपयुक्तानि न सन्ति तर्हि अश्रुभिः औषधं प्रक्षालितं भविष्यति, येन औषधं न्यूनप्रभावितायाः अपेक्षया अप्रभावी भविष्यति अन्येभ्यः औषधप्रदानविधिभ्यः एतत् भिन्नम् अस्ति रोगी शरीरस्य चयनस्य अधिकारः अस्ति, अतः औषधनिर्माणस्य अधिका आवश्यकता अस्ति ।
वस्तुतः शैक्षणिकवृत्तेषु एट्रोपिनस्य प्रभावशीलतायाः विषये अपि विवादः अस्ति । मुख्यकारणं एट्रोपिनस्य अस्थिरता अस्ति, विशेषतः न्यूनसान्द्रतायुक्तस्य एट्रोपिनस्य यत् तटस्थपीएच-स्थले अस्थिरम् अस्ति । अम्लविधिना तस्य स्थिरीकरणानन्तरं तस्य परिणामः न्यूनशोषणं, बृहत् दुष्प्रभावः च भवति, प्रभावः च उत्तमः नास्ति । विगतदशकेषु प्रयुक्तं एट्रोपिन् सुलभतया उपलब्धम् आसीत्, स्थिरतायाः विषयाणां समाधानं कृतवान्, अतः प्रभावी आसीत् ।
व्यापारवायुः : एट्रोपिन् स्थिरतायाः दृष्ट्या ओकोन् इत्यस्य ओटी१०१ इत्यस्य के लाभाः सन्ति ?
लियू ये : १.अस्माकं उत्पादेषु एट्रोपिनस्य पीएच-मूल्यं तटस्थं यावत् समायोजयितुं पेटन्ट-प्रौद्योगिक्याः उपयोगः भवति, यत् औषधस्य अवशोषणं प्रभावशीलतां च सुधरयति, रोगिणां असुविधां च न्यूनीकरोति साधारणोत्पादानाम् तुलने ओकाङ्गस्य ओटी१०१ इत्यस्य प्रभावकारितायाः अत्यधिकं लाभः अस्ति ।
व्यापारवायुः - सुझौ-नगरस्य कारखानस्य स्थितिं परिचययितुं शक्नुथ वा ?
लियू ये : १.आगामिषु कतिपयेषु वर्षेषु वयं अस्य अधिग्रहणस्य माध्यमेन प्राप्तानां एल्कोन्-उत्पादानाम् उत्पादनं सुझोउ-नगरे अस्माकं कारखाने स्थानान्तरयितुं योजनां कुर्मः, यत् विश्वस्य उन्नततमेषु नेत्र-औषध-उत्पादन-आधारेषु अन्यतमम् अस्ति
सर्वप्रथमं, वयं अनेकेषां विश्वप्रसिद्धानां कम्पनीनां कृते जटिलानि OEM परियोजनानि कृतवन्तः द्वितीयं, अस्माकं स्वचालनस्य डिग्री अतीव उच्चा अस्ति तथा च मूलतः अर्ध-मानवरहित-सञ्चालनं प्राप्तुं शक्नोति अन्ततः, यदि सर्वं सम्यक् भवति, तर्हि आगामिवर्षे अस्माकं कम्पनी नेत्र-बिन्दून् निर्यातं करिष्यति; to the United States for the first time , एतत् प्रथमवारं यत् चीनीयनेत्रबिन्दवः अमेरिकादेशं निर्यातिताः।