2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्याङ्ग आयरन एण्ड् स्टील (६००५६९) इति संस्थायाः हानिः निरन्तरं भवति, पुनः एकवारं साहाय्यार्थं स्वस्य नियन्त्रकभागधारकस्य समीपं गतः । १३ अगस्त दिनाङ्के अन्यङ्ग आयरन एण्ड् स्टील इत्यनेन उक्तं यत् कम्पनी कम्पनीयाः नियन्त्रणभागधारकस्य अन्याङ्ग आयरन एण्ड् स्टील ग्रुप् कम्पनी लिमिटेड् (अतः परं "अन्याङ्ग आयरन एण्ड् स्टील ग्रुप्" इति उच्यते) इत्यस्मात् कुलऋणपरिमाणेन सह ऋणं ग्रहीतुं योजनां कृतवती अस्ति of 80 million yuan and a loan period of 1 year, ऋणस्य विस्तारः वार्ताद्वारा 1 वर्षेण कर्तुं शक्यते , दीर्घतमः अवधिः ऋणस्य तिथ्याः 3 विस्तारवर्षेभ्यः अधिका न भविष्यति।
अस्मिन् वर्षे द्वितीयवारं
अवगम्यते यत् २०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं अन्याङ्ग आयरन एण्ड् स्टील ग्रुप् इत्यस्य ६६.७८% भागः अस्ति तथा च सः कम्पनीयाः नियन्त्रणभागधारकः अस्ति "शङ्घाई-स्टॉक-एक्सचेंजस्य स्टॉक-सूची-नियमानाम्" प्रावधानानाम् अनुसारं, अन्याङ्ग-आयरन-एण्ड्-स्टील्-समूहः कम्पनीयाः सम्बद्धः पक्षः अस्ति, अयं व्यवहारः च सम्बन्धित-व्यवहारस्य निर्माणं करोति
अन्यङ्ग आयरन एण्ड स्टील इत्यनेन उक्तं यत् कम्पनीयाः वित्तपोषणसंरचनायाः सुधारणाय तथा कार्यपुञ्जस्य पूरकत्वेन कम्पनीयाः सम्बद्धस्य लेनदेनस्य उपयोगः कम्पनीयाः व्यवसायस्य सामान्यविकासं न करिष्यति तथा च कम्पनीयाः मुख्यव्यापारस्य कोऽपि प्रभावः न भविष्यति अस्य व्यवहारस्य कारणेन सम्बन्धितपक्षेषु कोऽपि प्रभावः अवलम्बते।
बीजिंग-व्यापार-दैनिक-पत्रिकायाः एकः संवाददाता अवदत् यत् अस्मिन् वर्षे अन्यांग् आयरन एण्ड् स्टील् इत्यनेन स्वस्य नियन्त्रण-शेयरधारकात् धनं ऋणं गृहीतम् इति द्वितीयवारं। अस्मिन् वर्षे एप्रिलमासे अन्याङ्ग आयरन एण्ड् स्टील इत्यनेन अपि घोषितं यत् सः अन्याङ्ग आयरन एण्ड् स्टील ग्रुप् इत्यस्मात् ६० कोटि युआन् इत्यस्मात् अधिकं ऋणं न गृह्णीयात्, ऋणस्य अवधिः ३ वर्षेभ्यः (२+१ वर्षेभ्यः) अधिकं न भविष्यति तस्मिन् समये अन्यङ्ग आयरन एण्ड् स्टील इत्यनेन अपि उक्तं यत् कम्पनीयाः सम्बन्धितपक्षव्यवहारस्य उपयोगः कम्पनीयाः वित्तपोषणसंरचनायाः उन्नयनार्थं, कार्यपुञ्जस्य पूरकत्वेन च कृतः
विशेष-नवीन-उद्यमानां कृते उच्च-गुणवत्ता-विकास-प्रवर्धन-परियोजनायाः कार्यकारीनिदेशकः युआन् शुआइ-इत्यनेन बीजिंग-व्यापार-दैनिक-सम्वादकं ज्ञापितं यत्, नियन्त्रण-शेयरधारकाणां कृते कम्पनीयाः निरन्तर-ऋणग्रहणं सामान्यतया कम्पनीयाः वर्तमान-कठोर-नगद-प्रवाहस्य, तत्कालीन-वित्तपोषण-आवश्यकतानां च प्रतिबिम्बं भवति यद्यपि नियन्त्रण-शेयरधारकाणां ऋणं कम्पनीयाः वित्तीयदबावं किञ्चित्पर्यन्तं न्यूनीकर्तुं शक्नोति तथापि कम्पनीयाः वित्तीयस्थिरतायाः, स्थायि-सञ्चालन-क्षमतायाः च विषये विपण्य-चिन्ता अपि जनयितुं शक्नोति
वर्षद्वयं यावत् क्रमशः महती हानिः
द्विवारं स्वस्य नियन्त्रकभागधारकात् धनं ऋणं गृहीतवान् अन्यङ्ग आयरन एण्ड् स्टील इत्यस्य वर्षद्वयं यावत् क्रमशः महतीं शुद्धलाभहानिः अभवत् ।
वित्तीयप्रतिवेदने ज्ञायते यत् २०२१ तः २०२३ पर्यन्तं अन्याङ्ग आयरन तथा इस्पातयोः क्रमशः प्रायः ९६४ मिलियन युआन्, -३.००१ बिलियन युआन्, -१.५५४ बिलियन युआन् इत्यादीनां कारणीयशुद्धलाभः प्राप्तः कम्पनीयाः शुद्धलाभः २०२२ तमे वर्षे तीव्ररूपेण हानिरूपेण परिणमति, २०२३ तमे वर्षे च धनहानिः निरन्तरं भविष्यति इति द्रष्टुं न कठिनम् । अन्याङ्ग स्टील इत्यनेन प्रकटितस्य कार्यप्रदर्शनस्य पूर्वानुमानस्य अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे प्रायः -१.२६ अरब युआन् इत्यस्य कारणीयं शुद्धलाभं प्राप्तुं कम्पनी अपेक्षां करोति तदतिरिक्तं अन्यङ्ग स्टीलस्य सम्पत्ति-देयता-अनुपातः अपि तुल्यकालिकरूपेण अधिकः अस्ति, यत्र सम्पत्ति-देयता-अनुपातः २०२३ तमे वर्षे ८२.९८% यावत् अभवत् ।
अन्याङ्ग आयरन एण्ड् इस्पात इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे इस्पात-उद्योगे आपूर्ति-माङ्गयोः विरोधाभासः प्रमुखः आसीत्, इस्पातस्य मूल्येषु निरन्तरं न्यूनता अभवत्, लौह-अयस्कस्य अन्येषां कच्चामालस्य मूल्यानां च प्रभावः यः वर्धयितुं सुलभः परन्तु कठिनः अस्ति to fall, corporate profits dropped significantly, and the industry showed high output, high costs, and high inventory , न्यूनमागधा, न्यूनमूल्यं, न्यूनदक्षतायाः संचालनस्थितिः। बाजारे अधोगतिदबावस्य सम्मुखीभूय, यद्यपि कम्पनी व्ययस्य न्यूनीकरणं, संरचनात्मकसमायोजनं, दक्षतासुधारं, जोखिमनियन्त्रणं च इत्यादीनां प्रमुखकार्यस्य समन्वयं प्रचारं च कृतवती, तथापि विपण्यमाङ्गस्य दुर्बलतायाः कारणात्, कम्पनीयाः विशेष इस्पातपरिवर्तनं आरोहणकालस्य मध्ये आसीत्, तथा च परिचालनपरिणामेषु प्रतिवेदनकालस्य हानिः अभवत् .
इस्पात-उद्योगस्य विपण्य-प्रवृत्तीनां विषये युआन् शुआइ इत्यनेन अपि उक्तं यत् चक्रीय-उद्योगत्वेन इस्पात-उद्योगस्य प्रवृत्तिः प्रायः समग्र-आर्थिक-स्थित्या सह निकटतया सम्बद्धा भवति इस्पात-उद्योगः वर्षस्य उत्तरार्धे अद्यापि कतिपयानां आव्हानानां सामनां करिष्यति इति अपेक्षा अस्ति, यत्र माङ्ग-वृद्धिः मन्दतां प्राप्स्यति, मूल्यानि च दबावे आगमिष्यन्ति इति संभावना वर्तते परन्तु राष्ट्रिय-आर्थिक-स्थिरीकरण-नीतीनां क्रमिक-कार्यन्वयनेन, उदयमान-उद्योगानाम् द्रुत-विकासेन च इस्पात-उद्योगः नूतनानां विकास-बिन्दूनां अपि आरम्भं कर्तुं शक्नोति, विशेषतः उच्च-स्तरीय-निर्माण-नवीन-ऊर्जा-आदिषु क्षेत्रेषु, यत्र माङ्गल्यं वर्धते इति अपेक्षा अस्ति
यद्यपि प्रदर्शनं असन्तोषजनकं भवति तथापि अन्याङ्ग स्टीलस्य शेयरमूल्ये अपि अन्तिमेषु वर्षेषु निरन्तरं न्यूनता अभवत् । १९ जुलै दिनाङ्के अन्यङ्ग आयरन एण्ड् इस्पातः "एक-युआन् स्टॉक्" अभवत् । अगस्तमासस्य १४ दिनाङ्के व्यापारस्य समापनपर्यन्तं अन्यङ्ग आयरन एण्ड् स्टील इत्यस्य ०.७% न्यूनता अभवत्, यत्र प्रतिशेयरं १.४२ युआन् इति मूल्यं प्रतिवेदितम् । "स्टॉक लिस्टिंग नियम" इत्यस्य प्रासंगिकप्रावधानानाम् अनुसारं, यदि कम्पनीयाः शेयर्स् इत्यस्य समापनमूल्यं ए शेयर्स् निर्गच्छन्त्याः सूचीकृतकम्पनीयाः कृते 20 क्रमशः व्यापारदिनानां कृते RMB 1 इत्यस्मात् न्यूनं भवति तर्हि कम्पनीयाः शेयर्स् लिस्टिंग् तथा व्यापारात् समाप्ताः भवितुम् अर्हन्ति . तदतिरिक्तं यदि व्यापारार्थं अनिवार्यविसूचीकरणस्य कारणेन सूचीकरणं समाप्तं भवति तर्हि कम्पनीयाः स्टॉक्स् सूचीविच्छेदनसमेकनकालस्य अन्तः न प्रविशति।
सम्बन्धितप्रश्नानां उत्तरे बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता साक्षात्कारार्थं अन्याङ्ग स्टील इत्यस्मै साक्षात्कारपत्रं प्रेषितवान्, परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं न प्राप्तम्।
बीजिंग बिजनेस डेली रिपोर्टर मा चांगबियन रन लिली