समाचारं

विश्वस्य प्रथमः बैचः ! FDA इत्यनेन घातक यकृत्रोगस्य चिकित्सायै गिलियड् इत्यस्य लघुअणुचिकित्सायाः अनुमोदनं त्वरितम् अस्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▎वुक्सीकान्त सामग्री दल द्वारा सम्पादित


गिलियड् साइंसेज इत्यनेन अद्य घोषितं यत् यू.एस.एफडीएलिवडेल्जी (seladelpar) इत्यनेन UDCA प्रति अपर्याप्तप्रतिक्रियायुक्तस्य प्राथमिकपित्तमार्गस्य रोगस्य चिकित्सायाः कृते उर्सोडिओक्सीकोलिक अम्लेन (UDCA) इत्यनेन सह संयोजनेन त्वरितं अनुमोदनं प्राप्तम् अस्तिसिरोसिस्(PBC) वयस्करोगिणः, अथवा यूडीसीए-असहिष्णुतासु रोगिषु एकचिकित्सारूपेण, परन्तु येषु रोगिषु विक्षतिपूर्तिकृतसिरोसिस्-रोगः अस्ति वा विकसितः अस्ति, तेषु लिवडेल्जी-इत्यस्य अनुशंसा न भवतिप्रेसविज्ञप्त्यानुसारं लिवडेल्जी इत्यस्य...क्षारीय फॉस्फेटेज (ALP) सामान्यीकरणप्रमुख जैवचिह्न एवंकण्डूःनियन्त्रणेषु प्रथमचिकित्सायाम् प्लेसिबो इत्यस्य तुलने सांख्यिकीयदृष्ट्या महत्त्वपूर्णं सुधारः दृश्यते स्म ।लिवडेल्जी इत्यस्य विपणन-अनुप्रयोगस्य मूल्याङ्कनं सम्प्रति यूके मेडिसिन्स एण्ड् हेल्थकेयर प्रोडक्ट् रेगुलेटरी एजेन्सी (MHRA) तथा यूरोपीय मेडिसिन्स एजेन्सी (EMA) इत्यनेन क्रियते



प्राथमिकपित्तपित्तशोथः यकृत्रोगः सम्भाव्यः प्राणघातकः अस्तिस्वप्रतिरक्षा रोगयथा यथा रोगप्रतिरोधकशक्तिः पित्तनलिकां आक्रमयति तथा तथा पित्तप्रवाहः अवरुद्धः सञ्चितः च भवति, यकृते विषाक्तपित्तअम्लानि अवशिष्यन्ते, ये यकृत् रेशेः, सिरोसिस्, यकृत् विफलता च भवितुं शक्नुवन्तिअन्येषु चिकित्सालक्षणेषु क्लान्तता, खुजली च सन्ति ।४० वर्षाधिकानां १,००० महिलानां मध्ये एकस्याः पीबीसी-रोगः भवति ।


इदं त्वरितं अनुमोदनं मुख्यतया महत्त्वपूर्णप्लेसिबो-नियन्त्रितस्य चरण-3-प्रतिक्रिया-अध्ययनस्य आँकडानां आधारेण आसीत् । अस्मिन् अध्ययने .एकवारं प्रतिदिनं मौखिकं लिवडेल्जी प्राप्यमाणानां विषयाणां द्विषष्टिः प्रतिशतं १२ मासे व्यापकजैव रासायनिकप्रतिक्रियायाः प्राथमिकं अन्त्यबिन्दुं प्राप्तवान्, यदा तु प्लेसिबोसमूहे २०% विषयाः आसन्लिव्डेल्जी इत्यनेन उपचारानन्तरं २५% रोगिणां १२ मासेषु एएलपी-मूल्यानि सामान्यानि आसन्, यदा तु प्लेसिबो-समूहस्य कस्यापि रोगिणः एतत् परिवर्तनं न अनुभवन्ति स्म ।एएलपी एकः कोलेस्टेटिक मार्करः अस्ति यः यकृत्प्रत्यारोपणस्य, मृत्युस्य च जोखिमस्य पूर्वानुमानं करोति ।


षड्मासेषु कण्डू-अङ्के आधाररेखातः परिवर्तनं परीक्षणस्य प्रमुखः गौणः अन्त्यबिन्दुः आसीत् । लिव्डेल्जी-समूहस्य रोगिणां प्लेसिबो-समूहस्य रोगिणां तुलने महत्त्वपूर्णतया न्यूनतया कण्डूः अनुभवितः । प्रेसविज्ञप्त्यानुसारं .लिवडेल्जी प्रथमं औषधं यत् तृतीयचरणस्य परीक्षणे खुजली-कोलेस्टेसिस-चिह्नेषु महत्त्वपूर्णं स्थायि-सुधारं प्रदर्शयति, ये रोगस्य प्रगतेः जोखिमेन सह सम्बद्धाः सन्ति


चित्र स्रोतः 123RF


अधिकांशतः सामान्याः प्रतिकूलघटनानि (≥5%लिवडेल्जी समूहे रोगिणःरोगिभिः निवेदिताः प्लेसिबो-समूहस्य अपेक्षया अधिकाः च) शिरोवेदना, उदरवेदना, उदरेण, प्रफुल्लता, चक्करः च आसन्,उपचारसम्बद्धाः गम्भीराः दुष्प्रभावाः (SAEs) न दृष्टाः ।


अद्यपर्यन्तं RESPONSE इत्यादिषु परीक्षणेषु ५०० तः अधिकेषु PBC रोगिषु लिवडेल्जी इत्यस्य अध्ययनं कृतम् अस्ति, यत्र दीर्घकालीनः मुक्त-लेबल-ASSURE अध्ययनं पूर्व-प्रारम्भिक-चरणस्य अध्ययनं च अस्ति प्रचलति अध्ययनेषु पुष्टिकरणात्मकः चरणः 3 AFFIRM अध्ययनः, एकः यादृच्छिकः, प्लेसिबो-नियन्त्रितः पुष्टिकरणात्मकः अध्ययनः, यः पीबीसी-कारणात् क्षतिपूर्तिकृतसिरोसिस-रोगिषु नैदानिकपरिणामेषु लिवडेल्जी-प्रभावस्य मूल्याङ्कनार्थं विनिर्मितः अस्ति

Seladelpar आणविक सूत्र (चित्र स्रोत: PubChem)


लिवडेल्जीइदं मौखिकं, शक्तिशाली, चयनात्मकं च पेरोक्सिसोम-प्रसारक-सक्रिय-ग्राहक-डेल्टा (PPAR डेल्टा) एगोनिस्ट् अस्ति ।PPARδ यकृते विविधकोशिकाप्रकारेषु अभिव्यक्तं भवति, पूर्वचिकित्सादत्तांशैः ज्ञायते यत् एतत् पित्तअम्लसंश्लेषणं, शोथं, रेशेः प्रक्रियां च नियन्त्रयन्ति इति बहुविधजीनानि नियन्त्रयति अस्य औषधस्य पीबीसी-रोगस्य चिकित्सायाः कृते २०१९ तमस्य वर्षस्य फरवरीमासे अमेरिकी-एफडीए-संस्थायाः Breakthrough Therapy इति पदं प्राप्तम् । मूलतः एतस्य चिकित्सायाः विकासः साइमाबे इत्यनेन कृतः आसीत्, यत् २०२४ तमे वर्षे फरवरीमासे कम्पनीयाः सह कुलम् ४.३ अब्ज अमेरिकी-डॉलर्-रूप्यकाणां कृते सम्झौतां कृतवान् ।, ततः एतत् चिकित्सां प्राप्नुत।


अस्मिन् वर्षे जूनमासेयूएसएफडीएइप्सेनस्य इकिरवो (elafibranor) 80 mg गोल्यः UDCA इत्यनेन सह संयोजनेन PBC-रोगस्य वयस्करोगिणां चिकित्सायाः कृते सूचिताः सन्ति येषां UDCA प्रति अपर्याप्तप्रतिक्रिया भवति, अथवा UDCA प्रति असहिष्णुतायाः रोगिणां चिकित्सायाः एकचिकित्सारूपेण। इकिरवो एकवारं प्रतिदिनं भवति, मौखिकः, "वर्गे प्रथमः" PPAR अल्फा/डेल्टा एगोनिस्ट् अस्ति ।एकत्रैव PPAR α/δ इत्यस्य सक्रियीकरणं लक्ष्यं कृत्वा सम्भाव्यतया PBC इत्यस्मिन् सूजनस्य, कोलेस्टेसिसस्य, रेशेदारस्य च चिकित्सां कर्तुं शक्यते ।एकस्य प्रेसविज्ञप्त्यानुसारं इकिर्वो प्रायः एकदशके दुर्लभस्य यकृत्रोगस्य प्राथमिकपित्तमार्गरोगस्य प्रथमः अनुमोदितः चिकित्सा अस्तिकोलेन्जाइटिसनवीन औषधानां ।


विहायलिवडेल्जी तथा इकिरवो, वर्तमानकाले पीबीसी-चिकित्सायाः कृते विकसिताः चिकित्साविधयः अपि जीएसके-द्वारा विकसिताः सन्ति, वर्तमानकाले च तृतीयचरणस्य सन्ति ।इलेअल् पित्तम्ल परिवहनकर्ता (IBAT) २.मौखिकरूपेण प्रदत्ताः लघु अणुःअवरोधक linerixibat, तस्य तृतीयचरणस्य परीक्षणे २३८ रोगिणः नियुक्ताः, अस्मिन् वर्षे अक्टोबर् मासे प्रारम्भिकपरिणामाः अपेक्षिताः सन्ति । तथा Calliditas Therapeutics इत्यनेन विकसितम्NOX1/4 अवरोधक setanaxibअद्यैव द्वितीयचरणस्य नैदानिकपरीक्षणमपि सम्पन्नम् अस्ति, अस्मिन् वर्षे उत्तरार्धे सम्पूर्णपरीक्षणपरिणामानां घोषणां करिष्यति इति अपेक्षा अस्ति। अस्याः चिकित्सायाः ईएमए-संस्थायाः अमेरिकी-एफडीए-संस्थायाः च अनाथ-औषध-पदवी प्राप्ता अस्ति, पीबीसी-चिकित्सायाः कृते एफडीए-द्वारा च द्रुतमार्गस्य स्थितिः प्रदत्ता अस्तिमिरुम फार्मास्यूटिकल्स् अपि चयनात्मकं विकासं कुर्वन् अस्तिASBT लघु अणु अवरोधक volixibatपीबीसी-रोगस्य चिकित्सायाः कृते अस्याः चिकित्सायाः द्वितीयचरणस्य परीक्षणे सम्प्रति रोगिणः नियुक्ताः सन्ति, आगामिवर्षस्य डिसेम्बरमासे प्रारम्भिकपरिणामाः अपेक्षिताः सन्ति तथैव कीथ् केडी (Cascade Pharmaceuticals द्वारा विकसितFXR लक्षित एगोनिस्ट linafexor(CS0159) इत्यस्य द्वितीयचरणस्य परीक्षणं अपि रोगिणः नियुक्तं कुर्वन् अस्ति, अस्मिन् वर्षे अक्टोबर् मासे प्रारम्भिकपरिणामाः अपेक्षिताः सन्ति।


FDA-अनुमोदितानां नूतनानां औषधानां विषये अधिकं ज्ञातुं शक्नुवन्ति


सन्दर्भाः : १.


अस्वीकरणम् : WuXi AppTec इत्यस्य सामग्रीदलः वैश्विकजैवचिकित्सास्वास्थ्यसंशोधनप्रगतेः परिचये केन्द्रितः अस्ति। अयं लेखः केवलं सूचनाविनिमयस्य प्रयोजनाय अस्ति अयं लेखः चिकित्सायाः अनुशंसा नास्ति । यदि भवन्तः चिकित्साविकल्पेषु मार्गदर्शनस्य आवश्यकतां अनुभवन्ति तर्हि कृपया नियमितं चिकित्सालयं गच्छन्तु।

संविभागःबिन्दुप्रशंसाअन्तः पश्यन्तु, वैश्विकजैवचिकित्सास्वास्थ्यनवाचारं प्रति केन्द्रितः