2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १२ दिनाङ्के केचन माध्यमाः तृतीयपक्षस्य नगरनिवेशसंशोधनसंस्थायाः मॉडर्न कन्सल्टिङ्ग् इत्यस्मात् ज्ञातवन्तः यत् २०२४ तमस्य वर्षस्य जुलैमासस्य अन्ते सम्पूर्णे विपण्ये विद्यमानस्य नगरनिवेशबन्धकानां परिमाणं १६.०७ खरब युआन् आसीत् एजेन्सी भविष्यवाणीं करोति यत् अधिकतमः परिपक्वता आकारः ५२९.८१३ अरब युआन् अस्ति, यत् 1990 तमे वर्षे भविष्यतिअगस्त २०२४,अनन्तरम्सितम्बर २०२४तथामार्च २०२५。
नगरीयनिवेशऋणं स्थानीयसर्वकारस्य गुप्तऋणस्य महत्त्वपूर्णः भागः अस्ति, उद्योगस्य, शिक्षाशास्त्रस्य च बहु ध्यानं आकर्षितवान् अस्ति ।
इतिहास
"नगरीयनिवेशः" देशे सर्वत्र विविधनगरनिर्माणनिवेशकम्पनीनां सामूहिकं नाम अस्ति
प्रथमः चरणः : १९९२-२००७, आद्यतः ।
१९९२ तमे वर्षे स्थापितं शङ्घाई-नगरनिर्माणनिवेश-विकास-निगमः (शङ्घाई-नगरीय-निवेश-(समूह))-कम्पनी-लिमिटेड्-इत्यस्य पूर्ववर्ती, प्रारम्भिक-नगरीय-निवेश-कम्पनी अस्ति
तस्मिन् समये नगरीयनिवेशः वस्तुतः मुख्यतया स्थानीयवित्तेन "निर्माणसमित्या" (निर्माण-प्रबन्धन-समित्याः) द्वारा स्थापितः आसीत्, येषु अधिकांशः निर्माण-ब्यूरो-संस्थायाः पूर्ववर्ती आसीत् आवंटनस्य, शेषं परियोजनानिधिः मुख्यतया वित्तीयरूपेण गारण्टीकृतबैङ्कऋणात् आगतः।
तत्युगस्य अनेकेषां राज्यस्वामित्वयुक्तानां उद्यमानाम् इव कम्पनीदलस्य, सर्वकारीयसंस्थानां च प्रायः पृथक् प्रबन्धनं परिचालनं च भवति स्म, यत्र एकः दलः, द्वौ ब्राण्ड् च आसन्अतः प्रकृतौ मुख्यतया अलाभकारी सार्वजनिकसंस्था अथवा पूर्णतया राज्यस्वामित्वयुक्ता कम्पनी अस्ति या केचन सरकारीकार्यं करोति।
नियोजित-अर्थव्यवस्थायाः युगे सर्वेषां नगरनिर्माणनिधिनां वित्तपोषणं सर्वकारेण कृतम् आसीत् ।परन्तु सुधारस्य उन्नतिः, उद्घाटनं च कृत्वा विभिन्नेषु स्थानेषु आधारभूतसंरचनानिर्माणे निवेशार्थं अधिकाधिकं धनं आवश्यकं भवति, केवलं वित्तीयनिवेशः नगरनिर्माणस्य वित्तीयआवश्यकतानां पूर्तिं कर्तुं न शक्नोति नगरीयनिवेशकम्पनीभिः नीतिसमर्थनेन च ते पृष्ठभूमिरूपेण सरकारीऋणस्य उपयोगं कर्तुं शक्नुवन्ति तथा च निगमसंस्थानां उपयोगं मुख्यनिकायरूपेण कर्तुं शक्नुवन्ति तथा च ते अन्तर्राष्ट्रीयबैङ्केभ्यः, नीतिबैङ्केभ्यः, वाणिज्यिकबैङ्केभ्यः च धनं ऋणं ग्रहीतुं शक्नुवन्ति येन ते निर्माणे समर्थनं कर्तुं शक्नुवन्ति सार्वजनिक सुविधाएँ .
यथा, स्थापनावर्षे शङ्घाईनगरनिर्माणनिवेशविकासनिगमेन पुडोङ्गनवक्षेत्रस्य समर्थनार्थं केन्द्रसर्वकारस्य समर्थननीतीनां अनुरूपं चीनदेशस्य प्रथमं नगरनिवेशबन्धनं जारीकृतम्, यस्य स्केलः ५० कोटिः, अवधिः ५ च आसीत् वर्षाः।ततः परं विश्वबैङ्कः, एशियाविकासबैङ्कः, चीनविकासबैङ्कः इत्यादिभ्यः आन्तरिकविदेशीयबैङ्केभ्यः ऋणं प्राप्तवान् ।
शङ्घाई, चोङ्गकिंग्, गुआङ्गडोङ्ग इत्यादिभिः प्रान्तैः नगरैः च एकैकस्य पश्चात् नगरनिवेशकम्पनीनां स्थापनायाः मूलं अभिप्रायः सार्वजनिकनिर्माणार्थं धनसङ्ग्रहार्थं सर्वकारीयनिवेशस्य वित्तपोषणस्य च मञ्चरूपेण कार्यं कर्तुं आसीत्
नगरीयनिवेशस्य उत्पत्तिः न केवलं स्थानीयसरकारैः सह तस्य निकटसम्बन्धं निर्धारयति, अपितु तस्य व्यावसायिकलक्षणं निर्धारयति: प्रायः आधारभूतसंरचनानिर्माणं, भूसमेकनं, सार्वजनिकउपयोगितासु, किफायती आवासः इत्यादिषु व्यवसायेषु संलग्नः भवति of public welfare or quasi- इदं जनकल्याणम् अस्ति, बृहत् निवेशः, दीर्घचक्रं, न्यूनलाभं च अस्ति, परन्तु आर्थिकवृद्धिं प्रवर्धयितुं वा आर्थिकविकासस्य सेवायां वा महत्त्वपूर्णां भूमिकां निर्वहति
सदैव अन्यत् मतं वर्तते यत् नगरीयनिवेशकोषस्य उद्भवः अस्य कारणात् अभवत् यत् १९९४ तमे वर्षे करसाझेदारीसुधारेन स्थानीयसरकारानाम् वित्तीयसंसाधनं दुर्बलं जातम्, यस्य परिणामेण स्थानीयसरकारेभ्यः नगरनिवेशनिधिस्थापनद्वारा ऋणं संग्रहीतुं प्रवृत्तम्प्रारम्भिकनगरनिवेशपरियोजना १९९२ तमे वर्षे स्थापिता, या करसाझेदारीव्यवस्थायाः आरम्भात् पूर्वं आसीत् अतः करसाझेदारीव्यवस्था नगरनिवेशपरियोजनानां उद्भवस्य प्रत्यक्षकारणं नासीत्
प्रारम्भिकः नगरीयनिवेशः वित्तीयप्रतिश्रुतिः आसीत्, यत्र सर्वकारस्य उद्यमस्य च परवाहं न कृत्वा धनस्य तुल्यकालिकः एकः स्रोतः आसीत् ।
क्रमशः १९९४ तमे वर्षे १९९५ तमे वर्षे च घोषितः "बजटकानूनः (पुराणः)" तथा "गारण्टीकानूनः (पुरानः)" वित्तं नगरीयनिवेशस्य गारण्टीं दातुं न अनुमन्यते तस्मिन् समये नगरीयनिवेशकम्पनयः वस्तुतः मुख्यतया धनसङ्ग्रहस्य निर्माणकार्यस्य च उत्तरदायी आसन्, तेषां स्वकीयाः सम्पत्तिः अपि नासीत् अतः एकदा वित्तेन गारण्टी दत्ता चेत् एतादृशानां कम्पनीनां जीवितुं कठिनं भविष्यति, ते च बन्दं कुर्वन्ति वा योजनां कुर्वन्ति स्म विकारार्थम् ।
१९९४ तः २००८ पर्यन्तं नगरीयनिवेशकम्पनयः प्रथमवारं परिवर्तनस्य अन्वेषणं कर्तुं आरब्धवन्तः परिवर्तनस्य दिशि मुख्यतया निम्नलिखितपक्षाः समाविष्टाः आसन् ।
प्रथमं मताधिकारस्य स्थानान्तरणद्वारा विद्यमानस्य आधारभूतसंरचनायाः पुनः सजीवीकरणं भवति, यथा मार्गाणां सेतुनां च सीमितकालीनसञ्चालनअधिकारस्य स्थानान्तरणम्
द्वितीयं तु सरलवित्तपोषणविषयात् निवेशवित्तपोषणविषयं प्रति स्थानान्तरणं, स्वसम्पत्त्याः स्वामित्वं च आरभते;
तृतीयम्, व्यावसायिकव्याप्तिः क्रमेण आधारभूतसंरचनानिर्माणात् सार्वजनिकसेवापर्यन्तं विस्तारिता अस्ति, परियोजनायाः सम्पूर्णनिर्माणचक्रस्य उत्तरदायीत्वस्य अतिरिक्तं, परियोजनायाः समाप्तेः अनन्तरं परियोजनायाः संचालनस्य नेतृत्वमपि करोति
चतुर्थं, परियोजनासञ्चालनानि तुल्यकालिकरूपेण स्थिरं नकदप्रवाहं जनयितुं शक्नुवन्ति, नगरीयनिवेशकम्पनयः पुरातनधनस्य परिशोधनार्थं यंत्रवत् नूतनधनं न गृह्णन्ति, स्वकीयं ऋणभुक्तितन्त्रं स्थापयितुं प्रयतन्ते च
पञ्चमं संस्थागतसुधारं कर्तुं, क्रमेण पृथक् सर्वकारं उद्यमं च, पृथक् पृथक् राजनैतिककार्याणि च विभिन्नस्थानेषु नगरीयनिवेशमञ्चाः क्रमेण राज्यस्वामित्वयुक्तानां सम्पत्तिनिरीक्षणप्रशासनआयोगेन राज्यस्वामित्वयुक्तानां उद्यमानाम् प्रबन्धने स्थापिताः भविष्यन्ति।
द्वितीयः चरणः : २००८ तः २०१३ पर्यन्तं द्रुतविस्तारः ।
नगरनिवेशस्य वास्तविकविकासः २००८ तमे वर्षे उत्तरार्धे आरब्धः ।
वित्तीयसंकटस्य प्रतिक्रियारूपेण चीनदेशेन ४ खरबवित्तप्रोत्साहनं प्रारब्धम् । ४ खरबं कुलपरिमाणम् अस्ति, १.१८ खरब युआन् केन्द्रसर्वकारेण वहितं भविष्यति, अन्ये २.८२ खरब युआन् स्थानीयसरकारैः सहायकनिधिरूपेण संग्रहीतं भविष्यति
परन्तु बजटकानूनेन (पुराणः) स्थानीयसरकाराः प्रत्यक्षतया ऋणं ग्रहीतुं न शक्नुवन्ति । सहायकनिधिसङ्ग्रहार्थं पर्यवेक्षणेन नगरीयनिवेशऋणस्य प्रतिबन्धाः शिथिलाः कर्तुं आरब्धाः ।
नीतिभिः प्रोत्साहिताः विविधाः क्षेत्राः नगरीयनिवेशमञ्चानां स्थापनायै स्पर्धां कर्तुं आरब्धाः, तथा च विभिन्नाः वाणिज्यिकबैङ्काः अपि उच्चस्तरीयरूपेण घोषितवन्तः यत् ते राष्ट्रियमुख्यपरियोजनानां आधारभूतसंरचनानां च सक्रियरूपेण समर्थनं करिष्यन्ति फलतः नगरीयनिवेशः क त्वरितविस्तारस्य अवधिः ।
२००९ तमे वर्षे नगरीयनिवेशबन्धकानां निर्गमनपरिमाणं ४३०.४९ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे २७४.३% वृद्धिः अभवत् ।
यदा नगरीयनिवेशपरियोजनानां विस्तारः तीव्रगत्या भवति, तदा अवैधऋणग्रहणं, वेषधारिणां गारण्टी च सामान्यम् अस्ति ।
२०१० तमस्य वर्षस्य जूनमासे नगरनिवेशमञ्चाः स्थानीयसरकारानाम् वित्तपोषणमञ्चरूपेण कार्यं कर्तुं शक्नुवन्ति इति स्पष्टं कृत्वा, जोखिमानां नियन्त्रणार्थं राज्यपरिषद् नगरनिवेशमञ्चानां कृते नियामकनीतीः निर्गन्तुं आरब्धवती
परन्तु यतो हि अस्मिन् समये नगरीयनिवेशकम्पनयः मुख्यतया वाणिज्यिकबैङ्कैः सह सहकार्यं कुर्वन्ति तथा च तेभ्यः सर्वाधिकं प्रत्यक्षतया प्रभाविताः सन्ति, अतः अस्य सुधारस्य दौरस्य पर्यवेक्षणकेन्द्रं बैंकऋणं भवति, यत्र "अमानक", बन्धन तथा च अत्यधिकं संलग्नता नास्ति अन्यः वित्तपोषणमार्गः।
तस्मिन् समये विविधाः प्रदेशाः अद्यापि बृहत्-प्रमाणेन आधारभूत-संरचना-निर्माणं कुर्वन्ति स्म, तदनन्तरं किफायती-आवास-निर्माणं, झोपड-नगरानां नवीनीकरणं च कुर्वन्ति स्म, स्थानीय-सरकारानाम् वित्तपोषणस्य प्रबल-आवश्यकता आसीत्
एकतः सर्वकारस्य कृते सर्वकारीयवित्तपोषणस्य माङ्गल्यं केवलं वर्धते किन्तु अपरतः न, अपरतः च बैंकऋणादिवित्तपोषणस्रोतानां न्यूनीकरणं आवश्यकम् एतेन वित्तपोषणस्य परिवर्तनं जातम् नगरनिवेशस्य संरचना - .वाणिज्यिकबैङ्कानां ऋणनिधिनां अनुपातः तीव्रगत्या न्यूनीकृतः, परन्तु गैर-बैङ्कसंस्थाभ्यः बन्धकवित्तपोषणस्य परिमाणं महतीं वृद्धिं प्राप्तवान्, छायाबैङ्कानां तीव्रविस्तारः आरब्धः, नगरीयनिवेशमञ्चानां कृते धनस्य महत्त्वपूर्णः स्रोतः च अभवत्
बङ्कानां कृते सर्वप्रथमं नगरीयनिवेशकम्पनीनां "नगरीयनिवेशविश्वासः" भवति - विपण्यस्य मतं यत् नगरीयनिवेशकम्पनयः बन्धकविपण्ये डिफॉल्ट् न करिष्यन्ति यद्यपि अल्पकालीनरूपेण मोचनस्य जोखिमः अस्ति तथापि अन्ततः सर्वकारः आच्छादयिष्यति up, and urban investment companies will still वित्तीयसंस्थानां कृते उच्चगुणवत्तायुक्तं ऋणं लक्ष्यम् अस्ति।द्वितीयं, अमानकसम्पत्तयः विपण्य-आधारित-वित्तपोषणस्य अपेक्षया अधिकं प्रतिफलं दातुं शक्नुवन्ति । अन्ते तुलनपत्रं "समाधानं" कर्तुं शक्यते ।
उपर्युक्तकारणानां संयुक्तरूपेण स्थानीयसरकारीवित्तपोषणमञ्चानां संयोगः जातः तथा च वाणिज्यिकबैङ्काः विभिन्नैः अमानकवित्तपोषणपद्धतिभिः स्थानीयसरकारवित्तपोषणमञ्चेभ्यः महतीं धनं प्रदत्तवन्तः, येन अमानकवित्तपोषणस्य सशक्तविकासः प्रवर्धितः।
आँकडाभ्यः एतत् ज्ञातुं शक्यते यत् २०१० तः २०१३ पर्यन्तं ऋणसंरचनायां यस्य परिशोधनार्थं स्थानीयसरकाराः उत्तरदायी भवन्ति, तेषु वाणिज्यिकबैङ्कऋणस्य अनुपातः ७४.८% तः ५०.८% यावत् न्यूनीभूतः, यदा तु नगरीयनिवेशबन्धननिर्गमनस्य परिमाणं ४०६.२५ तः वर्धितम् अरब युआन् तः १.४ खरब युआन (५०.३% इत्यस्य चक्रवृद्धिवृद्धिदरः) यावत् तुलने स्थानीयसरकारानाम् अदायित्वं, गारण्टीदायित्वं च भवति, येषु ऋणेषु क्रमशः ६२.२%, १४.१%, १५९.९% च महती वृद्धिः अभवत् .
तृतीयः चरणः : २०१४ तः सुधारस्य त्वरितता अभवत् ।
नगरीयनिवेशबैङ्कानां शासनस्य अन्तिमः दौरः मुख्यतया बैंकऋणविषये केन्द्रितः आसीत्, यस्य उद्देश्यं अवैधऋणस्य निवारणं, नगरीयनिवेशऋणस्य अव्यवस्थितविस्तारः च आसीत्
परन्तु नगरीयनिवेशकम्पनीनां ऋणनिधिस्रोतस्य न्यूनीकरणं कुर्वन् नूतनानि वित्तपोषणमार्गाणि न प्रदाति तथा च सर्वाधिकं महत्त्वपूर्णं यत् वाणिज्यिकबैङ्कादिवित्तीयसंस्थाः प्रतिभूतिकम्पनयः बीमाकम्पनयः इत्यादयः गैरबैङ्कसंस्थाः च नगरीयं मन्यन्ते निवेशकम्पनयः उच्चगुणवत्तायुक्ताः ग्राहकाः इति रूपेण ये सर्वकारस्य अन्तर्निहितप्रतिश्रुतिं भोजयन्ति, अतः, सर्वेषां पक्षैः नगरीयनिवेशस्य कृते अमानकवित्तपोषणस्य बृहत् परिमाणं प्रदातुं इच्छया वा अनभिप्रेतं वा "संयुक्तबलं" निर्मितम् अस्ति
यद्यपि नगरीयनिवेशकम्पनयः अमानकवित्तपोषणेन आनयितानां वित्तपोषणसुविधां आनन्दयन्ति तथापि ते जोखिमान् अपि सृजन्ति, यथा बैंकसम्पत्त्याः गुणवत्तां प्रभावितं कुर्वन्ति, परिपक्वतायाः असङ्गतिः, स्तर-स्तर-नीडीकरणं, पर्यवेक्षणं परिहरन्ति, पूंजी-पूलानां निर्माणं, स्थूल-आर्थिक-नियन्त्रणं च प्रभावितं कुर्वन्ति
स्थानीयसरकारस्य ऋणजोखिमानां सख्यं नियन्त्रणार्थं नगरीयनिवेशमञ्चेषु सुधारकार्यं त्वरितम् आरब्धम् अस्ति ।
जलप्रवाहः "स्थानीयसर्वकारऋणस्य प्रबन्धनस्य सुदृढीकरणविषये राज्यपरिषदः रायाः" इति राज्यपरिषद्द्वारा २ अक्टोबर् २०१४ दिनाङ्के जारीकृताः आसन् (गुओफा [२०१४] क्रमाङ्कः ४३)
अवश्यं अस्य अर्थः न भवति यत् बङ्काः, अबैङ्कसंस्थाः च पर्यवेक्षणं त्यक्त्वा नगरीयनिवेशाय धनं प्रदातुं अनुमतिं दत्तवन्तः।परन्तु ४३ क्रमाङ्कस्य दस्तावेजस्य महत्त्वं “पृष्ठद्वारं अवरुद्ध्य अग्रद्वारं उद्घाटयितुं” अस्ति ।
तदनन्तरं राष्ट्रियविकाससुधारआयोगेन, वित्तमन्त्रालयेन, चीनप्रतिभूतिनियामकआयोगेन अन्यविभागैः च क्रमशः दस्तावेजसंख्या ४३ कार्यान्वितुं प्रासंगिकाः मानकदस्तावेजाः जारीकृताः, येषु स्थानीयसरकारानाम् वित्तपोषणमञ्चकम्पनीनां च सीमानां अधिकं स्पष्टीकरणस्य आवश्यकता वर्तते, तथा च पुनः एकवारं राज्यपरिषद्द्वारा अनुमोदितसीमायां स्थानीयसर्वकारस्य ऋणं निर्गन्तुं भवितुमर्हति इति बोधितम्।
२०१५ तमस्य वर्षस्य जनवरी-मासस्य १ दिनाङ्के आधिकारिकतया प्रभावे आगतः नूतनः "बजट-कानूनः" मञ्च-ऋणानां वित्तपोषणस्य "अन्तर्निहित-गारण्टी"-समस्यायाः समाधानार्थं कानूनी आधारं प्रदाति:स्थानीयवित्तपोषणमञ्चानां ऋणानि कानूनानुसारं सर्वकारीयऋणानि न भवन्ति।
केन्द्रसर्वकारस्य वित्तपोषणमञ्चऋणानां प्रबन्धनस्य सन्दर्भे स्थानीयवित्तपोषणमञ्चाः, सर्वकारीयवित्तपोषणकार्यं च क्रमेण पृथक् भवितुं आरब्धाः, मञ्चकम्पनयः च क्रमेण विपण्य-उन्मुखेषु परिणताः
स्थानीयसरकारीऋणस्य विस्तारं सख्तीपूर्वकं नियन्त्रयन्, नियामकप्राधिकारिभिः सर्वकारीय-निजीसाझेदारी (PPP), सरकारीनिवेशनिधिः इत्यादीनां माध्यमेन स्थानीयसर्वकारवित्तपोषणस्रोतानां विस्तारः अपि कृतः, तथा च स्थानीयसरकारऋणव्याजभारं न्यूनीकर्तुं ऋणविनिमयस्य अन्येषां पद्धतीनां च उपयोगः कृतः अस्ति तथा च ऋणस्य अनुकूलनं अवधिसंरचना तथा व्याजव्ययस्य न्यूनीकरणम्। राष्ट्रीयलेखापरीक्षाकार्यालयेन प्रकाशितस्य आँकडानुसारं २०१५ तः २०१८ पर्यन्तं विद्यमानस्य सर्वकारीयऋणस्य कुलम् १२.२ खरब युआन् प्रतिस्थापनं कृतम् ।
27 अप्रैल, 2018 दिनाङ्के चीनस्य जनबैङ्कः अन्यविभागाः च संयुक्तरूपेण "वित्तीयसंस्थानां सम्पत्तिप्रबन्धनव्यापारस्य नियमनस्य मार्गदर्शकमताः" ("नवीनसंपत्तिप्रबन्धनविनियमाः") जारीकृतवन्तः येन परिपक्वताविसंगतिः अमानकानि च सीमितं भवति, मानकीकरणं भवति सम्पत्तिप्रबन्धन उद्योगः, तथा जोखिमं निवारयति।
२०२४ तमस्य वर्षस्य जुलैमासे अन्तर्जालमाध्यमेन गुओफा [१३४] इति दस्तावेजं प्रसारितुं आरब्धम्, यत्र मुख्यतया त्रयः बिन्दवः सन्ति ।
विशेषतया एतत् बोधितं यत् उपर्युक्तं दस्तावेजं क्रमाङ्कः १३४ केवलं अन्तर्जालद्वारा प्रसारिता वार्ता अस्ति तथा च सत्यं वा असत्यं वा इति न्याय्यं कर्तुं न शक्यते तथापि सत्यं यत् केचन प्रान्ताः नगराणि च अमानकप्रतिस्थापनं सम्पन्नवन्तः, यत् प्रायोगिकपरियोजना भवितुम् अर्हति .
दस्तावेजसंख्या १३४ सत्यं वा असत्यं वा इति न कृत्वा, “नवीनसंवर्धनं, विद्यमानप्रतिस्थापनं, व्याजदराणि न्यूनीकर्तुं, शीघ्रं मोचनं, अमानकप्रतिस्थापनं च” इति हालवर्षेषु ऋणनिवृत्तिविचारानाम् विचारं कुर्वन्तु, तथैव १.५६ खरबं च special refinancing bonds, trillions of special treasury bonds, ५५ अरब अतिदीर्घकालीनकोषबन्धानां समर्थनेन नगरीयनिवेशकम्पनीनां पुनर्भुक्तिदबावः महत्त्वपूर्णतया मुक्तः अभवत्, तथा च आकस्मिकऋणस्य चूकस्य जोखिमस्य सम्भावना बहु न्यूनीकृता अस्ति
नगरीयनिवेशस्य जोखिमाः
अन्तर्राष्ट्रीयराजनैतिक-आर्थिक-स्थितौ विकारस्य, आर्थिक-संरचनायाः परिवर्तनस्य, आर्थिक-वृद्धेः परिवर्तनस्य, स्थानीय-वित्त-राजस्वस्य व्ययस्य च उपरि वर्षे वर्षे वर्धमान-दबावस्य पृष्ठभूमितः अनेकेषां नगरीय-निवेश-मञ्चैः सञ्चिताः ऋण-जोखिमाः क्रमेण भवितुं आरब्धाः सन्ति उजागरः, तथा च परिचालनदाबः महतीं वर्धितः अस्ति ।
२०२२ तमस्य वर्षस्य मे-मासे "कुन्मिङ्ग्-नगरीयनिवेश-विशेषज्ञ-समागमस्य निमेषः" इति ऑनलाइन-रूपेण प्रसारितः, ततः दिसम्बर-मासे ज़ुन्य-दाओकियाओ-इत्यस्य १५.६ अरब-ऋण-विस्तारः २० वर्षाणां कृते विस्तारितः, येन जनस्य ध्यानं जातम्
२०२१ तमे वर्षात् नगरीयनिवेशस्य वित्तपोषणस्य च नीतयः पुनः कठोरीकरणचक्रे प्रविष्टाः सन्ति, २०२२ तमे वर्षे अधिकांशप्रान्तेषु सामान्यसार्वजनिकबजटराजस्वस्य, भूमिहस्तांतरणशुल्कस्य च न्यूनतायाः सह २०२३ तमे वर्षात् स्थानीयसरकारानाम् सॉल्वेन्सी दुर्बलतां प्राप्तवती अस्ति नगरीयनिवेशस्य महती वृद्धिः अभवत् प्रकरणानाम् संख्या १८१ यावत् अभवत्, यत् अभिलेखात्मकं उच्चतमम् अस्ति, यत्र कुलम् ९७ नगरनिवेशकम्पनयः सम्मिलिताः सन्ति ।
परन्तु नगरीयनिवेशस्य मानकीकृतऋणस्य विषये सार्वजनिकरूपेण चूकः न अभवत्, विशेषतः मुक्तविपण्ये निर्गतबाण्ड्-पत्रेषु ।
प्रान्तीयवितरणस्य दृष्ट्या नगरीयनिवेशस्य डिफॉल्ट-घटना मुख्यतया १२ प्रान्तीयस्तरीयक्षेत्रेषु केन्द्रीकृताः सन्ति । प्रणालीगतजोखिमनिवारणस्य तलरेखायाः पालनार्थं स्थानीयसरकारैः ऋणजोखिमसमाधानार्थं सक्रियरूपेण विविधाः उपायाः कृताः सन्ति
यद्यपि वर्षे वर्षे पूर्वनिर्धारितघटनानां संख्या वर्धिता तथापि नगरनिवेशजोखिमाः नियन्त्रणे एव आसन् । अत्र किमर्थम् :
प्रथमं यद्यपि ऋणस्य कुलसञ्चयः बृहत् अस्ति तथापि उच्चगुणवत्तायुक्तानां सम्पत्तिनां बहूनां सङ्ख्यायाः अनुरूपं भवति ।
अनुमानं भवति यत् २०२३ तमस्य वर्षस्य अन्ते राष्ट्रव्यापिरूपेण नगरनिवेशकम्पनीनां व्याजधारकऋणस्य परिमाणं प्रायः ६४ खरबः अस्ति, यस्मात् प्रायः २५% बन्धकरूपेण, शेषं ७५% गैर-रूपेण च अस्ति -बन्धाः ।
सर्वप्रथमं यद्यपि ६४ खरब आरएमबी-परिमाणं विशालं भवति तथापि नगरनिवेशकम्पनीनां १००% जनकल्याणकारणेषु अथवा अर्धजनकल्याणकारीव्यापारेषु न प्रवृत्ताः सन्ति
द्वितीयं, नगरीयनिवेशकम्पनीषु प्रायः उत्तमस्थानीयराज्यस्वामित्वयुक्ताः सम्पत्तिः संसाधनाः च सन्ति, ये उच्चगुणवत्तायुक्तानां सम्पत्तिनां बहूनां सङ्ख्यायाः अनुरूपाः सन्ति ।
अन्ते यदि सर्वे ६४ खरबः सामान्यसरकारीऋणे समाविष्टाः सन्ति चेदपि २०२३ तमे वर्षे चीनस्य सर्वकारीयऋणानुपातः (सामान्यसरकारीऋणं/जीडीपी) १००% (११० खरब/१२६ खरब) तः न्यूनः भविष्यति, यत् अद्यापि तुल्यकालिकरूपेण नियन्त्रणीयम् अस्ति अस्मिन् एव काले अमेरिकादेशस्य ऋणानुपातः १२१.७%, जापानदेशस्य २६१% च आसीत् ।
द्वितीयं, नगरीयनिवेशबन्धकानां विकासस्य दरः महतीं मन्दः अभवत्, ऋणस्य व्ययः च अधः गमनमार्गे प्रविष्टः अस्ति ।
२०२३ तमे वर्षे नगरीयनिवेशव्याजधारकबन्धकानां वृद्धिदरः ११.५% यावत् न्यूनीभवति । मुख्यकारणं अस्ति यत् एकतः अक्टोबर् २०२३ तः विशेषपुनर्वित्तपोषणबन्धनानि गहनतया निर्गताः भविष्यन्ति, येन नगरीयनिवेशबन्धकानां पुनर्भुक्तिपरिमाणे वृद्धिः भविष्यति, अपरतः अनेकाः प्रान्ताः शुद्धपुनर्भुक्तिस्य अवस्थायां सन्ति निर्गमनस्य अन्त्यस्य अनुमोदनं कठिनं भविष्यति, नगरीयनिवेशबन्धननिर्गमनस्य समग्रपरिमाणं च न्यूनीभवति।
२०२४ तमस्य वर्षस्य आरम्भात् परं नगरीयनिवेशबन्धकानां निर्गमने सुधारस्य संकेताः सन्ति, प्रारम्भिकऋणपरिशोधनं चरमस्थानात् पतितम् अस्ति तथापि निर्गमनं क्रमेण वर्धितम् अस्ति तथापि "विद्यमानस्य स्टॉकस्य न्यूनीकरणस्य, वृद्धिशीलस्य नियन्त्रणस्य च" नीति-अभिमुखीकरणं भवति growth" इति वर्षे पूर्णे परिवर्तनं न भविष्यति। स्केलवृद्धिः एकाङ्कान् प्रविष्टुं शक्नोति।ऋण-निवृत्ति-नीतेः कार्यान्वयनेन विपण्य-अपेक्षाः सुदृढाः अभवन्, विभिन्नेषु प्रान्तेषु नगरनिवेशस्य वित्तपोषणव्ययः अपि न्यूनीकृताः
तृतीयम्, ऋणनिवृत्तिपरिहारस्य संकुलस्य आरम्भानन्तरं ऋणसंरचनायाः परिपक्वतासंरचनायाः च निरन्तरं अनुकूलनं कृतम् अस्ति ।
नगरीयनिवेशकम्पनीनां ऋणपक्षे येषु बन्धकानि निर्गताः सन्ति, तेषु बैंकऋणं, बाण्ड्, बिलम् इत्यादीनि वित्तपोषणं च अन्तर्भवति । समग्रतया, बैंकऋणानि ६०% अधिकं, बन्धकवित्तपोषणं २०% अधिकं, प्रान्तीय-नगरपालिकानगरनिवेशकम्पनयः कुलतः प्रायः ४५% भागं बन्धकं निर्गच्छन्ति, तथा च नगरीयनिवेशबन्धानां प्रायः ५५% भागः जिला, काउण्टी अथवा उद्यानस्तरीयनगरीयनिवेशेन निर्गतः भवति कम्पनीनां निर्गमनं कृत्वा ऋणसंरचना तुल्यकालिकरूपेण स्थिरा भवति।
अवधिसंरचना दीर्घकालीनऋणस्य प्रधानता वर्तते, दीर्घकालीनऋणस्य अल्पकालीनऋणस्य च अनुपातः प्रायः ८०:२० भवति एषा अवधिसंरचना नगरीयनिवेशस्य व्यापारिकगुणैः सह अधिकं सङ्गता भवति
वास्तविकं जोखिमं द्वयोः पक्षयोः आगच्छति : १.
एकं तकनीकी पूर्वनिर्धारितजोखिमम् अस्ति ।मुख्यकारणं अस्ति यत् नगरनिवेशकम्पनयः स्थानीयसरकाराः च तरलताप्रबन्धने उत्तमं कार्यं न कृतवन्तः, परिपक्वऋणानां मूलधनं व्याजं च परिपक्वतादिनाङ्के समये एव न दत्तं, परन्तु बन्धकानां मूलधनं व्याजं च अद्यापि भविष्यति अन्ते प्रतिदत्तः भवतु।परन्तु एकतः तकनीकी डिफॉल्ट् मुक्तबाजारे नगरनिवेशकम्पनीनां अथवा स्थानीयसरकारानाम् ऋणं प्रभावितं करिष्यति, वित्तपोषणव्ययस्य वृद्धिं करिष्यति, मुक्तबाजारवित्तपोषणमार्गान् अपि नष्टं करिष्यति
अपरपक्षे आर्थिकमन्दतायाः समये तान्त्रिक-अवरोधाः विपण्य-आतङ्कं प्रवर्धयिष्यन्ति, बन्धक-विपण्ये विकारं जनयिष्यन्ति, पूंजी-विपण्यं प्रति अपि प्रसरिष्यन्तिअल्पकालीनरूपेण नगरीयनिवेशबन्धनेषु तरलतायाः दबावः एव तिष्ठतिअस्ति। यतो हि २०२३-२०२६ बन्धकविपण्यविस्तारचक्रस्य अनुरूपं भवति, तथा च ऋणस्य सान्द्रतायाः परिपक्वतायाः सह प्रतिवर्षं परिपक्वऋणस्य राशिः न्यूना नास्ति
द्वितीयं भूमिविपण्यवातावरणेन आनयितस्य नगरनिवेशतुल्यपत्रस्य क्षयस्य जोखिमः ।यद्यपि सर्वेषां पक्षैः निरन्तरं स्पष्टं कृतं यत् नगरीयनिवेशऋणानि स्थानीयसर्वकारस्य ऋणानि न सन्ति तथापि "सम्पत्त्याः अभावस्य" सन्दर्भे अल्पकालीनरूपेण दृढं "नगरीयनिवेशविश्वासं" भङ्गयितुं कठिनं भविष्यति
ऋणस्य उन्मूलनार्थं उपायाः
प्रथमं प्रान्तीयस्तरीयाः पर्यवेक्षकाः सर्वेषु स्तरेषु सर्वकारानाम् प्रबन्धनदायित्वं स्पष्टयन्ति ।
नगरीयनिवेशबन्धकाः सर्वकारीयबन्धकाः न भवेयुः, परन्तु नगरनिवेशस्य उद्देश्यं नगरनिर्माणस्य वित्तपोषणं तथा च सर्वकारस्य पक्षतः निवेशस्य वित्तपोषणप्रबन्धनस्य च कार्यं भवति, अतः स्थानीयसरकारानाम् प्रबन्धनदायित्वं स्पष्टं कर्तव्यम्
ऋणस्य परिशोधनस्य विषयः केन्द्रसर्वकारः प्रान्तीयसर्वकारः वा भवितुम् अर्हति, परन्तु नगरपालिका, काउण्टी, जिलासर्वकारः वा न भवितुम् प्रयतध्वम् ।प्रान्तस्य समग्रदायित्वस्य पालनस्य आधारेण तस्य अधिकं परिष्कारः अपि भवितुमर्हति तथा च क्रमेण प्रान्तस्तरीयनगरेषु, जिल्हेषु, काउण्टीषु च आधारितं अधिकं सटीकं ऋणजोखिमनिरीक्षणं निवारणं च तन्त्रं स्थापनीयम्।
द्वितीयं, नीतीनां मध्ये समन्वयं सुदृढं कुर्वन्तु तथा च तरलताप्रबन्धने अधिकं सुधारं कुर्वन्तु।
पूर्ववित्तीयसंकटान् पश्यन् वित्तीयसंकटस्य प्रत्यक्षतमं कारणं अप्रत्याशितऋणविफलता अस्ति । यदा विपण्यविश्वासः तुल्यकालिकरूपेण नाजुकः भवति तदा तरलताप्रबन्धनं सम्यक् कर्तव्यं भवेत् तत् मानकीकृतं ऋणं वा अमानकऋणं वा ।
नगरीयनिवेशबन्धकानां स्टॉकः सम्पूर्णस्य ऋणबाण्ड्बाजारस्य प्रायः ३०% भागं धारयति नगरीयनिवेशऋणबाण्डेषु डिफॉल्ट् न केवलं क्षेत्रीयऋणजोखिमान् अधिकं करिष्यति, अपितु सम्पूर्णनगरीयनिवेशऋणबाण्डबाजारे अपि प्रसारितः भवितुम् अर्हति
अस्माकं "विशेषपुनर्वित्तपोषणबन्धकाः", "आपातकालीनतरलतावित्तीयसाधनाः (SPV)", "बेलआउटनिधिः" तथा "ऋणऋणनिधिः" तथापि सूचना, अधिकाराः, उत्तरदायित्वं च इत्यादीनां विषयाणां कारणात् प्रायः प्रतिक्रियायाः अभावः भवति यदा... पुनर्भुक्तिजोखिमाः भवितुं शक्नुवन्ति यथा समयः, तरलतासाधनं प्राप्तुं कठिनता, राहतनिधिनां उच्चव्ययः च।
तृतीयम्, ऋणसीमापुनर्वितरणं, पूंजीबजटीकरणं, ऋणबजटव्यवस्था च स्थापयन्तु।
उच्चव्याजयुक्तस्य, तुल्यकालिकरूपेण अल्पकालिकस्य नगरनिवेशऋणस्य स्थाने न्यूनव्याजयुक्तस्य, दीर्घकालीनस्थानीयसर्वकारस्य बन्धनस्य स्थाने स्थानीयनिहितऋणस्य परिमाणं न्यूनीकर्तुं, ऋणस्य व्याजस्य च परिशोधनार्थं नगरीयनिवेशस्य दबावं न्यूनीकर्तुं, पुनर्भुक्ति-अन्तरं च संकुचितं कर्तुं सहायकं भविष्यति .
परन्तु विशेषपुनर्वित्तपोषणबन्धकानां उपयोगः मुख्यतया अन्तर्निहितऋणानां स्थाने भवति, येन स्थानीयसर्वकारस्य ऋणशेषः वर्धते, निर्गमनपरिमाणं च क्षेत्रीयऋणसीमाभिः सीमितं भवति
एकः समस्या अस्ति यत् येषु क्षेत्रेषु अधिकऋणकोटा अवशिष्टा अस्ति, तेषु क्षेत्रेषु अधिकतया उत्तमः आर्थिकविकासः, तुल्यकालिकरूपेण न्यूनऋणानुपातः च भवति, यदा तु उच्चऋणपरिशोधनदबावयुक्तेषु क्षेत्रेषु, ऋणप्रतिस्थापनस्य प्रबलमागधा च सन्ति, तेषु क्षेत्रेषु अवशिष्टकोटा बहु उपलब्धः न भवितुम् अर्हति
अतः केन्द्रसर्वकारेण ऋणसीमापुनर्वितरणतन्त्रं, पूंजीबजटीकरणं, ऋणबजटव्यवस्था च स्थापयितुं आवश्यकता वर्तते।
चतुर्थं, निगमशासनस्य सुधारः तथा च नगरीयनिवेशकम्पनीनां सम्पत्ति-दायित्वप्रबन्धनक्षमतां पारदर्शितां च वर्धयितुं।
एकतः नगरनिवेशस्य वित्तपोषणकार्यं विनिवेशितव्यम् । नगरीयनिवेशकम्पनीभिः कृतानां सर्वकारीयपरियोजनानां विशेषऋणपरियोजनानां च कृते एतत् स्पष्टं भवितुमर्हति यत् ते निवेशः अस्ति वा निर्माणं वा, अधिकाराः, उत्तरदायित्वं, ऋणं च कथं विभज्यन्ते इति।
अपरपक्षे नगरीयनिवेशकम्पनीनां कम्पनीव्यवस्थायां सुधारः करणीयः, यत्र स्वतन्त्रनिर्देशकाः अपि सन्ति । निजीउद्यमिनां स्वतन्त्रनिदेशकरूपेण नियुक्तेः विपण्यवार्ताः अपि अन्वेष्टुं शक्यन्ते।
पञ्चमम्, स्थानीयसरकारानाम् अधिकारान् उत्तरदायित्वं च स्पष्टीकरोतु तथा च सम्पत्तिषु ऋणेषु च नगरनिवेशः।
अधिकांशपरियोजनासु नगरनिवेशकम्पनयः निर्माणसंस्थारूपेण वा निवेशसंस्थारूपेण वा कार्यं कुर्वन्ति अस्मिन् सन्दर्भे सर्वकारस्य नगरनिवेशकम्पनीनां च अधिकाराः, उत्तरदायित्वं, दायित्वं च तुल्यकालिकरूपेण स्पष्टं भवति
परन्तु केषुचित् परियोजनासु नगरनिवेशस्य सर्वकारस्य च मध्ये ऋणदायित्वविभागः स्पष्टः नास्ति, येन नगरनिवेशस्य तुलनपत्रस्य सटीकता प्रभाविता भविष्यति तदतिरिक्तं यदा स्थानीयसरकाराः विद्यमानऋणानां स्थाने विशेषपुनर्वित्तपोषणबन्धनानां उपयोगं कुर्वन्ति तदा स्थानीयसरकारानाम् नगरनिवेशकम्पनीनां च ऋणसम्बन्धस्य अपि स्पष्टीकरणस्य आवश्यकता भवति
यथा, यदा सर्वकारः बन्धकानि निर्गच्छति, निधिः च नगरनिवेशे प्रविशति तदा सर्वकारस्य दृष्ट्या एतत् अन्तर्निहितऋणात् स्पष्टऋणं प्रति परिवर्तते
परन्तु व्यापारदृष्ट्या किं सर्वकाराद् व्यापाराय स्थानान्तरितं धनं सर्वकाराद् पूंजीप्रवेशः एव? अनुदानं ? अथवा नगरीयनिवेशबैङ्कात् सर्वकाराय ऋणं दत्तम्? भविष्ये नगरीयनिवेशस्य प्रतिदानं भविष्यति वा ? अतः यदि नगरनिवेशकम्पनी जनकल्याणपरियोजनानां ऋणं परिशोधयितुं स्वस्य सम्पत्तिं वा धनं वा उपयुज्यते तर्हि भविष्ये अपि सर्वकारेण उद्यमस्य परिशोधनस्य आवश्यकता भविष्यति वा?
यदि स्थानीयसर्वकारस्य नगरनिवेशस्य च शक्तिदायित्वसम्बन्धः स्पष्टः न भवति तर्हि वस्तुतः सर्वकारस्य उद्यमानाञ्च पृथक्करणं कठिनं भविष्यति, "नगरीयनिवेशप्रत्ययस्य" भङ्गः अपि कठिनः भविष्यति
षष्ठं, नगरीयनिवेशस्य परिवर्तनं स्थानीयस्थितीनां, उद्यमस्य परिस्थितेः, प्रत्येकस्य उद्यमस्य कृते एकनीतेः च अनुरूपं भवितुमर्हति ।
प्रत्येकस्य स्थानस्य संसाधनसम्पत्तयः भिन्नाः सन्ति, तथा च प्रत्येकस्य नगरीयनिवेशकम्पन्योः सम्पत्तिः देयता च, व्यापारप्रतिमानं, विशेषज्ञतायाः क्षेत्राणि च भिन्नानि सन्ति, अतः परिवर्तनस्य दिशा स्वाभाविकतया भिन्ना भविष्यति
जिल्हेभ्यः काउण्टीभ्यः च शुद्धजनसंख्यायाः बहिर्वाहयुक्तानां केषाञ्चन लघुमध्यम-आकारस्य नगरीयनिवेशपरियोजनानां कृते उच्चस्तरीय-इकायानां, नीति-बैङ्कानां वा सम्पत्ति-निष्कासन-एजेन्सीनां स्थानीयसरकारैः सह हस्तक्षेपं कृत्वा अध्ययनं कर्तुं विचारयितुं अपि शक्यते समापनस्य स्थानान्तरणस्य च अन्वेषणार्थम्।
सर्वेषु सर्वेषु नगरनिवेशकम्पनीनां परिवर्तनं स्वकीयानां वास्तविकस्थितीनां आधारेण भवितुम् आवश्यकम्, स्थानीयसरकारानाम् समर्थनमपि वास्तविकपरिस्थित्याधारितं भवितुमर्हति
सारांशं कुरुत
ऋणं स्वयं जोखिमं न भवति इति मुख्यं यत् ऋणस्य उपयोगेन उच्चगुणवत्तायुक्तानि सम्पत्तिः स्थिरं नकदप्रवाहं च भवति वा, ऋणपरिपक्वतासंरचना नगदप्रवाहेन सह मेलनं करोति वा, ऋणव्ययसंरचना उपयोगदक्षतायाः मेलनं करोति वा इति।
अर्थव्यवस्थायां अधः गमनस्य दबावं गृहीत्वा नगरीयनिवेशऋणजोखिमानां समाधानं कुर्वन् विशेषं ध्यानं दातव्यं यत् यत् समाधानं क्रियते तत् ऋणजोखिमस्य घटकः अस्ति, परन्तु ऋणजोखिमस्य बराबरः नास्ति ऋणपरिमाणम् अस्माभिः सर्वकारीयनिधिषु व्ययस्य परिहाराय सर्वोत्तमप्रयत्नः करणीयः यतः वित्तव्ययस्य वृद्धिदरं न्यूनीकृत्य नगरीयनिवेशऋणस्य तीव्रगत्या न्यूनता प्रबलं संकुचनात्मकं प्रभावं जनयिष्यति।
दीर्घकालं यावत् स्थूल-आर्थिकसमस्याः वा नगरनिवेशऋणसमस्याः वा, तस्य उत्तरं गहनसुधारेषु अवश्यमेव द्रष्टव्यम् ।
/// अंत ///
No.5824 मूल प्रथम लेख|लेखक जिया मिंग
लेखकस्य विषये : युवा अर्थशास्त्री। शोधक्षेत्रं व्यवहारिकं प्रयोगात्मकं च अर्थशास्त्रम् अस्ति, यत् स्थूलअर्थशास्त्रं, राजनैतिक अर्थव्यवस्थां, अन्तर्राष्ट्रीयसम्बन्धं च केन्द्रितम् अस्ति ।
श्वेतसूचीं उद्घाटयतु duanyu_H|योगदान tougao99999:चित्र दृष्टि चीन
स्वागत बिन्दुWatch【Qin Shuo Moments वीडियो खाता】