2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेखक|फेंग बियाओ सम्पादक|लियू पेंग
"भवन्तः कालस्य मूल्येन अद्यतनं फेइटियन मौटाईं क्रेतुं न शक्नुवन्ति। पूर्वाणि सर्वाणि प्रस्तावानि अमान्यानि सन्ति!" his circle of friends मूल्यपुनर्प्राप्त्यर्थं जयजयकारः, "श्वः" मौतई क्रीतवन्तः सर्वेभ्यः पेयपानकर्तृभ्यः अभिनन्दनम्।
मे-जून-मासेषु फेइटियन-मौटाई-इत्यस्य विपण्यमूल्ये उतार-चढावः अभवत्, तस्य न्यूनता च अभवत् स्कैल्पर्-जनाः विपण्यं त्यक्तवन्तः । तदतिरिक्तं क्वेइचो मौटाई इत्यस्य शेयरमूल्यं निरन्तरं १६०० युआन् १५०० युआन् च चिह्नात् अधः पतितम् अस्ति, तथा च विपण्यविश्वासः परीक्षणस्य सामनां कुर्वन् अस्ति
परन्तु मौताई-मूल्यानि शीघ्रमेव पुनः उत्थापितानि । जुलै-मासे प्रवेशानन्तरं फेइटियन-मौटाई-इत्यस्य शिथिलानां शीशकानां मूल्यं प्रायः २४०० युआन्-रूप्यकाणि यावत् पुनः आगतं, मूल-फेइटियन-मौटाई-इत्यस्य मूल्यं च प्रायः २६०० युआन्-रूप्यकाणि यावत् वर्धितम् अस्ति अगस्तमासस्य मध्यभागे मूलस्य मूल्यं २८०० इत्यस्य समीपे अपि आसीत् ।
मूल्येषु पुनः उत्थानम् अभवत्, तदा क्वेइचो मौटाई इत्यनेन ८ अगस्तदिनाङ्के दृष्टिगोचरं अर्धवार्षिकं प्रतिवेदनं प्रदत्तम्, यत्र कुलसञ्चालनआयः ८३.४५१ अरब युआन्, वर्षे वर्षे १७.५६% वृद्धिः, शुद्धलाभः च ४१.६९६ अरब युआन्, वर्षे प्राप्तः -वर्षे १५.८८% वृद्धिः । उद्योगे डिस्टॉकिंग् इत्यस्य अधोगतिसमायोजनकालस्य कालखण्डे क्वेइचो मौटाई इत्यस्य अर्धवार्षिकप्रतिवेदनं, किञ्चित्पर्यन्तं, वर्षस्य प्रथमार्धे विविधसंशयानाम्, रिक्तवार्तानां च प्रबलप्रतिक्रिया अस्ति
अर्धवार्षिकप्रतिवेदनस्य समीपतः अवलोकनेन ज्ञायते यत् एजन्सी थोकचैनलेन राजस्वस्य बहु योगदानं कृतम्, यत् वर्षे वर्षे २६.५% वर्धितम्, यत् प्रत्यक्षविक्रयचैनलस्य ७.३५% वर्षे वर्षे वृद्धिं दूरं अतिक्रान्तम् प्रत्यक्षविक्रयमार्गस्य अनुपातः ४१.१७% यावत् न्यूनीभूतः, यत् २०२३ तमे वर्षे समानकालस्य ४५.१६% तः ३.९९ प्रतिशताङ्कस्य न्यूनता अभवत् ।
मूल्यपुनर्प्राप्तेः विक्रयवृद्धेः च पृष्ठतः क्वेइचो मौटाई इत्यस्य विक्रयचैनलस्य "पुनःसन्तुलनं" शान्ततया आरब्धम् अस्ति ।
स्वसञ्चालितप्रत्यक्षविक्रयणस्य एजेन्सीचैनलस्य च “पुनःसंतुलनं”
मौताई इत्यस्य विक्रयचैनलेषु प्रत्यक्षविक्रयणं थोक एजेण्ट् च सन्ति
अन्तिमेषु वर्षेषु फेइटियन मौटाई इत्यस्य विपण्यमूल्यं क्वेइचो मौटाई इत्यनेन निर्धारितस्य मार्केट् गाइड् मूल्यात् महत्त्वपूर्णतया अधिकं जातम् इति पृष्ठभूमितः मौटाई इत्यनेन स्वसञ्चालितप्रत्यक्षविक्रयमार्गाः सशक्ततया विकसिताः सन्ति तथा च १,४९९ युआन् इत्यस्य मार्केट् गाइड् मूल्ये विक्रीताः थोक एजेन्सी चैनले अपि Kweichow Moutai इत्यनेन ई-वाणिज्यस्य सुपरमार्केट् मञ्चानां च सहकार्यस्य माध्यमेन 1,499 युआन् मूल्ये मद्यस्य विक्रयणस्य अपि आवश्यकता वर्तते
उद्योगस्य दृष्ट्या मौतई इत्यस्य स्वसञ्चालनस्य वृद्ध्या निःसंदेहं केचन ग्राहकाः पारम्परिकव्यापारिभ्यः विचलिताः अभवन् तथा च पारम्परिकसामाजिकव्यापारिभ्यः पाई इत्यस्य एकः बृहत् भागः अपहृतः। विशेषतः २०२२ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के मौताई ई-वाणिज्यमञ्चः "i Moutai" इति प्रारब्धः एव, एकदा प्रमुखेषु अनुप्रयोगमञ्चेषु डाउनलोड्-सूचौ अपि लोकप्रियः आसीत् जनानां कतिपयानि पुटं ग्रहीतुं अपि त्वरितम् अभवत् माओताई घटना।
विगतकेषु वर्षेषु क्वेइचौ मौटाई इत्यस्य प्रत्यक्षविक्रयराजस्वं तीव्रगत्या वर्धितम्, यत् २०१९ तमे वर्षे १०% तः न्यूनं भवति स्म, कुलराजस्वस्य ४५% अधिकं भागं भवति २०२३ तमस्य वर्षस्य सम्पूर्णवर्षस्य कृते i Moutai इत्यस्य विक्रयराजस्वं २२.३७४ अरब युआन् आसीत्, यत् वर्षे वर्षे ८८.२९% वृद्धिः अभवत् ।
परन्तु वृद्धिदरस्य दृष्ट्या i Moutai अस्मिन् वर्षे महत्त्वपूर्णतया शीतलं जातम्। अस्मिन् वर्षे प्रथमार्धे i Moutai इत्यस्य विक्रयराजस्वं १०.२४९ अरब युआन् आसीत्, यत् २०२३ तमस्य वर्षस्य प्रथमार्धात् ९.७६% वर्षे वर्षे वृद्धिः अभवत् ।वर्षस्य प्रथमार्धे i Moutai इत्यस्य विक्रयराजस्वं वर्षस्य आर्धं न प्राप्तवान् गतवर्षस्य पूर्णवर्षम्।
स्वसञ्चालितप्रत्यक्षविक्रयस्य थोकविक्रेतानां च अनुपातस्य परिवर्तनात् वयं मौतई-विक्रयमार्गेषु परिवर्तनं अधिकतया अवगन्तुं शक्नुमः। अस्मिन् वर्षे प्रथमत्रिमासे स्वसञ्चालितप्रत्यक्षविक्रयस्य अनुपातः न्यूनः भवितुं आरब्धः, २०२३ तमे वर्षे ४५.६१% आसीत्, ४२.३३% यावत् । अस्मिन् वर्षे प्रथमार्धपर्यन्तं प्रत्यक्षविक्रयस्य अनुपातः ४१.१७% यावत् न्यूनः अभवत्, यत् २०२३ तमे वर्षे समानकालस्य ४५.१६% अनुपातात् ३.९९ प्रतिशताङ्कस्य न्यूनता अभवत्
स्वसञ्चालितप्रत्यक्षविक्रयणं थोकविक्रेताश्च मोमरूपेण न्यूनीकृताः, न्यूनाः च अभवन्, यत् गतवर्षे क्वेइचो मौटाई इत्यस्य मूल्यसमायोजनेन सह अपि सम्बद्धम् अस्ति। Kweichow Moutai इत्यनेन घोषितं यत् सः Kweichow Moutai मद्यस्य (Feitian, Five Star) पूर्वकारखानमूल्यं 1 नवम्बर् 2023 तः आरभ्य 53% परिमाणेन वर्धयिष्यति, यत्र औसतेन 20% वृद्धिः भविष्यति अस्मिन् समायोजने मौताई-उत्पादानाम् विपण्यमार्गदर्शनमूल्यं न सम्मिलितं भवति, यस्य अर्थः अस्ति यत् एषा मूल्यवृद्धिः मुख्यतया थोकचैनलान् प्रभावितं करोति ।
मूल्यसमायोजनस्य अतिरिक्तं, २३ जुलै दिनाङ्के आयोजितायां विपण्यकार्यसभायां क्वेइचौ मौताई इत्यनेन पूर्ववर्षेषु स्वसञ्चालनस्य प्रत्यक्षविक्रयणस्य च उपरि बलं दत्तस्य रणनीतिः परिवर्तिता, तस्य स्थाने "सहकार्यस्य" विषये अधिकं बलं दत्तम्, यत्र ऑनलाइन-अफलाइन-सन्तुलनं च अन्तर्भवति स्म अफलाइन, सार्वजनिकक्षेत्रस्य निजीक्षेत्रस्य च मध्ये, निवेशसहकार्यस्य, संसाधनसहकार्यस्य, नीतिसहकार्यस्य च माध्यमेन, एकं पारिस्थितिकीतन्त्रं निर्मान्ति यस्मिन् ऑनलाइन सशक्तीकरणं करोति, अफलाइनः ऑनलाइनसेवां करोति, तथा च चैनलाः परस्परं लाभस्य पूरकाः भवन्ति, येन जनानां व्यापकपरिधिः C अन्तः प्राप्यते
मद्यउद्योगस्य चिन्तनसमूहस्य विशेषज्ञः वाङ्ग चुआनकै इत्यस्य मतं यत् क्वेइचो मौताई सर्वदा स्वसञ्चालितप्रत्यक्षविक्रयणस्य चैनलस्तरस्य च मध्ये एकं निश्चितं संतुलनं अन्विष्यति स्म विगतकेषु वर्षेषु स्वसञ्चालितप्रत्यक्षविक्रयः किञ्चित् अति आक्रामकः अभवत्, यस्य परिणामेण क certain overdraft of the interests of Kweichow Moutai's channel system अस्मिन् वर्षे, Zhang Deqin Kweichow Moutai इत्यस्य प्रमुखः भूत्वा चैनलव्यापारिणः प्रसन्नं कर्तुं प्रत्यक्षविक्रयस्य अनुपातं सचेततया नियन्त्रितवान्, मन्दं च कृतवान्
मद्य-उद्योगस्य विपणन-विशेषज्ञः Cai Xuefei इत्यस्य अपि मतं यत् थोक-एजेण्ट्-चैनलस्य अनुपातः पुनः उच्छ्रितः अस्ति सम्भवतः Moutai कोर-चैनल-व्यापारिणां हिताय केन्द्रितः अस्ति तथा च विभिन्न-चैनल-मध्ये मूल्ये उत्पाद-संरचनायाः च निरन्तरं सुधारं कुर्वन् अस्ति कै ज़ुएफेइ इत्यस्य दृष्ट्या उत्पादविन्यासस्य दृष्ट्या मौटाई इत्यस्य चैनलसंरचना मूलतः स्थिरीकृता अस्ति प्रत्यक्षविक्रयचैनलस्य पारम्परिक एजेन्सीचैनलस्य च एकीकरणं अग्रिमे चरणे मौताई इत्यस्य मुख्यविकासदिशा भवितुम् अर्हति
पारम्परिकव्यापारिणां आत्मविश्वासं स्थिरं कुर्वन्तु
मौतई इत्यस्य विक्रेतानीतिषु परिवर्तनं पश्यन् एतत् ज्ञातुं न कठिनं यत् यदा वर्षेषु विपण्यं उष्णं भवति तथा च विक्रयः प्रफुल्लितः भवति तदा मौतई प्रायः विक्रेतृणां नियन्त्रणं सुदृढं करोति, प्रतिबन्धात्मकविक्रयस्य आवश्यकतां वर्धयति, स्वयमेव संचालितस्य तीव्रताम् अपि वर्धयति प्रत्यक्ष विक्रय। येषु वर्षेषु मद्यस्य मन्दता भवति तदा मौताई विक्रयराजस्वं स्थिरीकर्तुं पारम्परिकव्यापारिणां चैनललाभानां अग्रिमभुगतानानां च विषये अधिकं ध्यानं ददाति
यथा यथा मद्य-उद्योगः समायोजनस्य अवधिं प्रविशति तथा तथा अनेकेषां मद्यस्य सामाजिक-सूची वर्धिता, विक्रयः च दुर्बलः अभवत् । अद्यैव यूबीएस सिक्योरिटीज इत्यनेन प्रकाशितेन प्रतिवेदनेन ध्यानं आकृष्टम् अभवत् यत् प्रतिवेदने मन्यते यत् २०१६ तः २०२१ तमस्य वर्षस्य आरम्भपर्यन्तं फेइटियन मौताई इत्यस्य थोकमूल्यं तीव्ररूपेण वर्धितम्, येन सट्टाबाजाः अन्तिमग्राहकाः च सामाजिकसूचीसञ्चयार्थं प्रोत्साहिताः। प्रतिवेदने अनुमानितम् अस्ति यत् २०१६-२३ तमवर्षस्य कालखण्डे प्रायः १४-१५ मासानां मौटाई-विक्रयणस्य सामाजिकसूचीरूपेण सञ्चितः अभवत् । अतः २०२४-२५ तमे वर्षे उच्चस्तरीयमद्यकम्पनीनां खुदरामूल्यानां दबावः तीव्रः भविष्यति इति प्रतिवेदने भविष्यवाणी कृता अस्ति ।
तदतिरिक्तं क्वेइचो मौटाई इत्यस्य वित्तीयप्रतिवेदने अपि ज्ञायते यत् अन्तिमेषु वर्षेषु इन्वेण्ट्री अपि वर्धिता अस्ति ।
वांग चुआनकै इत्यस्य दृष्ट्या पारम्परिकाः डीलर-चैनलाः न केवलं व्याज-सन्तुलनकर्तारः सन्ति, अपितु मूल्य-जलाशयाः अपि सन्ति यदि चैनल-व्यवस्था नष्टा भवति तर्हि मौताई-इत्यस्य मूल्य-परीक्षायाः तीव्र-परीक्षा भविष्यति प्रीमियम क्षमता।
वाङ्ग चुआनकै इत्यनेन अपि उक्तं यत् विगतपञ्चवर्षेषु पारम्परिकाः डीलरचैनलाः अतीव आत्मविश्वासयुक्ताः सन्ति तेषां मतं यत् मौताई इत्यस्य मूल्यानि अद्यापि प्रबलाः सन्ति तथापि यदि मौताई इत्यस्य उच्चानुपातः निरन्तरं भवति प्रत्यक्षविक्रयणं, तत् विक्रेताचैनलयोः मध्ये सम्बन्धं भङ्गयिष्यति तथा स्वसञ्चालितप्रत्यक्षविक्रयस्य संतुलनं विक्रेतृणां मध्ये विश्वासस्य हानिम् अकुर्वत् यदि एतत् भवति तर्हि विक्रेताचैनलस्य "निकासी" भविष्यति, यस्य उपरि महत् प्रभावः भविष्यति मौतई इत्यस्य मूल्यम् ।
अधुना मौतई इत्यस्य विक्रयरणनीत्याः समायोजनेन पारम्परिकव्यापारिणां कृते खलु मैत्रीपूर्णः पक्षः दर्शितः अस्ति । मद्यविपणनविशेषज्ञः Xiao Zhuqing इत्यनेन Moutai-व्यापारिभ्यः ज्ञातं यत् Kweichow Moutai इत्यस्य विशेष-भण्डार-उत्पादानाम् अनपैक्-विक्रयणस्य आवश्यकता नास्ति, तथा च डीलर-प्रत्यक्ष-सञ्चालित-भण्डार-सूची, विक्रय-आदि-नोड्-आधारितं बैच-रूपेण निर्यातं भवति, येन प्रभावीरूपेण विपण्य-भावना, विपण्यं च प्रभावितं भवति अपेक्षित। जिओ झुकिङ्ग् इत्यस्य अवगमनानुसारं विगतपञ्चदशवर्षेषु मौताई दुर्लभमौटाई च मालस्य आवंटनार्थं बाध्यतां न प्राप्तवन्तः, अपितु स्वैच्छिकसदस्यतायाः स्थाने स्वैच्छिकसदस्यतायाः प्रयोगः कृतः लक्ष्यं विपण्यसाधनानाम् उपयोगः विपण्यस्य अपेक्षां प्रभावितं कर्तुं मूल्यस्य उतार-चढावं च निवारयितुं भवति अतिप्रदायः ।