समाचारं

आफ्रिकादेशे ए-शेयर-कम्पनीतः ११ मुखौटाधारिभिः १२ किलोग्रामं सुवर्णं लुण्ठितम्: अनेके जनाः गृहीताः, सुवर्णस्य स्थलं च अज्ञातम्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १४ दिनाङ्के सायं ए-शेयर-सूचीकृताः कम्पनीःXiaocheng प्रौद्योगिकी(३००१३९) इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम्, यस्मिन् विदेशेषु स्थितानां सहायककम्पनीनां "सुवर्णचोरी-डकैती-घटनायाः" नवीनतम-प्रगतिः प्रकाशिता

प्रकटीकरणानुसारं २०२४ तमस्य वर्षस्य एप्रिल-मासस्य १८ दिनाङ्के घाना-गणराज्ये स्थितायाः क्षियाओचेङ्ग-प्रौद्योगिक्याः सहायककम्पनी अक्रोमा-गोल्ड्-कम्पनी सशस्त्र-डकैतीं आक्रमणं च कृतवती

"अधुना यावत् पुलिससामान्यप्रशासनस्य, राष्ट्रियसुरक्षामन्त्रालयस्य, सुरागस्य पुरस्कारविमोचनेन च कुलम् ५-६ जनाः गृहीताः, पुलिसस्थानकेन च निरुद्धाः इति घोषितम् . तथापि सुवर्णस्य स्थलस्य अन्वेषणं निरन्तरं भवति ।

Securities Times·e Company इत्यस्य 14 अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं Xiaocheng Technology इत्यस्य सुरक्षाविभागस्य एकः प्रासंगिकः कर्मचारी अवदत् यत् “यद्यपि ५-६ जनाः गृहीताः सन्ति तथापि अन्तिमपरिणामस्य घोषणा अद्यापि न कृता यतः सूचनाः ज्ञापिताः an overseas company, we वयं तस्मिन् समये स्थितिं पूर्णतया न अवगच्छामः, अग्रे किमपि प्रगतिम् अपि घोषयिष्यामः” इति ।

प्रायः १२किलोग्रामं सुवर्णं अपहृतम्

अद्यापि गन्तव्यस्थानस्य अन्वेषणं क्रियते

२५ एप्रिल दिनाङ्के प्रकटिते क्षियाओचेङ्ग टेक्नोलॉजी इत्यस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञातं यत् २०२४ तमस्य वर्षस्य एप्रिलमासस्य १८ दिनाङ्के घानासमये प्रातः ५:२० वादने घानागणराज्ये कम्पनीयाः सहायककम्पनी अक्रोमा गोल्ड कम्पनी आकस्मिकतया सशस्त्रं चोरीं आक्रमणं च कृतवती

अस्मिन् प्रसङ्गे मानकशस्त्रैः सज्जाः ११ मुखौटाधारिणः स्थानीयजनाः खननक्षेत्रस्य अविकसितक्षेत्रात् अक्रोमा-प्रक्रियासंयंत्रस्य खननक्षेत्रे चोरीं कर्तुं प्रवेशं कृतवन्तः, तथा च पुलिसस्य आगमनात् पूर्वं पलायिताः अभवन्, अस्मिन् क्रमे ते सुरक्षाकर्मचारिणः वशीकृतवन्तः, causing some local and चीनीयकर्मचारिणः घातिताः, परन्तु तत्र कोऽपि प्राणघातकः नासीत् प्रायः १२किलोग्रामं सुवर्णं चोरितम्।

"एतत् सहमतिः कृता यत् सीमाशुल्कं तस्मिन् एव दिने मालस्य निर्यातं विक्रयं च करिष्यति, येन प्रत्यक्षं आर्थिकहानिः प्रायः ९,००,००० अमेरिकी-डॉलर्-रूप्यकाणां भविष्यति" इति क्षियाओचेङ्ग-प्रौद्योगिक्याः घोषणा।

क्षियाओचेङ्ग प्रौद्योगिक्याः कथनमस्ति यत् एतस्य घटनायाः अनन्तरं अक्रोमा खननक्षेत्रस्य कर्मचारिभिः आपत्कालीनप्रतिक्रियायाः उपायाः कृताः, तथा च आहतानाम् उपचारार्थं चिकित्सालयं प्रेषिताः, तेषां कृते अस्य घटनायाः कारणेन कृतं हानिः पुनः प्राप्तुं यथाशक्ति प्रयत्नः कृतः, सुरक्षापरिहाराः च सुदृढाः कृताः पुनः। कम्पनी स्थानीयचीनदूतावासं, सामान्यपुलिसविभागं, गृहसुरक्षाब्यूरो च शिकायतां।

अगस्तमासस्य १४ दिनाङ्के क्षियाओचेङ्ग-प्रौद्योगिक्याः कथनमस्ति यत् एतावता पुलिस-मुख्यालयस्य, राष्ट्रियसुरक्षामन्त्रालयस्य, सुरागस्य पुरस्कारस्य विमोचनेन च कुलम् ५-६ जनाः गृहीताः, पुलिसैः निरुद्धाः च सन्ति station Although they have obtained verbal यद्यपि सः चोरी-तथ्यं स्वीकृतवान् तथापि तस्य प्रासंगिकशस्त्रादि-अपराध-उपकरणानाम् अन्वेषणस्य आवश्यकता आसीत्, अद्यापि सुवर्णस्य स्थलं अन्वेषितम् आसीत्

ज्ञातव्यं यत् अस्मिन् वर्षे मे-मासस्य २४ दिनाङ्के क्षियाओचेङ्ग-प्रौद्योगिक्याः कृते शेन्झेन्-स्टॉक-एक्सचेंज-संस्थायाः वार्षिक-प्रतिवेदनस्य कृते जाँच-पत्रं प्राप्तम्, यस्मिन् प्रायः १२ किलोग्राम-सुवर्णस्य चोरीविषये घटनायाः विशिष्ट-परिस्थितिः, तत्सम्बद्ध-प्रगतिः च व्याख्यातुं कथितम् , तथा च कम्पनीं प्रति अनुवर्तन-दैनिक-रिपोर्ट्-प्रदानं कर्तुं, यत् पुनर्प्राप्ति-उपायाः कृताः अथवा गृहीतुं योजनाकृताः, अपि च उपर्युक्ताः विषयाः सूचना-प्रकटीकरण-मानकान् पूरयन्ति वा, स्थितिः अस्ति वा इति अग्रे सत्यापयितुं यत्र अस्थायी प्रतिवेदनानां स्थाने नियमितप्रतिवेदनानां उपयोगः भवति, तथा च प्रासंगिकाः जोखिमाः पूर्णतया चेतयन्ति ।

तस्य प्रतिक्रियारूपेण क्षियाओचेङ्ग टेक्नोलॉजी इत्यनेन जूनमासस्य १२ दिनाङ्के प्रतिक्रिया दत्ता यत् एतस्य घटनायाः अनन्तरं अक्रोमा खननक्षेत्रस्य कर्मचारिभिः आपत्कालीनप्रतिक्रियापरिहाराः कृताः, पुनः सुरक्षापरिपाटाः सुदृढाः च। तदतिरिक्तं कम्पनी स्थानीयचीनदूतावासं, सामान्यपुलिसविभागं, गृहसुरक्षाब्यूरो च अस्य विषयस्य शिकायतां कृत्वा समये स्थानीयपुलिसस्थानकं प्रति प्रकरणस्य सूचनां दत्तवती अस्ति। सम्प्रति खननक्षेत्रस्य दैनन्दिनसञ्चालनक्रियाः सामान्याः अभवन् सम्प्रति स्थानीयपुलिसः अस्य विषयस्य महत्त्वं ददाति, तस्य अन्वेषणप्रक्रियायां च केचन जनाः तालाबद्धाः कृत्वा गृहीताः सन्ति पुलिस लम्बितम् अस्ति।

घानादेशे त्रीणि सुवर्णखानानि स्वामित्वं धारयति

वर्षस्य प्रथमार्धे शुद्धलाभः प्रायः ५०% न्यूनः अभवत्

आँकडा दर्शयति यत् Xiaocheng Technology इत्यस्य मुख्यव्यापारेषु सुवर्णखननं विक्रयणं च, सौरविद्युत्निर्माणं, एकीकृतपरिपथनिर्माणं च अन्तर्भवति । सुवर्णव्यापारस्य विषये क्षियाओचेङ्ग टेक्नोलॉजी इत्यनेन उक्तं यत् कम्पनीयाः सुवर्णव्यापारः आफ्रिकादेशस्य घानागणराज्ये स्थितः अस्ति घाना खनिजसंसाधनैः समृद्धः अस्ति, येन कम्पनीयाः सुवर्णखनिजसंसाधनभण्डारस्य अनुकूलाः परिस्थितयः प्राप्यन्ते। सम्प्रति, २.कम्पनीयाः घानादेशे त्रीणि सुवर्णखानानि सन्ति, क्रमशः AKROMA सुवर्णखानम्, AKOASE स्वर्णखानम् तथा FGM (NAFORMAN_NOYEM) सुवर्णखानम्।कम्पनीयाः सौरविद्युत् उत्पादनव्यापारः मुख्यतया घानादेशे स्थितः अस्ति, सा घानादेशे २० मेगावाट् प्रकाशविद्युत्केन्द्रे निवेशं कृत्वा निर्मितवती अस्ति तथा च १० वर्षाणाम् अधिकं कालात् तस्य संचालनं कुर्वती अस्ति तदतिरिक्तं कम्पनीयाः सौरविद्युत्निर्माणपरियोजनासु एविक् अन्तर्राष्ट्रीयविद्युत्प्रदायपरियोजना वोडाफोन् इति अपि अन्तर्भवतिसौर ऊर्जापरियोजना, वितरित प्रकाशविद्युत् परियोजना, कुमासी संकेत प्रकाश परियोजना, तंजानिया प्रकाश विद्युत परियोजना आदि। कम्पनीयाः वास्तविकः नियन्त्रकः चेङ्ग यी अस्ति ।

कम्पनी अद्यापि अस्मिन् उद्योगे स्वस्य शैशवावस्थायां वर्तते तथा च वास्तविकस्थानीयपरिस्थित्या सह मिलित्वा व्यावसायिकशृङ्खलायां, संचालनप्रबन्धनप्रतिरूपे इत्यादिषु निरन्तरं सुधारं कृतवती, क्रमेण बृहत्परिमाणस्य शक्तिं वर्धितवती अस्ति उत्पादनं संचालनं च, सुवर्णस्य उत्पादनं च वर्धितम्।

प्रदर्शनस्य दृष्ट्या २०२४ तमस्य वर्षस्य प्रथमार्धे Xiaocheng Technology इत्यस्य राजस्वं १३२ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १०.३१% वृद्धिः अभवत्;सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धलाभः १९.८१७ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ४९.१९% न्यूनता अभवत् ।अस्मिन् काले कम्पनीयाः सुवर्णव्यापारराजस्वं १०८ मिलियन युआन् आसीत्, वर्षे वर्षे ४६.१२% वृद्धिः, सकललाभमार्जिनं च ४४.९१% आसीत्, यत् वर्षे वर्षे १४.४८ प्रतिशताङ्कस्य वृद्धिः अभवत्

उल्लेखनीयं यत् Xiaocheng Technology इत्यस्य विक्रयव्ययः वर्षे वर्षे २४.६९% वर्धितः २.९३३१ मिलियन युआन् यावत् अभवत्, प्रशासनिकव्ययः च वर्षे वर्षे २५.०३% वर्धितः ४०.७०८८ मिलियन युआन् यावत् अभवत् कम्पनी अवदत् यत् खननक्षेत्राणां प्रारम्भिक अन्वेषणशुल्कं वर्धितम् अस्ति तथा च खननाधिकारप्रमाणपत्रप्रक्रियाशुल्कं वर्धितम्।

गौणविपण्ये अगस्तमासस्य १४ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं क्षियाओचेङ्ग् प्रौद्योगिक्याः प्रतिशेयरं १४.१७ युआन् इति ज्ञापितम्, कम्पनीयाः कुलविपण्यमूल्यं ३.९ अरब युआन् इति च अभवत्

कथनम् : लेखस्य सामग्रीः दत्तांशः च केवलं सन्दर्भार्थं भवति, निवेशपरामर्शं न भवति । निवेशकाः तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्ति ।

सम्पादन|||चेंग पेंग गै युआन्युआन

प्रूफरीडिंग |सः क्षियाओटाओ

आवरणस्य चित्रस्य स्रोतः : दृश्य चीन (दत्तांशचित्रस्य पाठस्य च तया सह किमपि सम्बन्धः नास्ति)

दैनिक आर्थिकसमाचाराः कम्पनीघोषणाभ्यः संकलिताः भवन्ति, चीन-सिंगापुर Jingwei, Securities Times·e Company (reporter: Mei Shuang), Dahe Financial Cube

दैनिक आर्थिकवार्ता