समाचारं

मूल्य-आवृत्तितः विजेतारः न सन्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न्यूनमूल्यकरणनीतिः विकासस्य सेवां करोति वर्तमानं न्यूनमूल्यकरणनीतिः विपण्यवातावरणे परिवर्तनस्य अनुकूलतां प्राप्तुं समर्था नास्ति। प्रत्येकं प्रमुखं मञ्चं यत् कर्तव्यं तत् अस्ति यत् स्वस्य लाभाय पूर्णं क्रीडां दातुं, स्वस्थानं सुदृढं कर्तुं, व्यापारिणां उपयोक्तृणां च सम्यक् सेवां कर्तुं, मूल्यसाधनद्वारा ई-वाणिज्यस्य स्वस्थपारिस्थितिकीवातावरणस्य क्षतिं कर्तुं न अपि तु, एतस्य आधारेण विस्तारं विस्तारं च कर्तुं।
अस्मिन् वर्षे प्रथमार्धे ये ई-वाणिज्य-मञ्चाः अद्यापि न्यूनमूल्यक-रणनीतिनां कृते स्पर्धां कुर्वन्ति स्म, ते सहसा परिवर्तन्ते स्म । अधुना एव एतादृशाः समाचाराः सन्ति यत् अनेके ई-वाणिज्य-मञ्चाः स्वस्य न्यून-मूल्य-रणनीतिं दुर्बलं कृतवन्तः, तस्य स्थाने जीएमवी (लेनदेन-मात्रा)-वृद्ध्यर्थं स्वव्यापार-लक्ष्याणि प्राथमिकताम् अददात्
जीएमवी ई-वाणिज्यमञ्चस्य समग्रव्यवहारस्य आकारस्य क्रियाकलापस्य च मापनार्थं महत्त्वपूर्णः सूचकः अस्ति यस्य अर्थः अस्ति यत् मञ्चः यातायातविनियोगे न्यूनमूल्येषु यातायातस्य आदानप्रदानस्य प्रतिरूपं दुर्बलं करिष्यति, तस्य स्थाने मालस्य व्यापकतायाः विषये विचारं करिष्यति अधिकव्यापकरूपेण योगदानं ददति। तन्त्रे परिवर्तनेन मञ्चे व्यापारिणः अधिकानि अनुशंसायाः अवसरानि प्राप्तुं स्वव्यापारविचारं परिवर्तयितुं मार्गदर्शनं अपि करिष्यति।
ई-वाणिज्य-मञ्चाः स्वस्य न्यूनमूल्यक-रणनीतिं किमर्थं दुर्बलं कुर्वन्ति ? मुख्यकारणं अस्ति यत् एषा रणनीतिः इदानीं कार्यं न करोति।
किञ्चित्कालं यावत् प्रमुखाः ई-वाणिज्य-मञ्चाः विभिन्नेषु शॉपिंग-उत्सवेषु "पूर्ण-छूटः" "दश-अर्ब-सहायता" इत्यादीनि न्यून-मूल्यक-प्रचारं प्रारब्धवन्तः, पश्चात् ते "केवलं धनवापसी" इति मॉडलं विक्रयानन्तरं प्रारब्धवन्तः उपयोक्तृणां कृते स्पर्धां कर्तुं प्रत्येकं सम्भवं साधनम्। परन्तु सर्वेषां प्रयत्नानाम् अनन्तरं प्रभावः स्पष्टः नासीत्, केषुचित् मञ्चेषु वृद्धि-दरस्य न्यूनता अपि अभवत् ।
न्यूनमूल्यक-रणनीतिः वृद्धेः सेवां करोति । यदि न्यूनमूल्यानि क्रममात्रायां वृद्धिं, उपयोक्तृणां संख्यायां वृद्धिं, अन्तिमलाभवृद्धिं च न जनयितुं शक्नुवन्ति तर्हि एतां रणनीतिं निरन्तरं कार्यान्वितुं असह्यं भविष्यति
अतः अपि महत्त्वपूर्णं यत्, लाठीरूपेण न्यूनमूल्यानां उपयोगः विपण्यवातावरणे परिवर्तनस्य अनुकूलतां प्राप्तुं न शक्नोति। मूल्यलाभानां अत्यधिकं अनुसरणेन न्यूनमूल्यानां न्यूनगुणवत्तायुक्तानां च उत्पादानाम् अधिकानि अनुशंसाः भविष्यन्ति, येन प्रतिफलनदरेषु वृद्धिः भविष्यति, लेनदेनव्ययस्य वृद्धिः भविष्यति, मूल्यस्य अत्यधिकं अनुसरणं च भविष्यति लाभाः अपि वणिजानां लाभान्तरं निपीडयितुं कारणं भविष्यन्ति, केवलं इदं उत्पादशक्तिं अधिकं दुर्बलं कर्तुं शक्नोति अपि च दुष्टप्रतिस्पर्धां जनयितुं शक्नोति। तदतिरिक्तं न्यूनमूल्यकरणनीत्या व्यापारिभिः विक्रयपश्चात्सेवासु अपर्याप्तनिवेशः अपि भवितुम् अर्हति, येन उपभोक्तृणां शॉपिङ्ग-अनुभवः सन्तुष्टिः च प्रभाविता भवति
केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य सद्यः एव आयोजिता सभायां सूचितं यत् "इन्वालोशन" दुष्टप्रतिस्पर्धां निवारयितुं उद्योगस्य आत्मअनुशासनं सुदृढं कर्तव्यम्। एतेन ई-वाणिज्य-उद्योगे मूल्ययुद्धस्य अलार्मः अभवत् इति न संशयः । प्रमुखाः ई-वाणिज्य-मञ्चाः क्रमेण अवगतवन्तः यत् केवलं न्यूनमूल्यक-रणनीतिषु अवलम्बनं सर्वेषां पक्षानाम् अपेक्षां पूरयितुं न शक्नोति, अतः परिवर्तनं कर्तव्यम् |.
परन्तु ई-वाणिज्यमञ्चानां मूल्ययुद्धं समाप्तम् इति वक्तुं अतीव प्राक् अस्ति । द्रष्टव्यं यत् ई-वाणिज्यमञ्चस्य न्यूनमूल्यानां दुर्बलीकरणस्य रणनीतिः दृढतया कार्यान्वितुं शक्यते वा, अन्ये मञ्चाः अपि तस्य अनुसरणं करिष्यन्ति वा इति। यदि प्रत्येकं मञ्चं तदनन्तरं स्पर्धासु स्वस्य विद्यमानस्य विपण्यभागस्य स्थिरतां स्थापयितुम् इच्छति तर्हि मूल्यं, यातायातं, लाभं इत्यादिषु कारकेषु व्यापारं कर्तुं, संतुलनं अन्वेष्टुं, विपण्यपरिवर्तनानाम् आधारेण नूतनानि रणनीतिकमेलनानि कर्तुं च आवश्यकता वर्तते
वर्तमान समये प्रमुखाः घरेलु-ई-वाणिज्य-मञ्चाः स्वविकासे स्वकीयानि लक्षणानि निर्मितवन्तः, केषुचित् मञ्चेषु समृद्धाः श्रेणीः सन्ति, केषुचित् मञ्चेषु विश्वसनीयगुणवत्ता अस्ति, केषुचित् मञ्चेषु उत्कृष्टाः स्वसञ्चालिताः लाभाः सन्ति, केचन मञ्चाः समूहक्रयणार्थं व्यापकरूपेण अनुकूलाः सन्ति, तथा च some platforms सामाजिकगुणाः स्पष्टाः सन्ति। प्रत्येकं प्रमुखं मञ्चं यत् कर्तव्यं तत् अस्ति यत् स्वस्य लाभाय पूर्णं क्रीडां दातुं, स्वस्य स्थितिं सुदृढं कर्तुं, व्यापारिणां उपयोक्तृणां च सम्यक् सेवां कर्तुं, अस्य आधारेण विस्तारं विस्तारं च कर्तुं, मूल्यसाधनानाम् उपयोगेन पूर्णतया अपरिचितक्षेत्रेषु प्रवेशं कर्तुं, स्वास्थ्यस्य हानिं कर्तुं च स्थाने ई-वाणिज्य।
स्वस्य लाभस्य समेकनं रात्रौ एव न भवति। ई-वाणिज्यमञ्चानां झुकावः, पर्याप्तं रणनीतिकं ध्यानं निर्वाहयितुम्, कालान्तरे परिश्रमं कर्तुं, विभेदितप्रतिस्पर्धायाः उच्चगुणवत्तायुक्तसेवाभिः च विपण्यं जितुम् आवश्यकम् अस्ति (अस्य लेखस्य स्रोतः : आर्थिकदैनिकलेखकः मेङ्ग फी)
स्रोतः आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया