ग्रामीणोद्योगाः ई-वाणिज्य-एक्सप्रेस्-इत्येतत् गृह्णन्ति
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्माकं संवाददाता झू दवेई
विगतदिनेषु रावहे-बन्दरस्य समीपे बहुवर्षेभ्यः परित्यक्तः रसद-परियोजना-कारखानः उत्पादन-कार्यशालारूपेण स्वस्य परिवर्तनं वर्धयति यत् प्रतिवर्षं एकलक्ष-टन-सोयाबीनस्य संसाधनं करोति, सोयाबीनस्य विविधानि उत्पादनानि च उत्पादयति |. "वयं उत्पादानाम् निर्माणे एकाग्रतां स्थापयितुं शक्नुमः, तथा च काउण्टी इत्यस्य ई-वाणिज्यमञ्चः अस्मान् विस्तृतं विपण्यं उद्घाटयितुं साहाय्यं कर्तुं शक्नोति, कम्पनीयाः प्रभारी व्यक्तिः सन झीगाङ्गः रावहे काउण्टी इत्यस्य ई-वाणिज्यकम्पनीनां विक्रयक्षमतां प्रति आडम्बरं गृहीतवान् .
राओहे काउण्टी, शुआङ्ग्याशन्-नगरं हेइलोङ्गजियाङ्ग-प्रान्तस्य पूर्वभागे, वुसुली-नद्याः तटे स्थितम् अस्ति । एकस्मिन् कोणे स्थितं लघुनगरं रावहे इति गतवर्षे कृषि-वानिकी-उत्पादानाम् ई-वाणिज्य-विक्रयः १.०३४ अरब-युआन्-रूप्यकाणां कृते आसीत्
"राओहे-नगरस्य पारिस्थितिकी-विज्ञानं उत्तमम् अस्ति, ई-वाणिज्य-पारिस्थितिकीशास्त्रम् अपि उत्तमम् अस्ति, योङ्गले-ग्रामस्य ३० वर्षीयः ग्रामवासी वाङ्ग-शुआइ-इत्यनेन महाविद्यालयात् स्नातकपदवीं प्राप्त्वा स्वपत्न्या सह व्यापारं आरभ्य स्वगृहनगरं प्रत्यागन्तुं चितम् .
किमर्थं भवन्तः ई-वाणिज्यव्यापारं आरभ्य स्वगृहनगरं गन्तुं चितवन्तः? "मम परिवारः कृषिं मधुमक्खीपालनं च करोति, परन्तु अहं उत्तमं द्रव्यं विक्रेतुं न शक्नोमि। अहं मम मातापितरौ कृषिजन्यपदार्थानाम् ऑनलाइन विक्रये साहाय्यं कर्तुम् इच्छामि, तथा च एतत् भवति यत् काउण्टी लाइव प्रसारण ई-वाणिज्य आधारं निर्माति आधारे ई-वाणिज्यप्रशिक्षणेन वाङ्गशुआइ ग्रामे अन्तर्जाल-प्रसिद्धः अभवत् लघु-वीडियो-मञ्चे ९,००,००० तः अधिकाः प्रशंसकाः सन्ति ।
अत्र ई-वाणिज्यपारिस्थितिकीतन्त्रं किमर्थं उत्तमम् ? इदं काउण्टी-सजीव-प्रसारण-ई-वाणिज्य-आधारस्य निर्माणं, ग्रामीण-ई-वाणिज्य-नेतृणां संवर्धनं, आधुनिक-ग्रामीण-रसद-वितरण-व्यवस्थायाः निर्माणं त्वरयितुं च इत्यादीनां उपायानां श्रृङ्खलायाः कार्यान्वयनात् अविभाज्यम् अस्ति
काउण्टी इत्यस्य ई-वाणिज्य-सजीव-प्रसारण-आधारे प्रवेशं कृत्वा, त्रिमहल-भवनं उत्पादचयनं, मेघ-गोदामम्, ऊष्मायनं, अन्यसेवाः च एकीकृत्य कृषि-उत्पादानाम् "वैश्विकं गन्तुं" सर्वतोमुखीरूपेण सहायतां करोति लाइव प्रसारणकक्षे व्यावसायिकं लाइव प्रसारणसाधनं पूर्णतया सुसज्जितं भवति, यत्र उत्तमाः पाकशालाः, कृषिशय्याः, शॉपिङ्ग् मॉलस्य अलमारयः इत्यादयः भिन्नाः दृश्याः सन्ति
आधारेण उत्पादगुणवत्ताक्षतिपूर्तितन्त्रं विकसितुं बीमाकम्पनीभिः सह सहकार्यं कृतम्, यत्र अधिकतमं क्षतिपूर्तिकोषः १० कोटियुआन् अस्ति base इत्यनेन क्रयणं, करदाखिलीकरणं, वित्तपोषणं इत्यादीनां आवश्यकतानां व्यवस्थितरूपेण समाधानार्थं व्यावसायिकवकीलानां, वित्तस्य अन्येषां च दलानाम् परिचयः कृतः अस्ति। परिपक्वदलेन सह सम्पूर्णपैकेजिंग्-मेल-सेवाभिः सह वाङ्ग-शुआइ इत्यादयः एंकराः लाइव-प्रसारणं माल-वितरणं च कर्तुं एकाग्रतां प्राप्तुं शक्नुवन्ति ।
अन्तिमेषु वर्षेषु अस्मिन् प्रान्ते बहवः ग्रामीणाः ई-वाणिज्यनेतारः संवर्धिताः सन्ति ।
"ई-वाणिज्य आधारः बहुवर्षेभ्यः निःशुल्कं ई-वाणिज्य लाइव प्रसारणप्रशिक्षणं कुर्वन् अस्ति, येन काउण्टी ई-वाणिज्यकार्यालयस्य निदेशकः टेङ्ग हुआजुन् इत्यनेन उक्तं यत् गतवर्षे आधारेण १३६ जनाः प्रवर्तन्ते अपस्ट्रीम तथा डाउनस्ट्रीम सहकारीकम्पनयः ई-वाणिज्यदलानि च, तथा च काउण्टी-जालम् भण्डारस्य संख्या १,६५८ यावत् अभवत्, यत्र १८.७% वृद्धिः अभवत् वाङ्ग शुआइ तथा काउण्टी इत्यस्मिन् बहवः लंगराः अपि द्वारे द्वारे ग्रामेषु गत्वा ग्रामजनानां विशेषकृषिपदार्थविक्रये सहायतां कुर्वन्ति ।
ग्राम्यक्षेत्रेषु आधुनिकरसदव्यवस्थायाः वितरणव्यवस्थायाः निर्माणं च त्वरयति ।
अन्तिमेषु वर्षेषु राओहे-मण्डलं त्रिस्तरीयं ग्रामीण-रसद-व्यवस्थां निरन्तरं निर्माति यत्र काउण्टीः केन्द्ररूपेण, नगराणि नोड्-रूपेण, ग्रामाः च अन्त्यरूपेण, ग्रामेभ्यः द्रुत-वितरणार्थं "अन्तिम-माइल-पर्यन्तं" सुचारुरूपेण स्थापयति
उपायानां श्रृङ्खला राओहे-मण्डले ग्रामीण-ई-वाणिज्यस्य विकासं त्वरितवान् अस्ति ।
"अस्मिन् वर्षे लाइव-प्रसारणस्य सर्वाधिकं विक्रय-मात्रा १,१०,००० युआन् अस्ति।" मम मातुलः यः गुआङ्गडोङ्ग-नगरे ई-वाणिज्य-कम्पनीरूपेण कार्यं करोति, सः वाङ्ग-शुआइ-इत्यस्य विक्रय-परिणामान् दृष्ट्वा ई-वाणिज्य-कम्पनीरूपेण कार्यं कर्तुं स्वगृहनगरं प्रति सहस्रशः मीलपर्यन्तं गतः
वर्तमान समये, काउण्टी दशलाखप्रशंसकैः सह १५ लंगरस्य कृषिं कृतवान्, तथा च १२०,००० तः अधिकैः प्रशंसकैः सह १२० तः अधिकाः लंगराः काउण्टी-नगरस्य नगरेषु ग्रामेषु च ई-वाणिज्य-मञ्चेषु विक्रीयन्ते, येन मधु, तण्डुल इत्यादीनां कृषिजन्यपदार्थानाम् अग्रे समानकालस्य अपेक्षया अधिकस्तरं यावत् ८०% अधिकं वृद्धिः अभवत् । "ई-वाणिज्य + उद्यम + कृषकः" आदेशविपणनप्रतिरूपस्य माध्यमेन काउण्टी पूर्वोत्तरराओहे १६० कृष्णमक्षिकाप्रजननमूलानि, २००० एकर् हरिततण्डुलरोपणमूलानि, ७४० एकर् ताजामक्कारोपणमूलानि च स्थापितानि सन्ति
"वयं कृषिजन्यपदार्थानाम् ई-वाणिज्य-उद्योगस्य विकासाय निरन्तरं समर्थनं करिष्यामः तथा च ई-वाणिज्यस्य माध्यमेन स्वबाजारस्य विस्तारार्थं स्थानीयपूर्वोत्तर-कृष्णमक्षिकाः, हरितजैविकचावलः, वन्यशाकानि, खाद्यकवकाः, मक्का च सहितं ११ उद्योगान् चालयिष्यामः काउण्टी मजिस्ट्रेट् फू डायन्जुन् अवदत्।
"जनदैनिक" (पृष्ठं १५, अगस्त १५, २०२४)