अन्तर्जालदिग्गजाः "उत्तमभोजनाय युद्धं कृत्वा" स्थानीयजीवनमार्गे विजय-विजय-जगत् निर्मातुं प्रयत्नाः कुर्वन्ति ।
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किं अहं प्रायः १० युआन् मूल्येन टेकअवे मध्याह्नभोजनं प्राप्तुं शक्नोमि? सक्षमः। अधुना "एकत्र उत्तमं भोजनं प्राप्तुं" इति व्यापारिकं प्रतिरूपं बीजिंग-नगरस्य छात्राणां श्वेत-कालर-कर्मचारिणां च मध्ये लोकप्रियं जातम्, मूल्यं च प्रायः १० युआन्-परिधिः, अथवा ६.९९ युआन्-पर्यन्तं न्यूनं भवति . किफायतीमूल्यानां कारणात् समूहस्य टेकआउट् क्रमेण “किफायती टेकआउट् भोजनालयः” इति रूपेण अनेकेषां उपभोक्तृणां कृते प्रथमः विकल्पः अभवत् तथा च अनेकेषां कृते “पिण्डुओडुओ इत्यस्य टेकआउट् संस्करणम्” इति अपि उच्यते विपण्यप्रतिस्पर्धायाः सम्मुखे व्यापारिणः अपि पर्यावरणस्य अनुकूलतायै मूल्यानि समायोजयितुं "व्यय-प्रभावशीलता" इत्यस्य सारं प्रति प्रत्यागन्तुं च उपक्रमं कृतवन्तः
प्रतिसेट् ६.९९ युआन् कृते समूहे टेकआउट् आदेशयन्तु
"अद्यापि एकः व्यक्तिः अवशिष्टः अस्ति, अगस्तमासस्य १३ दिनाङ्के मध्याह्ने गुओमाओ-नगरे कार्यं कुर्वती श्वेत-कालर-कर्मचारिणः जिङ्ग्जिङ्ग् इत्यस्याः सहकारिभ्यः "प्लेस् ए गुड् राइस" इति अन्यत् लिङ्क् प्राप्तवती
यावत् त्रयाणां समूहः न्यूनमूल्येन टेकआउट् आदेशं दातुं शक्नोति तावत् यावत् वितरणशुल्कं नास्ति तथा च न्यूनतमं वितरणमूल्यं नास्ति - अद्यतनकाले एषा टेकआउट् आदेशनपद्धतिः चुपचापं लोकप्रियतां प्राप्तवती अस्ति।
समूहलिङ्कं उद्घाटयन्तु, ततः पृष्ठे दृश्यते यत् "6.9 Yuan Explosive Group" इति क्रियाकलापः सम्प्रति प्रचलति । हुआइनान् गोमांससूपस्य, वर्मिसेली, बिस्कुटस्य च सेट् भोजनस्य मूलमूल्यं १६.७ युआन् अस्ति, तथा च १८.२ युआन् इत्यस्य मूलमूल्यं हस्ताक्षरयुक्तं अचारमत्स्यं, चतुर्विधं पार्श्वव्यञ्जनानि, तण्डुलसेट् भोजनं च यावत् त्रयाणां जनानां समूहः एकत्र समागच्छन्ति, ते केवलं ६.९ युआन् मूल्येन क्रेतुं शक्यन्ते।
"अधुना किञ्चित् महत्तरम् अस्ति, परन्तु किञ्चित्कालपूर्वं सस्ता आसीत्।" बैंगन तण्डुलस्य मूल्यं केवलं १.९९ युआन् ।
संवाददाता अवलोकितवान् यत् उपर्युक्तेषु सेट्-भोजनेषु हलचल-तण्डुल-कटोरा, तले कुक्कुट-कटोरा, बर्गर-पिज्जा, पेयम्, मिष्टान्न-इत्यादीनि विविधानि वर्गाणि सन्ति पृष्ठे केवलं विविधानि न्यूनमूल्यकानि संकुलाः प्रदर्शितानि सन्ति, तथा च समूहभ्रमणार्थं एतावन्तः उत्पादाः सन्ति यत् भवन्तः मोबाईलपृष्ठे पूर्णसौदां अपि प्राप्तुं न शक्नुवन्ति मित्राणि समूहे सम्मिलितुं आमन्त्रयितुं अतिरिक्तं, भवन्तः भण्डारे अपि तत् उद्धर्तुं शक्नुवन्ति, अथवा समीपस्थैः जनानां सह समूहे सम्मिलितुं चयनं कर्तुं शक्नुवन्ति मूल्यं स्वयमेव समूहस्य आरम्भात् किञ्चित् महत्तरं भवति, परन्तु एतत् भवन्तं कष्टात् अपि रक्षति उपास्ते।
"किं मया कतिपयानां युआनानां कृते टेकआउट् कर्तुं शक्यते?" परन्तु संवाददाता ६.९९ युआन् मूल्येन "ब्रेज्ड् चिकन एण्ड् राउन्" सेट् मील् आदेशं दत्तवान् ततः परं सः तस्मिन् एव भण्डारतः २०.८८ युआन् मूल्यस्य समानस्य सेट् मील् इत्यस्य टेकआउट् मञ्चे आदेशं दत्तवान् समग्रतया, तयोः मध्ये बहु अन्तरं नास्ति द्वयम् ।
“Pinduoduo इत्यस्य Takeaway version” इति भोजन-उद्योगे दृश्यते
संवाददाता अवलोकितवान् यत् पिन्हाओफन्-नगरस्य व्यापाराः मुख्यतया वीथि-दुकानानि, खाद्य-अदालत-स्थानानि च सन्ति । मञ्चदत्तांशतः न्याय्यं चेत्, उत्तमविक्रययुक्ताः उत्पादाः अपि अब्राण्ड्-कृत-भोजन-भण्डारात् आगच्छन्ति, अर्थात् "श्वेत-लेबल-व्यापारिणः" मम-एण्ड्-पॉप्-भण्डारतः
"प्रति-आदेशे अर्जनं लघु अस्ति, परन्तु आदेशस्य मात्रा वर्धिता अस्ति।" एकस्मिन् घटे, भोजनप्रसवदक्षतायाः च महती उन्नतिः अभवत् . वाष्पितस्य बन् नूडलस्य स्तम्भस्य स्वामी अवदत् यत् सॉस्-स्वादयुक्तस्य प्यानकेकस्य ऑनलाइन-समूहः एकस्मिन् समये त्रीणि किलोग्रामाणि सेकयितुं शक्नोति “अद्यापि भवन्तः ६.९९ युआन् प्रतिसेवायां लाभं प्राप्तुं शक्नुवन्ति ।
समूहविधाने सवारैः प्रसवः अपि तुल्यकालिकरूपेण सरलः भवति । “एकदा एव त्रीणि भोजनानि ग्रहीतुं भण्डारं गन्तुं सुकरं भवति, आदेशं कुर्वतां उपयोक्तृणां संख्या अपि निश्चितपरिधिमध्ये भवति, अतः एकः सवारः पत्रकारैः अवदत् यत् भोजनस्य आदेशं वितरितुं साधारणेभ्यः टेकआउट् इत्यस्मात् बहु सुकरम् अस्ति।”. . यद्यपि प्रतिआदेशे आयः न्यूनः अस्ति तथापि अस्मिन् "एक्स्प्रेस् डिलिवरी" परिदृश्ये, मञ्चसहायतासहितं, सवारस्य प्रति-एककसमये आयः वर्धितः अस्ति
संवाददाता मेइटुआन् इत्यस्मात् ज्ञातवान् यत् पिन्हाओफान् इति कम्पनीद्वारा २०२० तमे वर्षे निम्नस्तरीयविपणनानां कृते आरब्धः व्यापारः अधुना बीजिंग, शङ्घाई, ग्वाङ्गझौ इत्यादिषु प्रथमस्तरीयनगरेषु चुपचापः लोकप्रियः अस्ति, उपयोक्तृणां संख्या च क्रयणस्य आवृत्तिः अपि अस्ति विगतकेषु त्रैमासिकेषु तीव्रगत्या वर्धितः। अस्मिन् वर्षे प्रथमत्रिमासे पिनहाओफन् इत्यस्य औसतदैनिक-आदेश-मात्रा ५० लक्षं समीपे आसीत्, यत् २०२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके ५७ मिलियन-भोजन-टेक-आउट-आदेशानां मञ्चस्य औसतदैनिक-आदेश-मात्रायाः १०% समीपे अस्ति
उपभोक्तृ-अन्तर्जालस्य क्षेत्रे नीलसागरः
मेइतुआन् इत्यस्य खाद्यवितरणस्य उपरि अधिकं बलं दत्तं चेत् स्थानीयजीवनमार्गे तीव्रप्रतिस्पर्धायाः प्रतिक्रिया इति उद्योगेन अपि मन्यते ।
विगतवर्षद्वये Douyin, Kuaishou, Xiaohongshu, WeChat इत्यादीनि दिग्गजानि क्रमेण प्रादुर्भूताः सन्ति स्थानीयजीवनसेवापट्टिका वर्तमानस्य अन्तर्जालदिग्गजानां कृते युद्धक्षेत्रं जातम्, उपभोगक्षमता अपि निरन्तरं उपयुज्यते
परन्तु प्रासंगिकसांख्यिकीयानाम् अनुसारं स्थानीयजीवनसेवाक्षेत्रे समूहक्रयणस्य प्रवेशदरः ४०% तः न्यूनः भवति, तथा च टेकआउटस्य प्रवेशदरः केवलं १५.६% भवति यद्यपि द्वौ दिग्गजौ Meituan, Ele.me च बहुवर्षेभ्यः अस्मिन् क्षेत्रे गहनतया संलग्नौ स्तः तथापि ते अद्यापि स्टॉकस्पर्धायां न प्रविष्टवन्तौ, उपभोक्तृ-अन्तर्जालक्षेत्रं च अद्यापि नीलसागरः अस्ति
अस्मिन् वर्षे आरम्भात् एव भोजनस्य उपभोगः क्रमेण "व्यय-प्रभावशीलता" इति युगे प्रविष्टः अस्ति प्रायः प्रत्येकस्मिन् वर्गे प्रतिग्राहकं मूल्यं न्यूनीकृतम् अस्ति । तस्मिन् एव काले नूतनानां मञ्चैः स्वउत्पादानाम् अत्यधिकं अनुदानं कृतम् अस्ति, १०% तः २०% यावत् न्यूनतया छूटयुक्ताः संकुलाः अपि अतीव सामान्याः सन्ति । “बृहद्भ्राता” मेइटुआन् अपि “पिन्हाओफन्”, “शेनशौ”, “ब्राण्ड् सैटेलाइट् स्टोर्स्” इत्यादीनां पद्धतीनां माध्यमेन परमं व्यय-प्रभावशीलतां निर्माति
विपण्यप्रतिस्पर्धा आपूर्तिपक्षस्य मागपक्षस्य प्रतिक्रियां जनयति, व्यापारिणः अपि पर्यावरणस्य अनुकूलतायै मूल्यानि सक्रियरूपेण समायोजयन्ति तथा च "व्यय-प्रभावशीलता" इत्यस्य सारं प्रति प्रत्यागच्छन्ति व्यापारिणां कृते नूतनं समूहवितरणप्रतिरूपं उत्पादनाय अपि लाभप्रदं भवति । बीजिंग-व्यञ्जन-सङ्घस्य अध्यक्षस्य युन्चेङ्गस्य मते टेकआउट-आपूर्ति-विधिनाम् अनुकूलनं भिन्न-भिन्न-आय-समूहानां उपभोक्तृ-माङ्गं अधिकं सक्रियं कर्तुं शक्नोति तथा च आपूर्ति-पक्षस्य प्रतिक्रियां दातुं शक्नोति, आपूर्ति-माङ्गस्य उभयपक्षे स्केल-प्रभावं निर्माय, उच्च-प्रवर्तनं च कर्तुं शक्नोति -खानपानस्य गुणवत्ता विकासः।