श्रमिकाः दैनिकः : चित्राणि, भिडियो च चोरणं प्रचलति, नियन्त्रणं ग्रहीतुं समयः अस्ति
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
12 अगस्तदिनाङ्के Rule of Law Daily इत्यस्य प्रतिवेदनानुसारं अद्यतनस्य एकस्य संवाददातुः अन्वेषणेन ज्ञातं यत् लघु-वीडियो-मञ्चेषु सामाजिक-मञ्चेषु च चित्राणां, भिडियानां च “प्रतिलिपिकरणस्य” घटना बहुधा भवति बहवः ब्लोगर्-जनाः अवदन् यत् तेषां व्यक्तिगतसामाजिक-खातेषु स्थापिताः भिडियाः प्रत्यक्षतया स्रोतः विना दुरुपयोगिताः, अन्यैः अपि स्वपरिचयस्य अनुकरणाय, अफवाः प्रसारयितुं च उपयुज्यन्ते स्म अस्मिन् सन्दर्भे प्रायः रिपोर्ट् कर्तुं कठिनं भवति यद्यपि परपक्षः केवलं भिडियो अपसारयितुं वा विलोपयितुं वा शक्नोति, यत् मौलिकरूपेण समस्यायाः समाधानं कर्तुं न शक्नोति ।
अन्तिमेषु वर्षेषु अन्तर्जालस्य सामाजिकमाध्यमानां च तीव्रविकासेन स्वमाध्यमाः महत्त्वपूर्णं सूचनाप्रसारणमञ्चं जातम्, ऑनलाइन-लघु-वीडियाः अधिकाधिकं लोकप्रियाः अभवन्, येन पङ्क-वालुका, मिश्रित-मत्स्याः, अजगराः च इत्यादीनि समस्याः अपि उत्पन्नाः . चित्राणां विडियोनां च "प्रतिलिपिकरणं", लघुविडियोनां च गम्भीरसामान्यता च अधिकविशिष्टानि अभिव्यक्तयः सन्ति ते प्रायः "पोर्टर"रूपेण कार्यं कुर्वन्ति, अथवा अन्येषां मूलसामग्रीणां प्रत्यक्षतया प्रतिलिपिं चिनोति च , भोजनं कुरूपं दृश्यते .
"पोर्टर्" तथा "कैंचीहस्त" ये चित्राणि, भिडियो च चोरन्ति, ते मूलनिर्मातृणां बौद्धिकसम्पत्त्याः अधिकारस्य उल्लङ्घनं कुर्वन्ति, अपि च दुष्टमुद्राणां विपरीतनिराकरणघटनाम् अपि जनयन्ति ये उत्तममुद्राः बहिः निष्कासयन्ति एतेन केचन मौलिकाः... उच्चगुणवत्तायुक्ता सामग्री दुर्लभतया ध्यानं दत्तं भवति, तथा च प्रतिलिपिकरणं चिनोति च तथापि सामग्री "उष्णवस्तु" भवितुम् अर्हति, यत् लघुवीडियो-स्व-माध्यम-उद्योगानाम् स्वस्थं व्यवस्थितं च विकासं गम्भीररूपेण प्रभावितं करोति, तथा च तस्य ठोकरं भवति मञ्चानां उद्योगानां च स्वस्थविकासः।
चित्राणां, भिडियोनां च चोरीयाः "प्रतिलिपिकरणस्य" घटना बहुधा भवति, पुनः पुनः प्रतिबन्धिता च अस्ति । यथा, मूलनिर्मातृणां कृते स्वअधिकारस्य प्रतिवेदनं रक्षणं च कठिनं भवति यद्यपि केषुचित् मञ्चेषु कार्याणां दुरुपयोगाय प्रतिवेदनमार्गाः सन्ति तथापि प्रतिवेदनदक्षता प्रभावश्च सन्तोषजनकः नास्ति केवलं शिकायतया चक्रं सूचयितुं विलोपयितुं च अतीव तुच्छम् to removal of infringing videos is usually इदं अपि अतीव दीर्घम् अस्ति। अस्मिन् काले साहित्यचोरीकाराः पूर्वमेव उल्लङ्घनसामग्रीणां मुद्राकरणं कृतवन्तः स्यात् । तदतिरिक्तं केचन मञ्चाः चोरितानां चित्राणां, भिडियोनां च घटनायाः प्रति अपि दृष्टिम् अन्धं कुर्वन्ति, येन निःसंदेहं मूलनिर्मातृणां कृते स्वअधिकारस्य सूचनां दातुं, रक्षणं च अधिकं कठिनं महत् च भवति, तथा च उल्लङ्घकानां प्रभावीरूपेण निवारणं अधिकं कठिनं भवति
चित्राणां, भिडियोनां च चोरी दुर्चिकित्सा दीर्घकालीनरोगः मा भवतु । समानं उल्लङ्घन-अराजकतां निवारयितुं मञ्चेन प्रथमं प्रबन्धनं सुदृढं कर्तुं, स्वस्य प्रबन्धन-दायित्वं च निर्वहणं करणीयम् । विशेषतः, तकनीकीनिवारणविधिषु व्यापकरूपेण सुधारः, शिकायतां शीघ्रं प्रभावीरूपेण च नियन्त्रयितुं, मञ्चस्य "कालासूचौ समावेशः इत्यादिभिः उपायैः उल्लङ्घनस्य व्ययस्य वृद्धिः च आवश्यकी, न तु केवलं उल्लङ्घनसामग्रीणां अलमारयः दूरीकर्तुं मञ्चेन "सामग्री राजा" इति सिद्धान्तस्य पालनम् अवश्यं करणीयम्, तस्य स्थाने "पोर्टर्" इत्यनेन आनयितस्य यातायातस्य उपरि अवलम्बितुं न शक्यते एतेन न केवलं मञ्चस्य स्वस्थव्यवस्थितविकासे योगदानं भवति, अपितु उद्योगस्य दीर्घकालीनयोजना अपि अस्ति ।
द्वितीयं, नियामकप्रधिकारिभिः चोरितानां चित्राणां, भिडियानां च उल्लङ्घनानां दमनं सुधारणं च सुदृढं कर्तुं, उल्लङ्घनस्य व्ययः वर्धयितुं, मञ्चेभ्यः स्वप्रबन्धनदायित्वं निर्वहणार्थं च आग्रहः करणीयः। प्रासंगिककायदानानि विनियमाः च समयेन सह तालमेलं स्थापयितव्याः, तथा च प्रासंगिकशासनस्य पर्याप्तकानूनी आधारं प्रदातुं तादृशी अराजकतायाः शीघ्रं संशोधनं सुधारणं च कर्तव्यम्। तस्मिन् एव काले अधिकारसंरक्षणमार्गान् अधिकं उद्घाटयितुं अधिकारसंरक्षणस्य व्ययस्य न्यूनीकरणं च आवश्यकम् अस्ति मूलनिर्मातृभिः प्रतिलिपिधर्मसंरक्षणस्य विषये स्वस्य जागरूकता अपि वर्धनीया, यथा चित्रेषु, भिडियोषु च जलचिह्नानि अन्ये चोरीविरोधिचिह्नानि च योजयितुं।
अपेक्षा अस्ति यत् सर्वे पक्षाः मिलित्वा अन्तर्जालबौद्धिकसम्पत्त्याधिकारस्य उत्तमरक्षणाय, स्वस्थप्रतियोगितायाः, उद्योगस्य स्वस्थविकासस्य च प्रवर्धनार्थं, बहुसंख्यक अन्तर्जालप्रयोक्तृभ्यः अधिकाधिकगुणवत्तायुक्तानि आपूर्तिं प्रदातुं, सर्वेषां पक्षेभ्यः विजय-विजय-स्थितिं प्राप्तुं च कार्यं करिष्यन्ति | .