समाचारं

मानवरूपी रोबोट् बैंकस्य लॉबी-प्रबन्धकः भवितुम् अर्हति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"यदि भवान् भविष्ये बैंक-लॉबी-मध्ये भवन्तं सौहार्दपूर्णं अभिवादनं कुर्वन्, कतार-यन्त्रस्य पुरतः स्वतन्त्रतया भवतः सङ्ख्यां गृहीत्वा, डायवर्सन-मार्गदर्शन-सेवाः प्रदातुं पश्यति तर्हि कृपया वित्तीय-प्रभारी प्रासंगिकः व्यक्तिः आश्चर्यचकितः मा भूत् चीननिर्माणबैङ्कस्य प्रौद्योगिकीविभागः शङ्घाईशाखा रिपोर्ट्-अनुसारं, बैंकः मानवरूपी रोबोट्-कृते "कार्यपूर्व-प्रशिक्षणं" कुर्वन् अस्ति तथा च मानवरूपी-रोबोट्-बैङ्क-लॉबी-प्रबन्धक-परिदृश्यस्य पूर्ण-कार्यन्वयनस्य प्रचारं कुर्वन् अस्ति

अद्यैव चीनस्य प्रथमः बुद्धिमान् मानवरूपः रोबोट् बैंकस्य लॉबी प्रबन्धकः दृश्यप्रशिक्षणस्य आधारः चीननिर्माणबैङ्कस्य शङ्घाईपुडोङ्गशाखायां आधिकारिकतया उद्घाटितः। आधारः मानवरूपी रोबोट् बैंक लॉबी प्रबन्धकपरिदृश्यानां कृते महत्त्वपूर्णप्रशिक्षणस्थलरूपेण कार्यं करिष्यति, मानवरूपी रोबोट् इत्यस्य व्यावहारिकप्रयोगक्षमतासु सुधारं कर्तुं सहायकः भविष्यति तथा च प्रमुखप्रौद्योगिकीनां, महत्त्वपूर्णानां उत्पादानाम्, प्रमुखपरिदृश्यानां च कार्यान्वयनस्य प्रवर्धनं करिष्यति।

सेवा अधिका कार्यकुशलतां अधिकं रोचकं च भवति

बैंकस्य लॉबीमध्ये ग्राहकाः मानवरूपी रोबोट् इत्यनेन सह व्यावसायिकप्रश्नानां परामर्शं कुर्वन्ति तथा च ग्राहकानाम् विस्तृतव्यापारमार्गदर्शनं परिचालनप्रक्रियाश्च प्रदाति। उचितव्यापारविण्डो वा स्वसेवासाधनं वा गच्छन्तु... मानवरूपस्य रोबोट्बैङ्कस्य लॉबीप्रबन्धकदृश्यस्य निर्माणं न केवलं ग्राहकानाम् कृते एकं नवीनं सेवानुभवं आनयति, अपितु बैंकसेवानां दक्षतायां ग्राहकसन्तुष्टौ च सुधारं करोति।

"मानवरूपी रोबोटबैङ्क लॉबी प्रबन्धकदृश्यं प्रथमवारं खुले नवीनताप्रशिक्षणप्रतिरूपं स्वीकुर्वति। मानवरूपी रोबोट् वास्तविकबैङ्कलॉबीवातावरणे स्थापितः भवति, ग्राहकैः सह संवादं करोति, तथा च विभिन्नव्यापारपरामर्शेषु सेवासञ्चालनेषु च प्रशिक्षणं प्राप्नोति शङ्घाई शाखायाः वित्तीयप्रौद्योगिकीविभागस्य प्रभारी व्यक्तिः अवदत् यत् व्यावहारिकप्रयोगानाम् समीपे एषा प्रशिक्षणपद्धतिः रोबोट्-इत्यस्य जटिल-परिवर्तमान-बैङ्क-सेवा-परिदृश्येषु शीघ्रं अनुकूलतां प्राप्तुं साहाय्यं करिष्यति तथा च सेवा-गुणवत्ता-दक्षतायां सुधारं करिष्यति। तस्मिन् एव काले ग्राहकाः संवादस्य, अन्तरक्रियायाः च माध्यमेन रोबोट् प्रशिक्षणप्रक्रियायां अपि भागं ग्रहीतुं शक्नुवन्ति ।

मानवसेवापरिदृश्यानां तुलने मानवरूपस्य रोबोट्बैङ्कस्य लॉबीप्रबन्धकस्य परिदृश्यस्य अद्वितीयलाभाः सन्ति । चीननिर्माणबैङ्कस्य शङ्घाईशाखायाः वित्तीयप्रौद्योगिकीविभागस्य प्रभारीसम्बद्धस्य व्यक्तिस्य मते मानवरूपी रोबोट्बैङ्कस्य लॉबीप्रबन्धकः पुनरावर्तनीयकार्यं शीघ्रं सम्भालितुं शक्नोति, उपयोक्तृप्रतीक्षासमयं न्यूनीकर्तुं शक्नोति, सेवागुणवत्तां सुनिश्चित्य मानकीकृतसेवाः निरन्तरं प्रदातुं शक्नोति। तदतिरिक्तं यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा एतत् परिदृश्यं ग्राहकानाम् विविधानां आवश्यकतानां पूर्तये अधिकानि रोचकाः व्यक्तिगताः च नवीनसेवाः प्रदातुं शक्नोति।

मानवरूपस्य रोबोट्-बैङ्क-लॉबी-प्रबन्धक-दृश्यस्य निर्माणं सशक्त-तकनीकी-समर्थनात् अविभाज्यम् अस्ति । एतत् कथ्यते यत् एतेषां रोबोट्-मध्ये न केवलं अत्यन्तं बायोनिक-शरीर-संरचना, मानवरूप-गति-नियन्त्रण-क्षमता च भवति, अपितु पर्यावरणस्य वस्तुनां च सटीकपरिचयार्थं उन्नत-दृश्य-गहनता-स्थापन-प्रौद्योगिक्याः उपयोगं कुर्वन्ति, तथा च सूक्ष्म-उच्च-अङ्ग-गति-द्वारा मानव-बाहु-गति-अनुकरणं कुर्वन्ति तस्मिन् एव काले प्राकृतिकभाषासंसाधनेन, वाक्परिचयेन, अभिव्यक्तिः, क्रियासंश्लेषणप्रौद्योगिक्याः च सह मिलित्वा रोबोट् अधिकस्वाभाविकतया सुचारुतया च परामर्शं मार्गदर्शनसेवाश्च प्रदातुं शक्नोति, येन मानव-सङ्गणक-अन्तर्क्रियायाः आत्मीयतां यथार्थतां च बहुधा वर्धयति

व्यावहारिकतायां सुधारस्य आवश्यकता वर्तते

यद्यपि मानवरूपी रोबोट्-इत्यस्य अनुप्रयोगपरिदृश्यानां विस्तृतश्रेणी अस्ति तथापि वास्तविकपरिदृश्येषु विशेषतः बैंक-लॉबी-प्रबन्धकस्य भूमिकायां तेषां जनानां सह व्यवहारः करणीयः, तेषां व्यावहारिकतायां अद्यापि अधिकं सुधारस्य आवश्यकता वर्तते

"यद्यपि मानवरूपी रोबोट् मानवरूपं क्रियाक्षमता च अस्ति, अपि च मानवात् परं कम्प्यूटिंगशक्तिं धारयति तथापि मानवीयकार्यं कुर्वन् अद्यापि किञ्चित् अनाड़ी प्रतीयते शङ्घाई शाखा, वर्तमान समये मानवरूपी रोबोट् बैंक लॉबी प्रबन्धक दृश्य मुख्यतया द्वयोः प्रमुखयोः आव्हानयोः सामनां करोति: प्रथमं, रोबोट् इत्यस्य भावनात्मकबोधस्य सीमाः सन्ति, तथा च मनुष्याणां इव उपयोक्तुः भावनाः मनोदशा च अवगन्तुं कठिनं भवति, द्वितीयं, रोबोट् इत्यस्य लचीलापनस्य अभावः अस्ति जटिल अथवा अप्रत्याशित परिस्थितिषु अनुकूलतां प्राप्नुवन् .

वर्तमान समये मानवरूपिणः रोबोट् प्रारम्भे लॉबीव्यापारपरामर्शः, ग्राहकविपथनम्, कतारबद्धयन्त्रसङ्ख्याग्रहणं, स्वागतशिष्टाचारः इत्यादीनां मानकीकृतसेवाप्रक्रियासु निपुणतां प्राप्तवन्तः परन्तु वृद्धग्राहकानाम् व्यक्तिगतसेवाप्रदानं, वित्तीयउत्पादानाम् अनुशंसा, वित्तीयपरामर्शः, आपत्कालस्य प्रतिक्रिया च इत्यादिषु जटिलपरिदृश्येषु रोबोट्-इत्यस्य अद्यापि अधिकं प्रशिक्षितं अनुकूलनं च आवश्यकम् अस्ति चीननिर्माणबैङ्कस्य शङ्घाईशाखायाः वित्तीयप्रौद्योगिकीविभागस्य प्रभारी प्रासंगिकव्यक्तिः अवदत् यत् भविष्ये शङ्घाईशाखा नूतनानां प्रक्रियाणां नूतनानां च अन्वेषणं नवीनतां च कृत्वा मानवरूपी रोबोट् लॉबी प्रबन्धकपरिदृश्यानां अनुप्रयोगस्य गभीरताम् विस्तारं च निरन्तरं करिष्यति व्यापारिकस्थानेषु तथा सम्पूर्णे वित्तीयसेवाक्षेत्रे अपि आदर्शाः।

(विज्ञान एवं प्रौद्योगिकी दैनिक)

प्रतिवेदन/प्रतिक्रिया