समाचारं

विद्युत्प्रबन्धनचिप्सस्य चीनीयकथा

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा काराः अधिकं विद्युत्युक्ताः, बुद्धिमन्तः, सम्बद्धाः च भवन्ति, तथैव संवेदकाः, शक्ति-अर्धचालकाः, मोटर् इत्यादीनां इलेक्ट्रॉनिक-घटकानाम् उपयोगः अधिकतया भवति, एतेषां घटकानां क्रमेण धारा-रूपान्तरणं, वोल्टेज-रूपान्तरणं च नियन्त्रयितुं अधिकशक्ति-प्रबन्धन-चिप्स-इत्यस्य आवश्यकता भवति, येन एनालॉग पावर चिप मार्केट।

IC Insights इत्यस्य आँकडानुसारं वैश्विकशक्तिप्रबन्धनचिपविपण्यं २०२५ तमे वर्षे ५२.६ अरब अमेरिकीडॉलर् यावत् भवितुं शक्नोति, यत्र २०२३ तः २०२५ पर्यन्तं ८.८% चक्रवृद्धिवार्षिकवृद्धिः भविष्यति तथापि अद्यापि अस्मिन् विपण्ये विदेशीयनिर्मातृणां वर्चस्वं वर्तते, यत्र अनेके विदेशेषु सन्ति manufacturers हुवावे द्वारा प्रतिनिधित्वं कृतवन्तः दिग्गजाः वैश्विकविद्युत्प्रबन्धनचिपबाजारस्य ८०% अधिकं भागं धारयन्ति, यस्य अर्थः अस्ति यत् घरेलुविद्युत्प्रबन्धनचिपनिर्मातृणां कृते विशालाः वैकल्पिकाः अवसराः सन्ति

तस्मिन् एव काले राष्ट्रियनीतिसमर्थनस्य, घरेलुप्रतिस्थापनलाभांशस्य, पूंजी-उत्साहस्य च लाभं प्राप्य, पूर्ववर्षेषु चिप्-अभावस्य प्रभावेण सह, घरेलुचिप्-निर्मातृभिः उपभोक्तृ-इलेक्ट्रॉनिक्स-उपयोगः कृतः, यस्य तुल्यकालिक-दहलीजः अस्ति, प्रवेशार्थं प्रवेश-बिन्दुरूपेण power management chips track, तथा च अस्मिन् क्षेत्रे तुल्यविविधं उत्पादविन्यासं प्राप्तवान् ।

अपरपक्षे, घरेलुनिर्मातारः अपि क्रमेण वाहनशक्तिप्रबन्धनचिपेषु सफलतां प्राप्नुवन्ति येषु उच्चतरसुरक्षाविश्वसनीयता च आवश्यकी भवति घरेलु एनालॉग् चिप् कम्पनी नैनोचिप् अस्मिन् क्षेत्रे विशेषतया उत्कृष्टा अस्ति अस्य शक्तिप्रबन्धनस्य उत्पादाः यथा गेटचालकाः, विद्युत् आपूर्तिः, एलईडी चालकाः, मोटरचालकाः, तथा च विद्युत्मार्गसंरक्षणं सफलतया वाहनक्षेत्रे स्थिरविक्रयणं प्राप्तवान् अस्ति तथा च ग्राहकाः, एतत् वाहनविपण्यं प्रविष्टुं कतिपयेषु घरेलुविद्युत्प्रबन्धननिर्मातृषु अन्यतमं जातम् ।

स्थानीयकम्पनयः विद्युत् आपूर्तिचिप्स् निर्मान्ति

प्रथमं विद्युत्-उपकरण-प्रणालीषु विद्युत्-ऊर्जायाः रूपान्तरणं, वितरणं, अन्वेषणं, अन्य-विद्युत्-प्रबन्धनं च कर्तुं उत्तरदायी चिप् इति नाम्ना विद्युत्-प्रबन्धन-चिप्-इत्येतत् प्रत्यक्षतया इलेक्ट्रॉनिक-उपकरणानाम् प्रदर्शनं प्रभावितं करिष्यति, आधुनिक-क्षेत्रे अपि आवश्यकम् अस्ति इलेक्ट्रॉनिक उत्पादाः।

कार्यात्मकवर्गीकरणानुसारं शक्तिप्रबन्धनचिप्सः एसी/डीसी परिवर्तकाः, डीसी/डीसी परिवर्तकाः, चार्जिंगप्रबन्धनचिपाः, चार्जिंगसंरक्षणचिपाः, वायरलेसचार्जिंगचिपाः, चालकचिपाः इत्यादयः प्रकारेषु विभक्तुं शक्यन्ते

मोबाईल-फोनात् आरभ्य अन्तरिक्ष-स्थानकपर्यन्तं, भवान् किमपि प्रकारस्य उत्पादं प्राप्नुयात्, प्रायः सर्वेषु विद्युत्-इलेक्ट्रॉनिक-प्रणाल्याः विद्युत्-प्रबन्धन-चिप्स्-इत्यस्य उपयोगः भवति वस्तुतः, एनालॉग्-चिप्-विपण्यस्य आर्धाधिकं भागं भवति तत्र निहिताः अवसराः स्वाभाविकतया कल्पयितुं शक्यन्ते।

अनुप्रयोगपरिदृश्यानां विस्तृतपरिधिकारणात् एव अधःप्रवाहकम्पनीभिः उत्पन्ना माङ्गलिका विद्युत्प्रबन्धनचिपस्य विकासं निरन्तरं चालयति यद्यपि विगतवर्षद्वये अर्धचालकउद्योगः अधोगतिचक्रे अस्ति तथापि विद्युत्प्रबन्धनचिपविपण्यं, विशेषतः चीनदेशे, स्थिरवृद्धिदरं निर्वाहितवान् अस्ति ।

गार्टनर-आँकडानां अनुसारं चीनस्य पावर-चिप्-विपण्यं २०२२ तमे वर्षे प्रायः १३ अरब-अमेरिकीय-डॉलर्-रूप्यकाणि भविष्यति, २०२५ तमे वर्षे २० अरब-अमेरिकीय-डॉलर्-पर्यन्तं भविष्यति, यत्र चक्रवृद्धि-दरः प्रायः १५.४% भविष्यति अन्तर्राष्ट्रीयबाजारसंशोधनसङ्गठनस्य TMR इत्यस्य अनुसारं वैश्विकविद्युत्प्रबन्धनचिपबाजारस्य आकारः २०२६ तमे वर्षे ५६.५ अरब अमेरिकीडॉलर् यावत् भविष्यति, यत्र २०१८ तः २०२६ पर्यन्तं १०.७% चक्रवृद्धिवार्षिकवृद्धिः भविष्यति

अस्मिन् द्रुतगत्या विकसिते चिप्-विपण्ये आन्तरिकनिर्मातारः अतीव तीव्रगत्या विकसिताः सन्ति । ज्ञातव्यं यत् विद्युत्प्रबन्धनचिप्सस्य बृहत्तमः अन्त्यविपण्यः अद्यापि उपभोक्तृविद्युत्प्रयोगः अस्ति, अधिकांशः घरेलुनिर्मातारः अपि अस्मिन् विपण्ये केन्द्रीकृताः सन्ति उपभोक्तृविद्युत्, वाहनविद्युत्, धारणीययन्त्राणां, स्मार्टगृहउपकरणानाम्, औद्योगिकप्रयोगानाञ्च क्षेत्रात् बहिः यद्यपि अन्ये क्षेत्राणि यथा मोबाईलफोनः, आधारस्थानकानि, उपकरणानि च तीव्रगत्या विकसिताः सन्ति, अत्र न्यूनाः घरेलुनिर्मातारः सन्ति, विशेषतः द्रुततरं वर्धमानाः वाहनशक्तिप्रबन्धनचिप्सः २०२१ तमे वर्षे महतीं अभावात् पूर्वं अल्पाः एव घरेलुनिर्मातारः अस्मिन् विपण्ये गहनतया गन्तुं इच्छन्ति स्म

कारणं यत् एकस्मिन् समये ग्राहकपरिचयस्य सीमा अधिका अस्ति, तथा च आन्तरिकविदेशीयदेशानां मध्ये उत्पादस्य प्रौद्योगिक्याः च अन्तरं अल्पकालीनरूपेण निवारयितुं कठिनं भवति पञ्च दिग्गजाः पूर्वमेव सम्पूर्णं उत्पादविन्यासं स्थापितवन्तः, यदा तु अधिकांशः घरेलुकम्पनयः अद्यापि श्रेणीकवरेजं सुदृढं कुर्वन्ति तथा च उत्पादविपण्यस्य विस्तारं कुर्वन्ति यदा कदापि अधःप्रवाहविपण्यं नूतनानां माङ्गल्याः उत्थापनं करोति अथवा नूतनानां समस्यानां सामनां करोति तदा कम्पनीभ्यः आवश्यकतानुसारं संशोधनस्य विकासस्य च नूतनं दौरं कर्तुं आवश्यकता भवति समस्याः च।

वाहनविपण्ये प्रवेशं कर्तुं कतिपयेषु विद्युत्प्रबन्धननिर्मातृषु अन्यतमः इति नाम्ना नैनोचिप् इत्यनेन अन्तिमेषु वर्षेषु अनुसंधानविकासनिवेशस्य उच्चभागः निरन्तरं निर्वाहितः अस्ति इदं अवगम्यते यत् नैनोचिपस्य अनुसंधानविकासनिवेशः २०२३ तमे वर्षे ५२१.६१४४ मिलियनयुआन् भविष्यति, यत् २०२२ तमे वर्षे २९.१७% वृद्धिः अस्ति, यत् परिचालन-आयस्य ३९.७९% भागं भवति

अन्येषां घरेलुविद्युत्प्रबन्धननिर्मातृणां तुलने नैनोचिप् इत्यस्य अनुसंधानविकासनिवेशः स्पष्टतया लक्षितः अस्ति यत् उपभोक्तृक्षेत्रेषु औद्योगिकक्षेत्रेषु च विकीर्णानां अन्येषां निर्मातृणां विपरीतम्, नैनोचिप् स्वस्य संसाधनानाम् प्रायः ९०% निवेशं वाहनेषु करोति क्षेत्राणां दृष्ट्या एषः केन्द्रितः दृष्टिकोणः दत्तः अस्ति नैनोमाइक्रो उच्च-दहलीज-क्षेत्रेषु प्रतिस्पर्धायां अधिकं लाभं प्राप्नोति, विशेषतः वाहन-गेट-ड्राइव-बाजारे नैनोमाइक्रो-इत्यस्य घरेलु-बाजार-भागः १०% - प्रायः १५% यावत् अभवत्, अन्येभ्यः घरेलु-विद्युत्-आपूर्ति-निर्मातृभ्यः महत्त्वपूर्णतया अग्रे अस्ति

विद्युत्प्रबन्धनचिपविपण्ये स्पर्धा भयंकरः अस्ति, घरेलु एनालॉग् चिपनिर्मातृणां कृते एषः पटलः एतादृशं बिन्दुं प्राप्तवान् यत्र भविष्ये स्थितिं कथं भङ्गयितुं, दिग्गजानां छायातः बहिः गन्तुं, यथार्थतया च साक्षात्कारं कर्तव्यम् घरेलु प्रतिस्थापनं प्रत्येकस्य निर्मातुः कृते एकः प्रश्नः अभवत् येषु विषयेषु सावधानीपूर्वकं विचारः करणीयः अस्ति, नैनोचिप्, एकः निर्माता यः स्वस्य पूर्वारामक्षेत्रात् बहिः गत्वा सफलतया वाहनविपण्ये प्रविष्टवान्, सः विगतवर्षद्वये अद्वितीयः अभवत्, भिन्नानि उत्तराणि च प्रदत्तवान् घरेलु एनालॉग् चिप्स् कृते।

वाहनस्य शक्तिचिपः, नूतनः मार्गः

केचन जनाः जिज्ञासुः भवेयुः, विदेशीयदिग्गजानां दबावस्य सम्मुखे नक्सिन् माइक्रो इत्यनेन वाहनशक्तिप्रबन्धनचिपेषु काः सफलताः कृताः?

प्रथमं वाहनशक्तिप्रबन्धनचिप्सस्य वर्तमानस्थितिं पश्यामः कारषु विद्युत्प्रबन्धनचिप्सः मुख्यतया जहाजे स्थितानां इलेक्ट्रॉनिकयन्त्राणां विद्युत्प्रदायस्य उत्तरदायी भवन्ति, यत्र प्रारम्भशक्तिः, कारप्रकाशशक्तिः, इन्स्ट्रुमेंटपैनलशक्तिः इत्यादयः सन्ति वाहनस्य अन्तः इलेक्ट्रॉनिक उपकरणानां सामान्यसञ्चालनं सुनिश्चित्य शक्तिं प्रभावीरूपेण प्रबन्धयितुं वितरितुं च शक्नोति । तदतिरिक्तं मोटरनियन्त्रणचिप् अपि महत्त्वपूर्णां भूमिकां निर्वहति यत् एतत् मोटरस्य गतिं, सुगतिञ्च नियन्त्रयितुं शक्नोति यत् कारस्य स्थिरं चालनं सुनिश्चितं भवति ।

तदतिरिक्तं उपरि उल्लिखितः गेटड्राइवरः अपि वाहनेषु महत्त्वपूर्णां भूमिकां निर्वहति यतः गेटड्राइवरः प्रायः विद्युत् आपूर्तिः मोटरनियन्त्रणप्रणाल्यां च समाविष्टः भवति, अतः तस्य वर्गीकरणं सामान्यीकृतविद्युत्प्रबन्धनचिपरूपेण अपि कर्तुं शक्यते नवीन ऊर्जावाहनानि अधिकाधिकं ध्यानं प्राप्नुवन्ति, अयं चिप् अपि लोकप्रियः पटलः अभवत् ।

निम्न-वोल्टेज-नियन्त्रकस्य उच्च-शक्ति-परिपथस्य च मध्ये बफर-परिपथरूपेण, गेट-चालकः विद्युत्-यन्त्रस्य अधिक-कुशलं चालू-अवरोधनं प्राप्तुं शक्नोति अनुपालनं च सुरक्षायाः आवश्यकतां पूरयति। नवीनप्रौद्योगिकीप्रौद्योगिक्याः उपयोगेन पृथक्कृतं गेटड्राइवपैकेज् आकारेण लघुः भवति तथा च पृथक्कृतविद्युत्प्रदायं तत्सम्बद्धानि निष्क्रियघटकानि च एकीकृत्य प्रणालीनिर्माणस्य जटिलतां अतिरिक्तनिर्माणसंसाधनानाम् आवश्यकतां च न्यूनीकरोति

विद्युत्करणस्य, संजालस्य, बुद्धेः च विकासस्य कारणात् सायकलशक्तिचिप्सस्य अधिकाधिकाः अनुप्रयोगाः सन्ति । अवगम्यते यत् साधारणं नवीनं ऊर्जावाहनं १०० तः अधिकानि शक्तिचिप्स् उपयुज्यते इति तृतीयपक्षस्य आँकडानि दर्शयन्ति यत् वैश्विकवाहनशक्तिप्रबन्धनचिपविपण्यस्य आकारः २०२३ तमे वर्षे प्रायः १.९२ अरब अमेरिकीडॉलर् भविष्यति।अपेक्षितम् अस्ति यत् वाहनशक्तिप्रबन्धनचिपबाजारस्य आकारः will be 2025. गेटड्राइवस्य दृष्ट्या २.१४ अरब अमेरिकीडॉलर् यावत् गेटड्राइवरविपण्यस्य मूल्यं २०२१ तमे वर्षे १.७३ अरब अमेरिकीडॉलर् यावत् अस्ति, २०२७ तमे वर्षे २.७ अरब अमेरिकीडॉलर् यावत् भविष्यति इति अपेक्षा अस्ति, यत्र ७.९% चक्रवृद्धिवार्षिकवृद्धिः अस्ति अवधिमध्ये सर्वाधिकवृद्धिदरेण सह ३२% विद्युत्वाहनानि सन्ति ।

विद्युत्प्रबन्धनचिप्सस्य कृते वाहनानि सर्वाधिकं आशाजनकं अनुप्रयोगक्षेत्रं जातम् इति वक्तुं शक्यते ।

गृहं पश्यन् बैटरी-जीवनस्य चार्जिंगस्य च दृष्ट्या घरेलु-नवीन-ऊर्जा-वाहनानां निरन्तर-सुधारस्य कारणात् चीनस्य मुख्यधारा-कार-कम्पनयः उच्च-वोल्टेज-मञ्चानां परिनियोजनं आरब्धवन्तः, ४००V-मञ्चात् ८००V-मञ्चपर्यन्तं च विकासं कर्तुं आरब्धाः, येन अनिवार्यतया नेतृत्वं भविष्यति to the creation of more car-grade power supplies and drivers इति वैश्विकविपण्यापेक्षया चिप्सस्य माङ्गलिकायां अधिका वृद्धिः भविष्यति इति अपेक्षा अस्ति।

परन्तु उच्च-तकनीकी-बाधानां कारणात् तथा वाहन-प्रमाणीकरणार्थं उच्च-कठिन-दीर्घ-चक्र-आवश्यकतानां कारणात्, वाहन-स्तरीय-विद्युत्-आपूर्तिं आपूर्तिं कर्तुं शक्नुवन्ति, चिप्-वाहनानि च कर्तुं शक्नुवन्ति, तेषां संख्या सीमितं भवति, तथा च तेषां सामूहिक-उत्पादन-क्षमता अपि सीमितम् अस्ति २०२१ तः २०२२ पर्यन्तं वाहन-उद्योगः "चिप्-अभावस्य" अनन्तरं अद्यापि घरेलुनिर्मातृणां सहभागिता अतीव सीमितम् अस्ति ।

२०१३ तमे वर्षे स्थापितं नैनोचिप् अन्ततः अनुसन्धानविकासयोः निरन्तरनिवेशस्य अनन्तरं कार-ग्रेड-विद्युत्-आपूर्तिषु चालक-चिपेषु च विदेशीय-एकाधिकारं भङ्गं कृतवान् उत्पादपरिभाषाविकासात् वेफरपैकेजिंगवितरणपर्यन्तं वाहननियामकप्रक्रियायाः वाहननियामकनियन्त्रणव्यवस्थायाः च अनुसरणं करोति।

अवगम्यते यत् नैनोचिपस्य वाहन-श्रेणी-चिप्स् मुख्यधारा-वाहन-निर्मातृणां/प्रथम-स्तरीय-वाहन-आपूर्तिकर्तानां बृहत्-सङ्ख्यायां बैच-रूपेण स्थापिताः सन्ति, विगत-वर्षद्वयेषु मोटरवाहन-सम्बद्धेषु व्यवसायेषु अपि महतीं सफलतां प्राप्तवती अस्ति: २०२३ तमे वर्षे Shipments in वाहनविद्युत्क्षेत्रस्य १६४ मिलियनं यूनिट्-पर्यन्तं प्राप्तम्, तथा च वाहनविद्युत्क्षेत्रस्य राजस्वं ३०.९५% अभवत्, यत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे वाहनविद्युत्क्षेत्रस्य भागः ३५.६३ यावत् अधिकं वर्धते % ।

नैनोकोरस्य शक्तिप्रबन्धनचिप् विन्यासः

पूर्वं अधिकांशजना: अवगच्छन्ति स्म यत् नैनोचिप् मुख्यतया संकेतशृङ्खलासु संवेदकेषु च स्वस्य प्रबलबलस्य आधारेण आसीत् "त्रिचक्रचालक" उत्पादविन्यासे यस्मिन् नैनोचिप् इत्यनेन अन्तिमेषु वर्षेषु बलं दत्तं, शक्तिप्रबन्धनचिपाः कुञ्जी अभवन् As a part of the उद्योगे, नैनोचिप् इत्यनेन तेषु क्षेत्रेषु कारस्तरीयं सफलतां प्राप्तवती येषु पूर्वं घरेलुविकल्पैः अप्राप्यम् आसीत् ।

नैनोचिपस्य वर्तमानविद्युत्प्रबन्धनउत्पादविन्यासे वयं उत्पादानाम् पञ्च प्रमुखवर्गान् द्रष्टुं शक्नुमः: गेटचालकः, मोटरचालकः, एलईडीचालकः, विद्युत्प्रदायः, विद्युत्मार्गसंरक्षणं च, ये अधिकांशघरेलुविद्युत्प्रबन्धनचिपकम्पनीनां अनुरूपाः सन्ति, येषु ध्यानं भवति उपभोक्तृविद्युत्क्षेत्रं भिन्नरूपेण नैनोचिपस्य व्यावसायिककेन्द्रत्वेन वाहनविद्युत्प्रधानं प्रथमस्थाने स्थापितं अस्ति ।

अतः, नैनोचिप् इत्यस्य विद्युत्प्रबन्धन-उत्पादाः वाहनक्षेत्रे कथं विकसिताः सन्ति?

नक्सिन्वेई इत्यस्य मते गेटड्राइवस्य दृष्ट्या कम्पनी २०२१ तमे वर्षे प्रथमवारं वाहन-ग्रेड-उत्पादानाम् आरम्भं करिष्यति ।२०२३ तमे वर्षे औद्योगिक-वाहन-आइसोलेशन-ड्राइव-उत्पादानाम् उन्नयनं सम्पन्नवती अस्ति अधुना दृढतया स्थापिताः सन्ति। तस्मिन् एव काले, एतत् वाहन-मुख्य-ड्राइव-कार्यात्मक-सुरक्षा-द्वार-ड्राइव्-क्षेत्रे सफलतापूर्वकं प्रगतिम् अकरोत्, एतादृश-उत्पादानाम् आरम्भं कृत्वा प्रथमा घरेलु-कम्पनी अभवत् ज्ञातव्यं यत् नैनोचिप् इत्यस्य नवीनतमं एकचैनल-उच्च-गति-गेट-ड्राइवर-चिप् विशेषतया लिडार-संप्रेषकेषु GaN HEMT (उच्च-इलेक्ट्रॉन-गतिशीलता-ट्रांजिस्टर) चालयितुं डिजाइनं कृतम् अस्ति तथा च लिडार-अनुप्रयोगेषु विविधान् चुनौतीन् सामना कर्तुं शक्नोति

मोटरड्राइवस्य दिशि नैनोकोरद्वारा प्रारब्धानां नूतनानां बहुचैनल-पूर्व-ड्राइव-मोटर-ड्राइव-उत्पादानाम् अपि अनेक-डोमेन्-नियन्त्रण-शरीर-नियन्त्रण-प्रणालीनां कृते Tier-1-पदनामानि प्राप्तानि सन्ति इति अवगम्यते launched by Nanocore अत्यन्तं एकीकृतः NSUC1610 लघुमोटरचालकः SoC एकस्मिन् चिपे ARM कोर MCU, 4-मार्गार्ध-सेतुचालकं LIN-अन्तरफलकं च एकीकृत्य लघुमोटर-अनुप्रयोगानाम् कुशलं वास्तविक-समय-नियन्त्रणं च साक्षात्करोति, तथा च नूतन-ऊर्जायां व्यापकरूपेण प्रयोज्यम् अस्ति वाहनस्य तापप्रबन्धनप्रणाल्याः इलेक्ट्रॉनिकविस्तारकपाटाः, एजीएस तथा इलेक्ट्रॉनिकवायुनिर्गमाः इत्यादयः अनुप्रयोगाः।

उत्पादानाम् त्रयः प्रमुखवर्गाः : एलईडी चालकः, विद्युत् आपूर्तिः, विद्युत्मार्गसंरक्षणं च, नैनोकोर इत्यनेन अपि पर्याप्तं सफलतां प्राप्तम् अस्ति :

एलईडी ड्राइविंग् इत्यस्य दिशि नक्सिन् माइक्रो इत्यनेन कार-टेल्-लाइट्-बाजारे ग्राहक-परिचयस्य सफलतापूर्वकं उत्पादनं सम्पन्नम् अस्ति application in through-light scenarios 16- तथा 24-चैनल एलईडी चालक उत्पादानाम् उत्तमप्रदर्शनस्य स्थिरतायाः च कृते मार्केट् द्वारा सर्वसम्मत्या मान्यता प्राप्ता अस्ति।

विद्युत् आपूर्तिदिशि नैनोचिप् इत्यनेन न्यूनशक्तियुक्तं एलडीओ प्रारब्धम्, यत् विशेषतया वाहनबैटरीविद्युत्सप्लाई अनुप्रयोगानाम् कृते डिजाइनं कृतम् अस्ति अस्य लघु आकारः, उच्चसटीकता, न्यूनकोलाहलः, न्यूनस्थिरविद्युत्-उपभोगः च इति लाभाः सन्ति, तथा च अतीव उपयुक्तम् अस्ति उच्च-स्टैण्डबाई-विद्युत्-उपभोग-आवश्यकतानां कृते, एतत् शक्तिं रक्षितुं बैटरी-जीवनं च विस्तारयितुं स्टैण्डबाई-प्रणालीषु MCU-इत्येतयोः CAN/LIN-ट्रान्सीवरयोः च शक्तिं आपूर्तिं करोति ।

शक्तिमार्गसंरक्षणस्य दिशि नैनोकोर-माइक्रोकार-स्तरीयाः बुद्धिमान् उच्च-निम्न-पक्षीय-स्विचाः भिन्न-भिन्न-रॉन्-चैनल-सङ्ख्या-संयोजनानि आच्छादयन्ति, प्रतिरोधक-, कैपेसिटिव-आगमनात्मक-इत्यादीनां विविध-भार-प्रकारस्य चालनार्थं उपयुक्ताः सन्ति, तथा च सम्पूर्ण-निदान-संरक्षण-कार्यस्य समर्थनं कुर्वन्ति . अवगम्यते यत् नैनोकोरस्य स्मार्ट-लो-साइड् स्विच् AEC-Q100 ऑटोमोटिव् प्रमाणीकरणं पारितवान् अस्ति प्रथमं हाई-साइड् स्विच् उत्पादं प्रमुखानां वाहनग्राहकानाम् कृते प्रदर्शितम् अस्ति तथा च अस्मिन् वर्षे तस्य सामूहिकरूपेण उत्पादनस्य अपेक्षा अस्ति।

वयं द्रष्टुं शक्नुमः यत् नैनोचिप् इत्यनेन घरेलु एनालॉग् चिप् कम्पनीरूपेण न केवलं वाहनक्षेत्रे संकेतशृङ्खलासु संवेदकउत्पादेषु च घरेलुप्रतिस्थापनं प्राप्तम्, अपितु शक्तिप्रबन्धनचिप्स् इत्येतत् नूतनं सफलतां कृतवान्

अन्ते लिखन्तु

२०२२ तः पूर्वं अधिकांशः घरेलु एनालॉग् चिप् कम्पनयः मुख्यतया वाहनचिप्स् इत्यस्य घरेलुप्रतिस्थापनस्य "पिन् टु पिन" इति मार्गं अनुसरिष्यन्ति । तस्य सत्प्रभावः अभवत् एव ।

परन्तु यदा वाहनचिप्सस्य आपूर्तिः स्थिरस्तरं प्रति आगच्छति तदा अस्याः पद्धत्याः लाभः कठिनः भविष्यति विशेषतः यदा विदेशीयनिर्मातृभिः मूल्यक्षयस्य बृहत् घातकशस्त्रस्य सम्मुखीभवति तदा आन्तरिकनिर्मातारः हानिम् अनुभवन्ति इति भासते।

Naxin Micro इत्यनेन एतत् मार्गं न अनुसृत्य ग्राहकानाम् आवश्यकतां अवगत्य तदनुरूपं उत्पादं प्रारभ्यते एतादृशं समाधानं दृष्ट्वा प्रसन्नाः सन्ति यत् तेषां आवश्यकताः अधिकतया पूरयति एतेन निःसंदेहं घरेलु एनालॉग् चिप्स् कृते नूतनः विचारः उद्घाटितः भवति।

वयं मन्यामहे यत् नैनोचिप् इत्यादयः घरेलुचिपनिर्मातारः भविष्ये घरेलुविद्युत्प्रबन्धनचिपस्य तरङ्गस्य मेरुदण्डेषु अन्यतमाः भविष्यन्ति, तेषां स्पष्टविन्यासं दृष्टिः च दृष्ट्वा।

प्रतिवेदन/प्रतिक्रिया