2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्के चीनदेशे सूचनासुरक्षाक्षेत्रे अग्रणीकम्पनी बीजिंग बेक्सिन्युआन् सॉफ्टवेयर कम्पनी लिमिटेड् (अतः परं "बेक्सिन्युआन्" इति उच्यते, तथा च अग्रणीजालं बीजिंग ज़िचुआङ्ग्यु इन्फॉर्मेशन टेक्नोलॉजी कम्पनी लिमिटेड् च सुरक्षाकम्पनी यस्य मूलरूपेण अन्तर्निहितप्रौद्योगिकीसंशोधनविकासः अस्ति
Beixinyuan इत्यस्य स्थापना १९९६ तमे वर्षे अभवत्, २०१२ तमे वर्षे GEM इत्यत्र सूचीकृता अभवत् ।सूचनासुरक्षाक्षेत्रे प्रथमासु ए-शेयरसूचीकृतकम्पनीषु अन्यतमा अस्ति । सूचनासुरक्षायां सूचनानवीनीकरणे च प्रमुखः उद्यमः इति नाम्ना बेक्सिन्युआन् मुख्यतया दलस्य, सर्वकारस्य, सैन्यस्य, केन्द्रीयराज्यस्वामित्वस्य च उद्यमानाम् सेवां करोति यतः २८ वर्षपूर्वं तस्य स्थापनायाः अनन्तरं चीनस्य टर्मिनलसुरक्षाप्रबन्धनविपण्यभागे १५ वर्षाणि यावत् प्रथमस्थानं प्राप्तवान् अस्ति वर्षाः। बेक्सिन्युआन् इत्यस्य शतशः उत्पादयोग्यताः, सॉफ्टवेयर-आविष्कार-पेटन्ट् इत्यादयः सन्ति, तथा च राष्ट्रियविज्ञान-प्रौद्योगिकी-प्रगति-पुरस्कारस्य द्वितीयं पुरस्कारं दशाधिकं प्रान्तीय-मन्त्रि-पुरस्कारं च प्राप्तवान्
Beixinyuan इत्यनेन Beixinyuan MeSign इत्यस्य उच्चसुरक्षायुक्तसञ्चारमञ्चस्य आधारस्य निर्माणार्थं दशवर्षेषु १.२६ अरबं निवेशः कृतः, यत् महत्त्वपूर्णराष्ट्रीय-इकायानां प्रमुखसम्मेलनानां च क्रियाकलापानाञ्च प्राधान्यं उच्च-सुरक्षा-सञ्चार-मञ्च-आधारं जातम्, तथा च राष्ट्रिय-सक्षम-अधिकारिभिः अनेकैः प्रशंसितम् अस्ति कालः ।
२००७ तमे वर्षे स्थापिता Zhichuangyu "वास्तविक आक्रमणं रक्षां च" क्षमतायुक्ता एकः बृहत् आँकडा सुरक्षाकम्पनी अस्ति यत् चीनदेशे एकः प्रारम्भिकः संजालसुरक्षाकम्पनी अपि अस्ति यया क्लाउड् रक्षायाः अवधारणा प्रस्ताविता अस्ति अस्य एकीकृताः क्लाउड् रक्षा उत्पादाः विभिन्नानां उद्योगानां, प्रान्तस्य रक्षणं कुर्वन्ति। स्तरस्य नगराणि, तथा च केन्द्रीय उद्यमाः समग्रसुरक्षा, शक्तिशालिनः एआइ एल्गोरिदम् तथा च सुरक्षाविशेषज्ञानाम् एकः व्यावसायिकः दलः, विश्वस्य प्रमुखेन साइबरस्पेस् सर्वेक्षणेन, मानचित्रणेन च सह मिलित्वा, जानाति यत् चुआङ्ग्यु इत्यस्य बृहत् आँकडा रक्षाक्षमता विश्वे द्वितीयः नास्ति, उत्तमेन सह actual combat" capabilities and powerful AI+ security big data technology , चीनदेशे बृहत्तमं साइबरस्पेस् मेघरक्षाप्रणालीं निर्मितवती अस्ति तथा च विश्वे तृतीयं बृहत्तमं, ऑनलाइनव्यापारप्रणालीनां सुरक्षायाः ठोसप्रतिश्रुतिं प्रदाति, तथा च विभिन्नराष्ट्रीयानाम् सर्वसम्मतिप्रशंसाम् अवाप्तवान् मन्त्रालयाः आयोगाः च।
अस्य सामरिकसहकार्यस्य हस्ताक्षरं न केवलं द्वयोः कम्पनीयोः साधारणदृष्टेः रणनीतिक-उच्चतायाः च आधारेण गहनं समायोजनं भवति, अपितु उभयोः पक्षयोः श्रेष्ठसम्पदां सशक्तः संयोजनः अपि अस्ति टर्मिनलसुरक्षाप्रबन्धनक्षेत्रे बेक्सिन्युआन् इत्यस्य व्यावसायिकलाभाः, क्लाउड् डिफेन्सप्रौद्योगिक्यां ज़िचुआङ्ग्यु इत्यस्य अभिनवक्षमताभिः सह मिलित्वा, संयुक्तरूपेण नेटवर्कसुरक्षाक्षेत्रे नूतनं अध्यायं उद्घाटयिष्यन्ति। उभयपक्षः दीर्घकालीनः, स्थिरः, निकटः, प्रभावी, व्यापकः, व्यावहारिकः च सामरिकः सहकारीसम्बन्धः स्थापयितुं प्रतिबद्धः भविष्यति। संसाधनसाझेदारी तथा पूरकलाभानां माध्यमेन वयं संयुक्तरूपेण व्यापकं विपण्यस्थानं विकसितुं, ग्राहकानाम् अधिकं मूल्यं सृजितुं, तत्सहकालं च विकासं प्रवर्धयितुं ब्राण्ड्, उत्पाद, प्रौद्योगिकी, चैनल् इत्यादीनां दृष्ट्या सर्वतोमुखं सहकार्यं करिष्यामः सम्पूर्णस्य संजालसुरक्षाउद्योगस्य उच्चतरप्रौद्योगिकीस्तरं प्रति।
हस्ताक्षरसमारोहे बेक्सिन्युआन् इत्यस्य अध्यक्षः महाप्रबन्धकः च लिन् हाओ अवदत् यत् "सूचनासुरक्षाक्षेत्रे बेक्सिन्युआन् इत्यस्य कृते एतत् सहकार्यं महत्त्वपूर्णं सोपानम् अस्ति। अस्माकं विश्वासः अस्ति यत् झीझिचुआङ्ग्यु इत्यनेन सह दृढगठबन्धनस्य माध्यमेन वयं Better serve कर्तुं समर्थाः भविष्यामः राष्ट्रियजालसुरक्षारणनीतिं कृत्वा समाजस्य कृते अधिकं मूल्यं सृजति” इति ।
ज़िचुआङ्ग्यु इत्यस्य सहसंस्थापकः सीटीओ च याङ्ग जिलोङ्गः अपि सहकार्यस्य विषये स्वस्य अपेक्षाः विश्वासं च प्रकटितवान् सः बोधयति यत् "झिचुआङ्ग्यु इत्यस्य तकनीकीलक्षणस्य बेक्सिन्युआन् इत्यस्य उद्योगस्य स्थितिः च संयोजनेन विशालनवाचारस्य जीवनशक्तिः उत्तेजितः भविष्यति, अन्तर्जालस्य च संयुक्तरूपेण सामना भविष्यति। चुनौतयः अवसराः च सुरक्षायां” इति ।
Beixinyuan तथा Zhizhichuangyu इत्येतयोः मध्ये सामरिकसहकार्यं क्रमेण नेटवर्कसुरक्षा AI प्रौद्योगिक्याः अनुप्रयोगस्तरस्य गभीरं भविष्यति, तथा च संयुक्तरूपेण नवीनप्रौद्योगिकीनां, नवीनानाम् अनुप्रयोगानाम्, नवीनदिशानां च अन्वेषणं अभ्यासं च करिष्यति। उभयपक्षयोः दलाः सहकार्यं सुदृढं कर्तुं, उद्यमस्य स्थायिविकासे नूतनं गतिं प्रविष्टुं, देशस्य साइबरसुरक्षारणनीत्यां योगदानं दातुं च हस्तेन हस्तेन कार्यं करिष्यन्ति।
अद्य यदा संजालसुरक्षा अधिकाधिकं राष्ट्रियरणनीत्याः महत्त्वपूर्णः भागः भवति तदा बेक्सिन्युआन्-झिझिचुआङ्ग्युयोः मध्ये सामरिकसहकार्यं निःसंदेहं उद्योगस्य कृते नूतनं बैनरं स्थापयिष्यति तथा च संजालसुरक्षायाः कृते नूतनस्य उच्चभूमिस्य निर्माणे बुद्धिः, सामर्थ्यं च योगदानं करिष्यति।