समाचारं

५० नगरेषु नूतनगृहव्यवहारस्य न्यूनता जुलैमासे संकुचिता, विलासिनीगृहाणां विक्रयः सुष्ठु अभवत्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

  चीन हाउस नेटवर्क समाचार (लियू मिन/पाठ)पारम्परिकविपण्यस्य कृते जुलैमासः बहिः ऋतुः आसीत् नीतिसमर्थनेन चट्टानसदृशः क्षयः नासीत्, नूतनं गृहव्यवहारविपण्यं च सामान्यतया स्थिरम् आसीत् ।

  नवगृहेषु वर्षे वर्षे क्षयः पञ्चमासान् यावत् क्रमशः संकुचितः अभवत्

शङ्घाई ई-हाउस रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य प्रतिवेदनेन ज्ञायते यत् जुलैमासे देशस्य ५० प्रमुखनगरेषु नूतनानां वाणिज्यिक आवासीयभवनानां लेनदेनक्षेत्रं ११.४१ मिलियनवर्गमीटर् आसीत्, मासे मासे २६% न्यूनता अभवत् तथा च... वर्षे वर्षे १३% न्यूनता ।

वर्षे वर्षे वृद्धेः दृष्ट्या फरवरीमासे वर्षे वर्षे वृद्धिः -६९% आसीत्, तदनन्तरं मासेषु मन्दतासूचकाः सामान्यतया मासे मासे संकीर्णतायाः प्रवृत्तिं दर्शितवन्तः सञ्चितरूपेण जनवरीतः मार्चपर्यन्तं सञ्चितव्यवहारक्षेत्रवृद्धिदरः वर्षे वर्षे -४८% आसीत्, यदा तु जनवरीतः जुलैपर्यन्तं -३८% यावत् संकुचितः, वर्षे वर्षे मन्दतायाः वक्रः च संकुचितः

ई-हाउस रिसर्च इन्स्टिट्यूट् इत्यनेन उक्तं यत् गतवर्षस्य एव अवधिः समग्ररूपेण शीतलीकरणस्य प्रवृत्तिं दर्शितवती, अस्मिन् वर्षे द्वितीयत्रिमासे आवासक्रयणनीतिः सकारात्मकप्रभावं मुक्तुं निरन्तरं वर्धमाना अस्ति। वर्तमान समये गतवर्षस्य समानकालस्य तुलने नूतनानां गृहानाम् लेनदेनस्य मात्रा प्रायः ४०% संकुचिता अस्ति अधिकतमविक्रयदबावस्य अवधिः व्यतीतः, तथा च तलीकरणस्य, पुनः प्राप्तेः च प्रवृत्तिः अस्ति

  ५ नगरेषु सकारात्मकवृद्धिप्रवृत्तिः निर्वाह्यते

ग्रेडनगरानां दृष्ट्या जुलैमासे देशस्य ५० प्रथम-द्वितीय-तृतीय-चतुर्थ-स्तरीयनगरेषु नूतनानां वाणिज्यिक-आवासीयभवनानां लेनदेनक्षेत्रं २० लक्षं वर्गमीटर्, ६.१३ मिलियनं वर्गमीटर्, ३.२८ मिलियनं च आसीत् वर्गमीटर् क्रमशः -१९%, -३१%, -२१% च मासे मासे वृद्धिः भवति, यत्र वर्षे वर्षे -१%, -१९%, -८% च वृद्धिः भवति

त्रिविधनगरेषु विपण्यदबावः समानः इति प्रतिवेदने मतम् । आपूर्ति-माङ्ग-समायोजनस्य वर्तमान-चक्रस्य, आवास-मूल्यानां च सह, विपण्य-जोखिमाः अधिकतया स्वच्छाः अभवन्, विशेषतः प्रथम-स्तरीय-नगरानां वर्षे वर्षे वृद्धि-दरेण नकारात्मक-तः अधिक-स्पष्ट-सकारात्मक-प्रवृत्तिः दर्शिता अस्ति सकारात्मकः।

संचयी वर्षे वर्षे वृद्धिदरस्य दृष्ट्या जुलैमासे वर्षस्य आरम्भे देशस्य ५० प्रथम-द्वितीय-तृतीय-चतुर्थ-स्तरीयनगरेषु नूतनानां वाणिज्यिक-आवासीय-भवनानां सञ्चित-व्यवहारक्षेत्रम् क्रमशः १२.४७ मिलियन वर्गमीटर्, ४४.९ मिलियन वर्गमीटर्, २५.१७ मिलियन वर्गमीटर् च आसीत्, यत्र वर्षे वर्षे -२८ %, -४१%, -३८% च वृद्धिः अभवत् वर्तमानविक्रयदत्तांशः सामान्यतया गतवर्षस्य समानकालस्य तुलने ३०%, २०१९ तमस्य वर्षस्य तुलने च मोटेन २०%, ६०%, ६५% च संकुचति ।

अस्मिन् विषये ई-हाउस रिसर्च इन्स्टिट्यूट् इत्यस्य मतं यत् प्रथमस्तरीयनगराणि दबावस्य प्रतिरोधकत्वं अधिकं कुर्वन्ति, द्वितीयस्तरस्य तृतीयस्तरस्य च नगरेषु विपण्यसमायोजनस्य दबावः अधिकः भवति सर्वेषु स्थानीयस्थानेषु संकोचनस्य प्रमाणं गृह्णीयात् तथा च लेनदेनमूल्यानि उत्तमरीत्या वर्धयितुं गृहक्रयणनीतयः अग्रे विकसितव्याः।

नगराणां कृते विशिष्टं, जुलैमासे २२ नगरेषु केवलं फुझोउ, नानजिङ्ग्, चेङ्गडु च मासे मासे सकारात्मकवृद्धिः अभवत्, लान्झौ शून्यवृद्धिः अभवत्, शेषेषु १८ नगरेषु सर्वेषु भिन्न-भिन्न-अवधिषु न्यूनता अभवत् वर्षे वर्षे वृद्धेः दृष्ट्या केवलं पञ्चसु नगरेषु नानिङ्ग्, फूझौ, ग्वाङ्गझौ, नानजिङ्ग्, चोङ्गकिङ्ग् च सकारात्मकवृद्धिः अभवत् ।

प्रतिवेदने उक्तं यत् गृहक्रयणनीतिः सक्रियः प्रभावी च अस्ति, भविष्ये च वर्षे वर्षे सकारात्मकवृद्धियुक्तानां नगरानां संख्या वर्धते इति अपेक्षा अस्ति

  विलासितागृहाणि उपनगरीयनवीनविकासाः च शीर्षविक्रेतारः सन्ति

प्रतिवेदने ज्ञायते यत् अस्मिन् वर्षे जुलैमासे बीजिंग-शङ्घाई-शेन्झेन्-नगरेषु कुलमूल्येन २ कोटि-अधिकं नूतन-आवास-व्यवहारस्य संख्या ५०० आसीत्, मासे मासे ४९% न्यूनता, वर्षे वर्षे च २८% वृद्धिः । २०१९-२०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु त्रयेषु नगरेषु विलासितागृहव्यवहारस्य संख्या २,३७१, २,२७५, ३,३९७, ४,०८५, ३,७९५, ४,४१८ च अस्ति अस्याः गणनायाः आधारेण २०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु वृद्धिः ८६% अस्ति तथा ९४ %, ३०%, ८%, १६% च ।

ई-हाउस रिसर्च इन्स्टिट्यूट् इत्यनेन दर्शितं यत् विलासिता आवासव्यवहारस्य उल्लासः अतीव उत्तमं मार्केट् मार्गदर्शकभूमिकां निर्वहति तथा च रियल एस्टेट् मार्केट् इत्यस्य सकारात्मकप्रवृत्तेः अधिकं पुष्टिं कृतवती। विलासिनीसम्पत्त्याः द्रुतविक्रयणं स्थावरजङ्गमकम्पनीनां धननिष्कासनं शीघ्रं कर्तुं साहाय्यं करिष्यति तथा च तेषां नकदप्रवाहस्य स्थितिं सुदृढं करिष्यति। तस्मिन् एव काले विलासिनीगृहानां उत्तमविक्रययुक्ताः स्थावरजङ्गमकम्पनयः बृहत्नगरेषु भूमिप्राप्तेः अनन्तरं दौरस्य मुख्यशक्तिः भवितुम् अर्हन्ति

अपरपक्षे शेन्झेन्, नानजिंग् इत्यादिषु नगरेषु विलासितागृहपरियोजनानां विक्रयः नगरस्य नूतनगृहविक्रयक्रमाङ्कने शीर्षस्थानं धारयति, व्यवहारपरिमाणं च विशालं भवति, यत् सूचयति यत् उन्नतगृहस्य माङ्गल्याः विमोचनं अपेक्षया किञ्चित् अधिकं प्रबलम् अस्ति कठोर माँग। तस्मिन् एव काले केषुचित् नगरेषु केचन उष्णविक्रयणशीलाः नवीनाः आवासपरियोजनाः सामान्यतया नूतननगरीयक्षेत्रेषु स्थिताः सन्ति, एतादृशेषु क्षेत्रेषु गृहानाम् एककमूल्यं कुलमूल्यं च नियन्त्रणीयं भवति, यत् तेषां परिवारानां आवश्यकतां पूरयति येषां केवलं गृहाणां आवश्यकता वर्तते, तेषां सुधारः च भवति

ई-हाउस रिसर्च इन्स्टिट्यूट् इत्यनेन उक्तं यत् देशस्य ५० प्रमुखनगरेषु वर्तमानं मार्केट् समायोजनं तुल्यकालिकरूपेण पर्याप्तम् अस्ति, तथा च नीतिमार्गदर्शनस्य, आपूर्ति-माङ्ग-सम्बन्धानां, आवास-मूल्यानां च अनन्तरं समायोजन-प्रक्रियायां निरन्तर-पुनर्प्राप्त्यर्थं तेषां आधारः उत्तमः अस्ति अगस्तमासे वर्षे वर्षे सकारात्मकरूपेण नूतनानां गृहव्यवहारस्य नगरानां संख्या वर्धते इति अपेक्षा अस्ति, यस्य विपण्यप्रत्याशानां समायोजने अतीव उत्तमः प्रभावः भविष्यति।