श्वापददिनानि अत्र सन्ति, अण्डानि, हैम च सह प्यानकेक् स्तम्भस्य स्टूड् पिग’स् ट्रॉटर्स् खादामः
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १४ दिनाङ्कः श्वापददिनानां अन्तिमः दिवसः अस्ति, यः ग्रीष्मकालस्य अन्ते शरदस्य आरम्भस्य च प्रतिनिधित्वं करोति । मोफू "शरदव्याघ्रः" इति अपि ज्ञायते । आहारस्य दृष्ट्या जनाः अस्मिन् ऋतौ शरीरस्य पोषणार्थं "शरदमेदः" इत्यस्य विषये उत्सुकाः भवन्ति । उत्तरे केचन क्षेत्राणि अन्तिमेषु श्वापददिनेषु प्यानकेक्, अण्डानि च खादितुम् ध्यानं ददति, दक्षिणे केषुचित् क्षेत्रेषु "सुवर्णरजतखुर", कद्दूकं च खादितुं लोकप्रियम् अस्ति
उत्तरम् : अण्डैः सह सैन् फू प्यानकेक् स्टालः
"टौफू-डम्पल्स्, द्वौ फू-नूडल्स्, त्रीणि फू-पैनकेक्स्, अण्डानि च कुक्कुर-दिनेषु बीजिंग-नगरस्य पारम्परिक-विनोदेषु अन्यतमम् अस्ति । जनाः मन्यन्ते यत् शिरः-कण्ठ-अवसादनेन पीडितस्य भूखस्य न्यूनता अनिवार्यतया प्यानकेक्-स्तम्भात् अण्डानि खादित्वा अधिकं पौष्टिकं भवति ।
प्यानकेक-स्टालेषु अण्डानि पाकयितुं पारम्परिकः पद्धतिः अस्ति यत् समुचितमात्रायां जलं लीकं, अण्डानि, पिष्टानि च योजयित्वा क्षोभयन्तु, ततः किञ्चित् लवणं योजयित्वा सम्यक् मिश्रयित्वा कड़ाहीयां स्थापयन्तु यावत् उभयत्र सुवर्णभूरेण न भवति पार्श्वयोः, ततः खण्डखण्डं कृत्वा खादितुम् अपि केषुचित् शीतलेषु पक्वान्नेषु रोल कर्तुं शक्यते। अधुना प्यानकेक्-स्टालेषु अण्डानि खादितुम् नूतनाः उपायाः सन्ति । अगस्तमासस्य १४ दिनाङ्के बीजिंगदेशस्य क्षिचेङ्ग-मण्डलस्य बैझिफाङ्ग-वीथिकायां हुआफाङ्ग-होम-केयर-केटरिंग्-केन्द्रे शेफः वाङ्ग-झिहे-इत्यनेन स्थले एव किण्वित-बीन-दही-स्तम्भ-अण्डानि निर्मितवान्, यत्र किण्वित-बीन-दधि-खण्डस्य उपयोगेन त्रीणि वा चत्वारि वा अण्डानि सन्ति, तत्र कटा हरित-प्याजः योजितः , रक्तं हरितं च मरिचखण्डं समानरूपेण मिश्रणं च लवणं योजयितुं आवश्यकता नास्ति, केवलं घटे पातयित्वा प्रसारयन्तु।
अगस्तमासस्य १४ दिनाङ्के बीजिंग-नगरस्य क्षिचेङ्ग-मण्डलस्य बैझिफाङ्ग-वीथिकायां हुआफाङ्ग-होम-केयर-केटरिंग्-केन्द्रे शेफः वाङ्ग-झिहे-इत्यनेन स्थले एव किण्वित-बीन-दही-अण्डानि निर्मितवान् आयोजकेन प्रदत्तं छायाचित्रम्
बीजिंग लोकसाहित्यकलाकारसङ्घस्य लोककथासमितेः सदस्यः ली शी इत्यनेन उक्तं यत् अवधिसमाप्तेः समये जनानां भूखः पुनः प्राप्तः अस्ति अस्मिन् समये प्यानकेक्-स्टालेभ्यः अण्डानि खादित्वा न केवलं पोषणस्य पूरकं भवितुम् अर्हति अपितु पोषणस्य अपि पूरकं भवितुम् अर्हति लघु आहारस्य आवश्यकताः। शान्क्सी विश्वविद्यालयस्य खाद्यविज्ञानस्य अभियांत्रिकीशास्त्रस्य च प्राध्यापकः डॉक्टरेट् पर्यवेक्षकः च झाङ्ग गुओहुआ अवदत् यत् अण्डेषु किण्वितं बीनदधिं योजयित्वा न केवलं स्वादिष्टं भवति, अपितु भूखं वर्धते, पाचनाय अवशोषणाय च लाभप्रदं भवति। सोयाबीन् उच्चगुणवत्तायुक्तैः वनस्पतिजन्यप्रोटीनैः समृद्धं भवति, यत् सूक्ष्मजीवैः मानवशरीरस्य आवश्यकेषु विविधेषु अमीनो अम्लेषु, पेप्टाइड् इत्यादिषु परिवर्तयितुं शक्यते, येन सोयाबीनप्रोटीनानां जैवउपलब्धतायां सुधारः भवति
दक्षिणः - श्वापददिनेषु "सुवर्णरजतखुरं" खादन्तु
"प्रथमः हैमः, द्वितीयः कुक्कुटः, तृतीयः च सुवर्णरजतस्य खुरः" उत्तरे दिनान्ते प्यानकेक्-स्तम्भाः, अण्डानि च खादन्ति, जियाङ्गसु-झेजिआङ्ग-नगरयोः जनाः हैम् खादन्ति, स्टूड् च कुर्वन्ति शूकरस्य अङ्गुष्ठानि वा शूकरस्य ट्रोटर् वा। यतो हि पाककलायां मैरिनेटेड् हैम्, शूकरस्य अङ्गुष्ठानि, ताजाः शूकरस्य ट्रोटर्स् च उपयुज्यन्ते, अतः तस्य वर्णः सुवर्णरजतयोः भवति, अतः "सुवर्णरजतस्य ट्रॉटर्" इति कथ्यते प्यानकेक्-स्टाल-अण्डानि इव दक्षिणदेशिनः मन्यन्ते यत् श्वापददिनानां अन्तिमेषु दिनेषु शूकर-ट्रॉटर्-भक्षणेन श्वापददिनेषु भूखस्य हानिः भवति इति शारीरिक-अभावः पूरयितुं शक्यते
"सुवर्णरजतस्य ट्रोटरस्य" पद्धतिः अतीव विशेषा अस्ति सामान्यतया एकः हैम-शूकर-अङ्गुष्ठः (अथवा हैम-शूकर-ट्रॉटर्-इत्येतत्) द्वयोः ताजा-शूकर-ट्रोटर्-योः सह उपयुज्यते, ततः एकस्मिन् घटे स्थापयित्वा जलस्य क्वथनस्य अनन्तरं तण्डुल-मद्यं स्तब्धं भवति , कृष्णा कवकः इत्यादीनि सामग्रीनि योजयित्वा २ तः ३ घण्टापर्यन्तं यावत् मांसं मृदुः, कोमलः च न भवति तावत् यावत् पचति ।
तदतिरिक्तं केषुचित् दक्षिणक्षेत्रेषु प्रथमार्धे शिशिरखरबूजं, बैंगनं, तृतीयार्धे कदलीफलं च विना छिलनं खादितुं अपि लोकप्रियम् अस्ति । अन्तिमऋतौ प्रविश्य कदलीफलं स्वस्य प्रधानतायां वर्तते, यत्र किफायती मूल्यं स्वादिष्टं च स्वादं भवति । जनाः मन्यन्ते यत् कद्दूकं मधुरं भवति, "शरदशुष्कतायाः" कारणेन उत्पद्यमानं असुविधां प्रभावीरूपेण निवारयितुं विविधसामग्रीभिः सह युग्मीकरणं कर्तुं शक्यते अतः कद्दूकसूपः, कद्दूकस्य केकः इत्यादयः अस्मिन् ऋतौ भोजनमेजस्य उपरि नित्यं अतिथिरूपेण भवन्ति, जनानां च अतीव प्रियाः सन्ति ।
सम्पादक गुओ टाई
प्रूफरीडर यांग ली