चीनस्य हरितपरिवर्तनस्य वैश्विकं महत्त्वं दृष्ट्वा “नवीनसफलता”द्वयात् ।
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त १३ (रिपोर्टर ये शुहोङ्ग) अद्यतने चीनदेशे द्वौ नूतनौ ऊर्जादत्तांशौ अन्तर्राष्ट्रीयमाध्यमानां व्यापकं ध्यानं आकर्षितवन्तौ एकं यत् स्थापितानां नवीकरणीय ऊर्जाविद्युत् उत्पादनस्य परिमाणं 1.5% यावत् वर्धमानं वर्तते गतवर्षे ऐतिहासिकरूपेण तापशक्तिं अतिक्रम्य अस्य वर्षस्य प्रथमषड्मासाः चीनस्य कुलस्थापितानां विद्युत् उत्पादनक्षमतायाः ५३.८% भागं गृहीतवान् अन्यः अस्ति यत् जुलैमासे चीनस्य नूतन ऊर्जायात्रीवाहनानां घरेलुमासिकखुदराविक्रयः पारम्परिकं ईंधनयात्रीवाहनानां कृते अतिक्रान्तवान् प्रथमवारं, विपण्यां नूतना मुख्यधारा भूत्वा। स्रोत-उत्पादनात् आरभ्य अन्तिम-उपभोगपर्यन्तं एतौ "नवीनौ सफलता" सूचयति यत् चीनस्य आर्थिकसामाजिकविकासस्य व्यापकं हरितरूपान्तरणं त्वरितम् अस्ति, नवीकरणीय ऊर्जायाः वैश्विकनेतृत्वेन चीनस्य स्थितिः अधिका प्रमुखा अभवत्
अद्यतनजगति जलवायुपरिवर्तनस्य प्रतिक्रिया वैश्विकसहमतिः अभवत्, हरित-निम्न-कार्बन-ऊर्जा-परिवर्तनस्य प्रचारः च एकमात्रः मार्गः अस्ति तथापि ऊर्जा-परिवर्तनस्य प्रक्रियायां भिन्न-भिन्न-देशेषु भिन्नाः संसाधन-बाधाः, तान्त्रिक-स्थितयः, औद्योगिक-स्थितयः च सन्ति समर्थनसुविधाः, नीतिक्षमता, रुचिः च हरितनीतीनां वेगः, तीव्रता, स्थायित्वं च भिन्नं भवति, केचन अपि पश्चात्तापं कृतवन्तः । चीनदेशेन बहुवर्षपूर्वं रणनीतिः, नीतिः, प्रौद्योगिकी, उद्योगः, उपभोगः च इति पक्षेभ्यः स्वस्य विन्यासस्य योजना कृता अस्ति, तथा च हरितरूपान्तरणस्य निरन्तरं प्रचारः कृतः, अन्ततः अद्यत्वे उत्तमस्थितिः निर्मितवती - सम्पूर्णे ऊर्जा-आपूर्ति-संरचने नवीकरणीय-ऊर्जायाः अनुपातः निरन्तरं वर्तते | grow, and green energy सम्पूर्णे औद्योगिकव्यवस्थायां प्रौद्योगिक्याः लोकप्रियता निरन्तरं वर्धमाना अस्ति, हरित ऊर्जा उपभोगस्य टर्मिनल् उत्पादानाम् रूपाणि अधिकं प्रचुराणि भवन्ति, आर्थिकसामाजिकविकासस्य "हरितसामग्री" निरन्तरं वर्धते, तथा च व्यापकं हरितरूपान्तरणं भवति परिमाणस्य सञ्चयात् गुणवत्तापर्यन्तं नूतनानि सफलतानि निरन्तरं कुर्वन् अस्ति।
इदं कजाकिस्तानदेशस्य झानाटास् पवनक्षेत्रस्य पवनचक्रं २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य १३ दिनाङ्के गृहीतम् अस्ति । ज़ानाटास् १०० मेगावाट् पवनशक्तिपरियोजना चीनपावर इन्टरनेशनल् कम्पनी लिमिटेड् तथा कजाकिस्तान विसोल् इन्वेस्टमेण्ट् कम्पनी इत्यनेन संयुक्तरूपेण निवेशिता अस्ति एषा मध्य एशियायाः बृहत्तमा पवनशक्तिपरियोजना अस्ति यस्याः सहकारणं चीनं कजाकिस्तानं च कृतम् अस्ति सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो दिमित्री वासिलेन्को)चीनदेशस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं चीनदेशेन नूतनाः विकाससंकल्पनाः कार्यान्विताः, हरितस्य न्यूनकार्बनविकासस्य च मार्गस्य अनुसरणं कृतम्, घरेलु आर्थिकसामाजिकविकासस्य व्यापकं हरितरूपान्तरणं च महत्त्वपूर्णतया त्वरितगत्या प्रवर्धितम् चीनदेशेन क्रमशः क्षेत्रस्य उद्योगस्य च कार्यान्वयनयोजनानां श्रृङ्खला आरब्धा यत्र "२०३० तः पूर्वं कार्बनशिखरकार्ययोजना", ऊर्जाहरिद्रपरिवर्तनक्रिया, औद्योगिककार्बनशिखरकार्यवाही, परिवहनहरिद्रा तथा न्यूनकार्बनकार्यवाही, परिपत्र अर्थव्यवस्था कार्बननिवृत्तिक्रिया च सन्ति , इत्यादिषु, तथा च सद्यः एव नवप्रकाशितः "आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरणविषये रायाः" प्रथमवारं केन्द्रीयस्तरात् आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरितीकरणस्य व्यवस्थितव्यवस्थां करोति। सशक्ताः स्थूलनीतीः संस्थागतनिर्माणं च चीनदेशस्य विश्वस्य बृहत्तमस्य कार्बनविपण्यस्य स्वच्छविद्युत्निर्माणव्यवस्थायाः च निर्माणे साहाय्यं कृतवन्तः, मनुष्यस्य प्रकृतेः च मध्ये जीवनसमुदायस्य निर्माणार्थं स्वस्य व्यावहारिककार्याणि विश्वस्य समक्षं प्रदर्शयन्, वैश्विकहरितपरिवर्तनस्य प्रचारार्थं चीनीयप्रेरणं च प्रविष्टवन्तः।
अन्तर्राष्ट्रीय ऊर्जा एजेन्सी इत्यस्य प्रतिवेदने सूचितं यत् २०२३ तमे वर्षे विश्वस्य नवीकरणीय ऊर्जायाः नूतना स्थापिता क्षमता ५१ कोटि किलोवाट् भविष्यति, यत्र चीनस्य आर्धाधिकं योगदानं भविष्यति, येन वैश्विक नवीकरणीय ऊर्जाविद्युत् उत्पादनस्य वृद्धौ महत् योगदानं भविष्यति चीनस्य पवनशक्तिः, प्रकाशविद्युत्-उत्पादाः च विश्वस्य २०० तः अधिकेषु देशेषु क्षेत्रेषु च निर्यातिताः भवन्ति, येन विकासशीलदेशानां स्वच्छा, विश्वसनीयः, किफायती च ऊर्जा प्राप्तुं साहाय्यं भवति अन्तर्राष्ट्रीय नवीकरणीय ऊर्जा एजेन्सी प्रतिवेदनेन सूचितं यत् विगतदशवर्षेषु वैश्विकपवन-प्रकाशविद्युत्-विद्युत्-उत्पादन-परियोजनानां औसत-एलसीओई क्रमशः ६०%, ८०% च अधिकं न्यूनीभूता अस्ति, यस्य बृहत् भागः चीनीय-नवाचारस्य, चीनीयस्य च कारणम् अस्ति विनिर्माणं, चीनीय-इञ्जिनीयरिङ्गं च । २०२२ तमे वर्षे चीनस्य नवीकरणीय ऊर्जा-उत्पादनं घरेलु-कार्बन-डाय-आक्साइड्-उत्सर्जनस्य न्यूनीकरणस्य बराबरम् अस्ति विश्वस्य नवीकरणीय ऊर्जासमतुल्यकार्बनस्य १% न्यूनीकरणं तस्मिन् एव काले ४१% विस्थापनम् । संयुक्तराष्ट्रसङ्घस्य पूर्वउपमहासचिवः एरिक् सोल्हेम् इत्यस्य मतं यत् चीनदेशः वैश्विकहरितपरिवर्तने अनिवार्यशक्तिः अस्ति तथा च नवीकरणीय ऊर्जाविकासस्य सक्रियप्रवर्तकः अस्ति।
नेपालदेशस्य लेम्जोन् काउण्टी इत्यस्मिन् अपर मसङ्गडी ए जलविद्युत्स्थानकजलबन्धस्य २०२२ तमस्य वर्षस्य नवम्बर् ८ दिनाङ्के गृहीतः एषः फोटो अस्ति । Shangma Xiangdi एकं जलविद्युत् स्टेशनं चीनविद्युत् निर्माणसमूहेन विदेशीयनिवेशकं, लि. वर्षेषु जलविद्युत्केन्द्रपरियोजनायाः संचालनस्य उत्तरदायी सिनोहाइड्रो-साग्माटा पावर कम्पनी लिमिटेड् इत्यनेन स्वस्य निगमसामाजिकदायित्वं सक्रियरूपेण निर्वहणं कृतम् अस्ति तथा च स्थानीयजनानाम् आजीविका सुनिश्चित्य साहाय्यं कृतम् अस्ति सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो हरि महर्जन)चीनस्य आर्थिकसामाजिकविकासस्य व्यापकं हरितरूपान्तरणं मानवसमाजस्य उपरि दूरगामी प्रभावं कृत्वा अभूतपूर्वपारिस्थितिकीक्रान्तिः अस्ति। चीनस्य रणनीतिनिर्माणे, नीतिनिर्माणे, प्रौद्योगिकीसंशोधनविकासे, संसाधनविनियोगे, सामाजिकसंयोजने च अतिबृहत्-परिमाणस्य प्रथाः अन्यदेशानां कृते हरित-निम्न-कार्बन-ऊर्जा-परिवर्तनस्य प्रवर्धने बहुमूल्यं अनुभवं संचितवन्तः, सकारात्मकप्रदर्शनरूपेण च कार्यं कृतवन्तः तदतिरिक्तं मानवजीवाश्म ऊर्जाभण्डारः नवीकरणीयः अस्ति तथा च संसाधनवितरणम् अत्यन्तं विषमम् अस्ति तथापि पवनशक्तिः, प्रकाशविद्युत् इत्यादीनां नवीकरणीय ऊर्जास्रोतानां वितरणं तुल्यकालिकरूपेण अधिकं संतुलितं भवति नवीकरणीय ऊर्जास्रोतेषु तान्त्रिकसाधनेन तथा निर्माणक्षमताभिः सुधारः कृतः अस्ति सेक्सः लोकप्रियता च ऊर्जायाः अभावस्य समाधानार्थं ऊर्जायाः अन्तरं पूरयितुं च प्रभावी उपायाः सन्ति। अस्मिन् अर्थे यथा ऑस्ट्रेलिया-पूर्व-एशिया-मञ्चस्य जालपुटे एकस्मिन् लेखे उक्तं यत् चीनस्य “हरित-निर्माण-क्षमता” वैश्विक-ऊर्जा-परिवर्तनस्य सुसमाचारः अस्ति
चीनस्य स्थायिविकासाय हरित-निम्न-कार्बन-ऊर्जा-परिवर्तनं अपरिहार्यम् आवश्यकता अस्ति, तथा च मानवजातेः साझीकृत-भविष्यस्य समुदायस्य दृष्टिकोणस्य आधारेण चीन-देशेन कृतः प्रमुखः निर्णयः अपि अस्ति १.४ अर्बाधिकजनसंख्यायुक्तस्य विशालस्य देशस्य कृते ऊर्जायाः उत्पादनस्य उपभोगस्य च मार्गः मानवजातेः भविष्यं बहु प्रभावितं करिष्यति । अद्यतनकाले केचन विकसिताः देशाः चीनस्य नूतनानां ऊर्जा-उत्पादानाम्, प्रौद्योगिकीनां च दमनार्थं, दमनार्थं च तथाकथितस्य "अतिक्षमता" इत्यस्य उपयोगं कृतवन्तः, तेषां अदूरदर्शिता, संकीर्ण-बुद्धिः च खेदजनकम् अस्ति एतदपि चीनदेशः आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरिततां न त्यक्ष्यति, मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्णसहजीवनस्य आधुनिकीकरणरणनीतिं प्रवर्धयितुं तस्य दृढनिश्चयः अचञ्चलः अस्ति यथा यथा व्यापकं हरितपरिवर्तनं त्वरितं भवति तथा तथा चीनदेशः विश्वस्य हरितविकासे निरन्तरं प्रबलं नूतनं गतिं अवश्यमेव प्रविशति।