झोउ होङ्गयी इत्यनेन अध्यक्षपदस्य त्यागपत्रस्य घोषणा कृता!
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विगतकाले झोउ होङ्गी निःसंदेहं "पदयात्रायातायातपैकेट्" आसीत् । भवेत् तत् कारप्रदर्शने कारस्य छतौ आरोहणं, मेबच् नीलामीकरणं, Xpeng Huitian इत्यस्य उड्डयनकारस्य परीक्षणयात्रायां भागं ग्रहणं, अथवा केवलं दिवसद्वयपूर्वं "Happy Forward" इत्यस्मिन् भागं ग्रहणं, तेषां सर्वेषां उपस्थितिः अनुभूता अस्ति सामाजिकजालपुटेषु।अगस्तमासस्य १४ दिनाङ्के झोउ होङ्गी पुनः एकवारं उष्णसन्धानसूचौ दृश्यते स्म, अस्मिन् समये किफु प्रौद्योगिक्याः अध्यक्षपदं त्यक्त्वा ।१४ अगस्तस्य प्रातःकाले किफू टेक्नोलॉजी इत्यनेन प्रकाशितेन नवीनतमेन वित्तीयप्रतिवेदनेन ज्ञातं यत् अस्मिन् वर्षे द्वितीयत्रिमासे कम्पनीयाः कुलशुद्धार्जनं ४.१६ अरब युआन् प्राप्तम्, यत् वर्षे वर्षे ६.२८% शुद्धार्जनं प्राप्तवती 1.377 अरब युआनस्य लाभः, 25.9% वर्षे वर्षे वृद्धिः कम्पनीयाः साधारणभागधारकाणां प्राप्तिः कर्तव्या 1.381 अरब युआनस्य शुद्धलाभस्य लेखा, 25.8% वर्षे वर्षे वृद्धिः।अस्मिन् वर्षे प्रथमार्धे किफू प्रौद्योगिक्याः कुलशुद्धार्जनं ८.३१३ अरब युआन् प्राप्तम्, यत् वर्षे वर्षे १०.६४% शुद्धलाभः २.५३६ अरब युआन्, वर्षे वर्षे २५.३८% वृद्धिः; तथा कम्पनीयाः साधारणभागधारकाणां कृते २.५४५ अरब युआन् शुद्धलाभः, वर्षे वर्षे २५.२६% वृद्धिः ।वित्तीयप्रतिवेदनस्य विमोचनेन सह किफू टेक्नोलॉजी इत्यनेन एतदपि घोषितं यत् झोउ होङ्गी इत्यनेन व्यक्तिगतकारणात् कम्पनीयाः निदेशकत्वेन निदेशकमण्डलस्य अध्यक्षत्वेन च राजीनामा दत्तः। संचालकमण्डलेन झाओ फैन् इत्यस्य निदेशकमण्डलस्य अध्यक्षत्वेन नियुक्तिः, लियू क्षियाङ्गगे इत्यस्य निदेशकमण्डलस्य स्वतन्त्रनिदेशकरूपेण च नियुक्तिः अनुमोदिता अस्ति, यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्कात् प्रभावी भवतिस्वस्य जीवनवृत्तानुसारं झाओ फैन् १९८२ तमे वर्षे बीजिंग-सिविल-इञ्जिनीयरिङ्ग-वास्तुकला-विश्वविद्यालयात् यांत्रिक-इञ्जिनीयरिङ्ग-विषये स्नातकपदवीं प्राप्तवान् ।पश्चात् सः २००२ तमे वर्षे संयुक्तराज्यस्य लॉरेन्स-प्रौद्योगिकी-विश्वविद्यालयात् व्यापार-प्रशासने स्नातकोत्तरपदवीं प्राप्तवान् ।१९९० तः १९९३ पर्यन्तं १९८२ तमे वर्षे । सः डेन्मार्कदेशस्य कोपेनहेगेन् विश्वविद्यालये वर्षत्रयं यावत् आगन्तुकविद्वान्रूपेण कार्यं कृतवान् ।झाओ फैन् इत्यनेन २००० तमे वर्षे बीजिंग मेपल् लीफ् फाण्डा इन्वेस्टमेण्ट् कन्सल्टिङ्ग् कम्पनी लिमिटेड् इत्यस्य स्थापना कृता, सः कम्पनीयाः अध्यक्षत्वेन कार्यं करोति । सः २००४ तमे वर्षात् बीजिंग हैजिमैन् पियानो कम्पनी लिमिटेड् इत्यस्य निदेशकः अस्ति । सः सनब्रिड्ज् इन्टरनेशनल् होल्डिङ्ग्स् लिमिटेड् इति संस्थां स्थापितवान्, २००२ तः २०१८ पर्यन्तं तस्य अध्यक्षत्वेन कार्यं कृतवान् । २०२३ जनवरीतः सः किफू प्रौद्योगिक्याः स्वतन्त्रनिदेशकरूपेण कार्यं करिष्यति ।संवाददाता ज्ञातवान् यत् किफु प्रौद्योगिकी नवम्बर २०२२ तमे वर्षे हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे सूचीकृता भविष्यति । कम्पनी एकः कृत्रिमबुद्धि-सञ्चालितः ऋण-प्रौद्योगिकी-सेवा-मञ्चः अस्ति यः बुद्धिमान् सेवाः, एआइ-अनुसन्धानं तथा अनुप्रयोगाः, सुरक्षा-प्रौद्योगिकी इत्यादीनां माध्यमेन वित्तीय-प्रौद्योगिकी-सेवाः प्रदाति अगस्तमासस्य १४ दिनाङ्के मध्याह्नसमाप्तिपर्यन्तं किफू-प्रौद्योगिकी ५.०६% वर्धिता, यस्य विपण्यमूल्यं २७.१ अब्ज हाङ्गकाङ्ग-डॉलर् अस्ति ।आधिकारिकजालस्थले दर्शयति यत् 360 Digits इत्यस्य नामकरणं 2023 तमे वर्षे Qifu Technology इति भविष्यति, अस्मिन् वर्षे च तस्य उत्पादः 360 IOU App इति Qifu IOU इति उन्नयनं भविष्यति।
२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं किफू प्रौद्योगिक्याः कुलम् १६० वित्तीयसंस्थानां भागिनानां संयोजनं कृतम् अस्ति, तथा च अनुमोदितानां ऋणरेखाभिः सह उपयोक्तृणां संचयी संख्या ५३.६ मिलियनं भवति, यत् ३० जून २०२३ तमे वर्षे ४७.४ मिलियनतः १३.०% वृद्धिः अस्ति २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के सफलतया स्वनिधिं निष्कासितानां ऋणग्राहिणां (पुनरावृत्तिऋणग्राहिणां सह) सञ्चितसङ्ख्या ३२ मिलियनं आसीत्, यत् २०२३ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं २८.५ मिलियनतः १२.३% वृद्धिः अभवत्
स्रोतः- चेङ्गडु दैनिक जिङ्गुआन समाचार