समाचारं

नवीन एकीकृतविनियमानाम् विषये मतं याचयन्! बीजिंग- औषधालयाः "ग्रीन क्रॉस्" प्रकाशपेटिकाः लम्बयितव्याः

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सार्वजनिक औषधस्य सुरक्षां सुनिश्चित्य, औषधव्यापारक्षेत्रे नवीनमाडलस्य नूतनव्यापारस्वरूपस्य च विकासं प्रोत्साहयितुं, औषधव्यापारक्षेत्रे नवीनप्रौद्योगिकीनां अनुप्रयोगं प्रचारं च प्रोत्साहयितुं,नगरीयखाद्य-औषध-प्रशासनेन निर्मितं "औषध-खुदरा-उद्यमानां मानकीकृत-प्रबन्धनस्य अग्रे सुदृढीकरणे मार्गदर्शक-मताः" इति नगरपालिका-खाद्य-औषध-प्रशासनेन निर्मितं, अद्यतने राजधानी-विण्डो-जालस्थले सार्वजनिकरूपेण मतं याचितम् अस्ति टिप्पणीनां मसौदे प्रस्तावः अस्ति यत् औषधखुदरा उद्यमाः "ग्रीन क्रॉस्" प्रकाशपेटिकाः लम्बयन्तु, प्रथमं पायलट् परियोजनानि, पदे पदे कार्यान्वितुं च अर्हन्ति।

"ग्रीन क्रॉस" प्रकाशपेटी पदे पदे कार्यान्विता

टिप्पणीनां कृते अयं मसौदाः, अस्मिन् नगरे औषधसञ्चारस्य पर्यवेक्षणस्य वास्तविकस्थित्या सह मिलित्वा, औषधखुदरा उद्यमानाम् प्रकाशपेटिकायाः ​​डिजाइनं प्रबन्धनं च, औषधवर्गीकरणप्रदर्शनं, कर्मचारिणां रोजगारस्य आवश्यकताः व्यवहाराः च, औषधसञ्चारस्य अनुसन्धानक्षमताप्रबन्धनं ऋणव्यवस्था च विशिष्टानि आवश्यकतानि अग्रे स्थापयति निर्माणम् इत्यादि ।

उदाहरणतया,औषधालयानाम् प्रकाशपेटिकाः, लोगो च अधिकं स्पष्टाः, नेत्रयोः आकर्षकाः, विन्यासे च सुन्दराः कर्तुं टिप्पणीनां मसौदे प्रस्तावः अस्ति यत् औषधालयानाम् अग्रे प्रकाशपेटिकाः एकीकृतरूपेण परिकल्पिताः भविष्यन्ति।औषधालयस्य वास्तविकस्थित्यानुसारं २४ घण्टानां औषधालयस्य चिकित्साबीमा निर्दिष्टस्थानं च इति शब्दाः योजयितुं शक्यन्ते प्रकाशपेटी औषधखुदरा उद्यमस्य सम्मुखे स्पष्टस्थाने लम्बयित्वा रात्रौ परिचययोग्यं करणीयम् येन सुधारः भवति औषधक्रयणस्य जनानां सुविधा। अस्मिन् नगरे कानूनी औषध-खुदरा-उद्यमान् "ग्रीन-क्रॉस्"-प्रकाश-पेटिकाः लम्बयितव्याः ये नियामक-आवश्यकतानां पूर्तिं कुर्वन्ति, पायलट् प्रथमं कार्यान्वितं भविष्यति, बृहत्-शृङ्खला-औषधालयेषु केन्द्रीकृत्य, पिंगयुआन्-नव-नगरे पारिस्थितिकी-संरक्षणं च प्रारब्धं भविष्यति क्षेत्रेषु क्रमेण मानकीकृतं एकीकृतं च प्रबन्धनं साकारं कर्तुं .

औषधनिर्देशितौषधानां, औषधविवरणानां च व्यावसायिकक्षेत्राणि विभक्तव्यानि

औषधानां वर्गीकृतप्रदर्शनं अधिकं मानकीकृतं भविष्यति। तेषु औषध-अ-औषध-, औषध-विहित-औषध-अ-विहित-औषध-व्यापारक्षेत्राणि विभक्तव्यानि। कोशिकाचिकित्सा जैविकपदार्थानाम्, पारम्परिक चीनीयचिकित्साखण्डानां, विशेषरूपेण प्रबन्धितौषधानां च भण्डारणं, प्रदर्शनं, नुस्खानिर्माणं, वितरणक्षेत्रं च समर्पितक्षेत्रसञ्चालनं समर्पितं प्रबन्धनं च प्राप्तुं अन्येभ्यः औषधव्यापारक्षेत्रेभ्यः सख्यं पृथक् करणीयम्। औषधानां खाद्यानां च सूचीयाः व्याप्तेः अन्तः उत्पादानाम् कृते तेषां प्रबन्धनं जनसामान्यस्य कृते क्रयणं सुलभं कर्तुं औषधस्य उपयोगस्य सुरक्षां सुनिश्चितं कर्तुं च सिद्धान्तस्य आधारेण करणीयम् यदि ते केवलं शुद्धाः, खण्डिताः, पैकेज्ड् च भवन्ति तथा च पैकेजिंग् लेबले "प्रसंस्करणविनिर्देशाः, "कार्यं तथा संकेताः, उपयोगः तथा मात्रा" इति न सूचयति, औषधविक्रयकम्पनयः विक्रयणार्थं अलमारयः उद्घाटयितुं शक्नुवन्ति, तथा च औषधखुदराकम्पनीभ्यः क्रयणं कुर्वन् जनसमूहः विना नुस्खेन तत् क्रेतुं शक्नोति

तदतिरिक्तं मसौदे कर्मचारिणां रोजगारस्य आवश्यकताः व्यावसायिकव्यवहारः च अधिकं नियमितः अस्ति । औषधालयानाम् औषधसेवाकर्मचारिणां परिधानस्य समानरूपेण प्रबन्धनस्य आवश्यकता वर्तते विशेषतः, औषधमार्गदर्शने, औषधनिर्देशस्य समीक्षायां, वितरणस्य च भागं गृह्णन्तः प्रमुखपदेषु कर्मचारिणः व्यावसायिककालस्य कालखण्डे एकरूपरूपेण परिचयटैगं धारयितुं शक्नुवन्ति कार्यं कुर्वन्तः तेषां तादात्म्यं सूचयन्ति। व्यावसायिकसमये एतत् सुनिश्चितं कर्तुं आवश्यकं यत् अनुज्ञापत्रधारिणः औषधविक्रेतारः औषधविक्रेतारः च कर्तव्ये सन्ति, तथा च अनुज्ञापत्रप्राप्तानाम् औषधविक्रेतृणां "प्रमाणीकरण"व्यवहारस्य सख्यं अन्वेषणं करणीयम्

तस्मिन् एव काले पर्यवेक्षणप्रतिरूपस्य नवीनता भवति, "मुख्य-आधाररूपेण बहिः-स्थल-पर्यवेक्षणं, पूरकरूपेण स्थल-निरीक्षणं च" इति मूलभूतसिद्धान्तस्य अनुरूपं, स्थलात् बहिः पूर्ण-कवरेजं प्राप्तुं सूचना-प्रौद्योगिक्याः साधनानां उपयोगः भवति औषधखुदराविक्रयक्षेत्रे पर्यवेक्षणं कृत्वा "कोऽपि विकारः नास्ति, सर्वत्र" इति नूतनं नियामकपरिदृश्यं निर्माति।

दीर्घकालीनरोगयुक्तानां रोगिणां नियमनं कृत्वा औषधालयेषु औषधानि धारयितुं औषधानि क्रेतुं च

बीमितव्यक्तिनां औषधस्य आवश्यकतां सुनिश्चित्य औषधक्रयणस्य बीमाकृतानां सुविधासु सुधारं कर्तुं वयं अस्मिन् नगरे सर्वेषु स्तरेषु चिकित्सासंस्थानां परितः औषधालयानाम् तर्कसंगतव्यवस्थां प्रोत्साहयामः, तथा च चिकित्साबीमार्थं निर्दिष्टानां औषधालयानाम् संख्यां समुचितरूपेण वर्धयामः। वजनमापनं, रक्तचापः, रक्ताक्सीजनं च इत्यादीनां स्वास्थ्यनिरीक्षणं, पुनर्वासपरामर्शं, दीर्घकालीनरोगप्रबन्धनं च प्रदातुं औषधालयानाम् समर्थनं करोति, जनस्य स्वकीयानां आवश्यकतानां पूर्तये आवर्धकचक्षुः, बाधारहितसञ्चालनम्, वृद्धावस्था-अनुकूलसेवा च इत्यादीनां विस्तारितानां सेवानां प्रदातुं च .रोबोट् तथा एआइ इत्यादीनां नवीनप्रौद्योगिकीनां अनुप्रयोगं सुदृढं कर्तुं प्रमुखानां औषधखुदराकम्पनीनां समर्थनं कुर्वन्तु, तथा च स्मार्टरसदः, स्मार्टमेडिसिन् कैबिनेट इत्यादीनां प्रदर्शनानुप्रयोगपरिदृश्यानां निर्माणं कुर्वन्ति। औषध-खुदरा-कम्पनीभ्यः २४-घण्टा-औषध-विक्रयणं कर्तुं प्रोत्साहयन्तु,२४ घण्टासु सुविधाजनकसेवायाः विस्ताररूपेण व्यावसायिकपरिसरस्य मध्ये औषधविक्रयणयन्त्राणि अपि स्थापितानि सन्ति

भविष्ये औषधालयेषु औषधक्रयणकाले विशेषसमूहानां “अनन्यसेवाः” भविष्यन्ति ।टिप्पणीनां मसौदे औषधालयानाम् नियमनं प्रस्तावितं यत् पुरातनरोगयुक्तानां रोगिणां कृते औषधनिर्देशनधारणं औषधक्रयणप्रणाली च कार्यान्वितुं शक्यते, येन दीर्घकालीनरोगयुक्तानां रोगिणां कृते समानौषधस्य खुदराविक्रयस्य श्रृङ्खलाभण्डारेषु समानजेनेरिकनामविनिर्देशयुक्तानि औषधानि क्रेतुं सुविधा भवति श्रृङ्खला उद्यम। चिकित्साबीमा निर्दिष्टानां औषधालयानाम् भौतिकचिकित्सासंस्थानां च, अन्तर्जालचिकित्सासंस्थानां वा इलेक्ट्रॉनिक-नुस्खा-सञ्चार-मञ्चानां च मध्ये अन्तरसंयोजनस्य समर्थनं कुर्वन्तु येन नुस्खा-प्रणालीनां औषधालय-वितरणस्य च मध्ये निर्बाध-सम्बन्धः प्राप्तुं शक्यते

पूर्ण-पाठ्यक्रम-प्रबन्धन-सेवा-प्रतिरूपस्य विकासं प्रोत्साहयन्तु, प्रभावीरूपेण ऑनलाइन-अफलाइन-व्यावसायिकदलानि संयोजयन्तु, गृहे रोगिणां कृते उपचार-अनुवर्तनं, स्वास्थ्य-अनुवर्तनं, परिचर्या-अनुवर्तनं च कुर्वन्तु, तथा च पूर्ण-प्रक्रिया-सेवायाः साक्षात्कारं कुर्वन्तु रोगिणां प्रथमवारं औषधपरामर्शः, गृहचिकित्साप्रबन्धनं, पुनः क्रयणं अनुवर्तनस्मरणं च, येन जनाः अधिकव्यावसायिकानां मानवीयानां च सेवानां आनन्दं लब्धुं शक्नुवन्ति।

औषधविक्रयकम्पनयः अपि स्वविकासस्य विविधतां कर्तुं शक्नुवन्ति । टिप्पणीनां मसौदे प्रस्तावः अस्ति यत् अस्मिन् नगरे सौन्दर्यप्रसाधननिर्मातृणां स्केल-प्रभावस्य ब्राण्ड्-लाभानां च पूर्णतया उपयोगः कर्तुं शक्यते, येन औषध-खुदरा-कम्पनयः अनुमोदित-व्यापार-क्षेत्रे कानूनानुसारं सौन्दर्य-प्रसाधन-सञ्चालनार्थं आवेदनं कर्तुं शक्नुवन्ति, येन ग्राहकाः अधिकं प्रदातुं शक्नुवन्ति व्यावसायिक सेवाएँ।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : झाङ्ग नान

प्रक्रिया सम्पादकः U022

प्रतिवेदन/प्रतिक्रिया