2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सार्वजनिक औषधस्य सुरक्षां सुनिश्चित्य, औषधव्यापारक्षेत्रे नवीनमाडलस्य नूतनव्यापारस्वरूपस्य च विकासं प्रोत्साहयितुं, औषधव्यापारक्षेत्रे नवीनप्रौद्योगिकीनां अनुप्रयोगं प्रचारं च प्रोत्साहयितुं,नगरीयखाद्य-औषध-प्रशासनेन निर्मितं "औषध-खुदरा-उद्यमानां मानकीकृत-प्रबन्धनस्य अग्रे सुदृढीकरणे मार्गदर्शक-मताः" इति नगरपालिका-खाद्य-औषध-प्रशासनेन निर्मितं, अद्यतने राजधानी-विण्डो-जालस्थले सार्वजनिकरूपेण मतं याचितम् अस्ति टिप्पणीनां मसौदे प्रस्तावः अस्ति यत् औषधखुदरा उद्यमाः "ग्रीन क्रॉस्" प्रकाशपेटिकाः लम्बयन्तु, प्रथमं पायलट् परियोजनानि, पदे पदे कार्यान्वितुं च अर्हन्ति।
"ग्रीन क्रॉस" प्रकाशपेटी पदे पदे कार्यान्विता
टिप्पणीनां कृते अयं मसौदाः, अस्मिन् नगरे औषधसञ्चारस्य पर्यवेक्षणस्य वास्तविकस्थित्या सह मिलित्वा, औषधखुदरा उद्यमानाम् प्रकाशपेटिकायाः डिजाइनं प्रबन्धनं च, औषधवर्गीकरणप्रदर्शनं, कर्मचारिणां रोजगारस्य आवश्यकताः व्यवहाराः च, औषधसञ्चारस्य अनुसन्धानक्षमताप्रबन्धनं ऋणव्यवस्था च विशिष्टानि आवश्यकतानि अग्रे स्थापयति निर्माणम् इत्यादि ।
उदाहरणतया,औषधालयानाम् प्रकाशपेटिकाः, लोगो च अधिकं स्पष्टाः, नेत्रयोः आकर्षकाः, विन्यासे च सुन्दराः कर्तुं टिप्पणीनां मसौदे प्रस्तावः अस्ति यत् औषधालयानाम् अग्रे प्रकाशपेटिकाः एकीकृतरूपेण परिकल्पिताः भविष्यन्ति।औषधालयस्य वास्तविकस्थित्यानुसारं २४ घण्टानां औषधालयस्य चिकित्साबीमा निर्दिष्टस्थानं च इति शब्दाः योजयितुं शक्यन्ते प्रकाशपेटी औषधखुदरा उद्यमस्य सम्मुखे स्पष्टस्थाने लम्बयित्वा रात्रौ परिचययोग्यं करणीयम् येन सुधारः भवति औषधक्रयणस्य जनानां सुविधा। अस्मिन् नगरे कानूनी औषध-खुदरा-उद्यमान् "ग्रीन-क्रॉस्"-प्रकाश-पेटिकाः लम्बयितव्याः ये नियामक-आवश्यकतानां पूर्तिं कुर्वन्ति, पायलट् प्रथमं कार्यान्वितं भविष्यति, बृहत्-शृङ्खला-औषधालयेषु केन्द्रीकृत्य, पिंगयुआन्-नव-नगरे पारिस्थितिकी-संरक्षणं च प्रारब्धं भविष्यति क्षेत्रेषु क्रमेण मानकीकृतं एकीकृतं च प्रबन्धनं साकारं कर्तुं .
औषधनिर्देशितौषधानां, औषधविवरणानां च व्यावसायिकक्षेत्राणि विभक्तव्यानि
औषधानां वर्गीकृतप्रदर्शनं अधिकं मानकीकृतं भविष्यति। तेषु औषध-अ-औषध-, औषध-विहित-औषध-अ-विहित-औषध-व्यापारक्षेत्राणि विभक्तव्यानि। कोशिकाचिकित्सा जैविकपदार्थानाम्, पारम्परिक चीनीयचिकित्साखण्डानां, विशेषरूपेण प्रबन्धितौषधानां च भण्डारणं, प्रदर्शनं, नुस्खानिर्माणं, वितरणक्षेत्रं च समर्पितक्षेत्रसञ्चालनं समर्पितं प्रबन्धनं च प्राप्तुं अन्येभ्यः औषधव्यापारक्षेत्रेभ्यः सख्यं पृथक् करणीयम्। औषधानां खाद्यानां च सूचीयाः व्याप्तेः अन्तः उत्पादानाम् कृते तेषां प्रबन्धनं जनसामान्यस्य कृते क्रयणं सुलभं कर्तुं औषधस्य उपयोगस्य सुरक्षां सुनिश्चितं कर्तुं च सिद्धान्तस्य आधारेण करणीयम् यदि ते केवलं शुद्धाः, खण्डिताः, पैकेज्ड् च भवन्ति तथा च पैकेजिंग् लेबले "प्रसंस्करणविनिर्देशाः, "कार्यं तथा संकेताः, उपयोगः तथा मात्रा" इति न सूचयति, औषधविक्रयकम्पनयः विक्रयणार्थं अलमारयः उद्घाटयितुं शक्नुवन्ति, तथा च औषधखुदराकम्पनीभ्यः क्रयणं कुर्वन् जनसमूहः विना नुस्खेन तत् क्रेतुं शक्नोति
तदतिरिक्तं मसौदे कर्मचारिणां रोजगारस्य आवश्यकताः व्यावसायिकव्यवहारः च अधिकं नियमितः अस्ति । औषधालयानाम् औषधसेवाकर्मचारिणां परिधानस्य समानरूपेण प्रबन्धनस्य आवश्यकता वर्तते विशेषतः, औषधमार्गदर्शने, औषधनिर्देशस्य समीक्षायां, वितरणस्य च भागं गृह्णन्तः प्रमुखपदेषु कर्मचारिणः व्यावसायिककालस्य कालखण्डे एकरूपरूपेण परिचयटैगं धारयितुं शक्नुवन्ति कार्यं कुर्वन्तः तेषां तादात्म्यं सूचयन्ति। व्यावसायिकसमये एतत् सुनिश्चितं कर्तुं आवश्यकं यत् अनुज्ञापत्रधारिणः औषधविक्रेतारः औषधविक्रेतारः च कर्तव्ये सन्ति, तथा च अनुज्ञापत्रप्राप्तानाम् औषधविक्रेतृणां "प्रमाणीकरण"व्यवहारस्य सख्यं अन्वेषणं करणीयम्
तस्मिन् एव काले पर्यवेक्षणप्रतिरूपस्य नवीनता भवति, "मुख्य-आधाररूपेण बहिः-स्थल-पर्यवेक्षणं, पूरकरूपेण स्थल-निरीक्षणं च" इति मूलभूतसिद्धान्तस्य अनुरूपं, स्थलात् बहिः पूर्ण-कवरेजं प्राप्तुं सूचना-प्रौद्योगिक्याः साधनानां उपयोगः भवति औषधखुदराविक्रयक्षेत्रे पर्यवेक्षणं कृत्वा "कोऽपि विकारः नास्ति, सर्वत्र" इति नूतनं नियामकपरिदृश्यं निर्माति।
दीर्घकालीनरोगयुक्तानां रोगिणां नियमनं कृत्वा औषधालयेषु औषधानि धारयितुं औषधानि क्रेतुं च
बीमितव्यक्तिनां औषधस्य आवश्यकतां सुनिश्चित्य औषधक्रयणस्य बीमाकृतानां सुविधासु सुधारं कर्तुं वयं अस्मिन् नगरे सर्वेषु स्तरेषु चिकित्सासंस्थानां परितः औषधालयानाम् तर्कसंगतव्यवस्थां प्रोत्साहयामः, तथा च चिकित्साबीमार्थं निर्दिष्टानां औषधालयानाम् संख्यां समुचितरूपेण वर्धयामः। वजनमापनं, रक्तचापः, रक्ताक्सीजनं च इत्यादीनां स्वास्थ्यनिरीक्षणं, पुनर्वासपरामर्शं, दीर्घकालीनरोगप्रबन्धनं च प्रदातुं औषधालयानाम् समर्थनं करोति, जनस्य स्वकीयानां आवश्यकतानां पूर्तये आवर्धकचक्षुः, बाधारहितसञ्चालनम्, वृद्धावस्था-अनुकूलसेवा च इत्यादीनां विस्तारितानां सेवानां प्रदातुं च .रोबोट् तथा एआइ इत्यादीनां नवीनप्रौद्योगिकीनां अनुप्रयोगं सुदृढं कर्तुं प्रमुखानां औषधखुदराकम्पनीनां समर्थनं कुर्वन्तु, तथा च स्मार्टरसदः, स्मार्टमेडिसिन् कैबिनेट इत्यादीनां प्रदर्शनानुप्रयोगपरिदृश्यानां निर्माणं कुर्वन्ति। औषध-खुदरा-कम्पनीभ्यः २४-घण्टा-औषध-विक्रयणं कर्तुं प्रोत्साहयन्तु,२४ घण्टासु सुविधाजनकसेवायाः विस्ताररूपेण व्यावसायिकपरिसरस्य मध्ये औषधविक्रयणयन्त्राणि अपि स्थापितानि सन्ति
भविष्ये औषधालयेषु औषधक्रयणकाले विशेषसमूहानां “अनन्यसेवाः” भविष्यन्ति ।टिप्पणीनां मसौदे औषधालयानाम् नियमनं प्रस्तावितं यत् पुरातनरोगयुक्तानां रोगिणां कृते औषधनिर्देशनधारणं औषधक्रयणप्रणाली च कार्यान्वितुं शक्यते, येन दीर्घकालीनरोगयुक्तानां रोगिणां कृते समानौषधस्य खुदराविक्रयस्य श्रृङ्खलाभण्डारेषु समानजेनेरिकनामविनिर्देशयुक्तानि औषधानि क्रेतुं सुविधा भवति श्रृङ्खला उद्यम। चिकित्साबीमा निर्दिष्टानां औषधालयानाम् भौतिकचिकित्सासंस्थानां च, अन्तर्जालचिकित्सासंस्थानां वा इलेक्ट्रॉनिक-नुस्खा-सञ्चार-मञ्चानां च मध्ये अन्तरसंयोजनस्य समर्थनं कुर्वन्तु येन नुस्खा-प्रणालीनां औषधालय-वितरणस्य च मध्ये निर्बाध-सम्बन्धः प्राप्तुं शक्यते
पूर्ण-पाठ्यक्रम-प्रबन्धन-सेवा-प्रतिरूपस्य विकासं प्रोत्साहयन्तु, प्रभावीरूपेण ऑनलाइन-अफलाइन-व्यावसायिकदलानि संयोजयन्तु, गृहे रोगिणां कृते उपचार-अनुवर्तनं, स्वास्थ्य-अनुवर्तनं, परिचर्या-अनुवर्तनं च कुर्वन्तु, तथा च पूर्ण-प्रक्रिया-सेवायाः साक्षात्कारं कुर्वन्तु रोगिणां प्रथमवारं औषधपरामर्शः, गृहचिकित्साप्रबन्धनं, पुनः क्रयणं अनुवर्तनस्मरणं च, येन जनाः अधिकव्यावसायिकानां मानवीयानां च सेवानां आनन्दं लब्धुं शक्नुवन्ति।
औषधविक्रयकम्पनयः अपि स्वविकासस्य विविधतां कर्तुं शक्नुवन्ति । टिप्पणीनां मसौदे प्रस्तावः अस्ति यत् अस्मिन् नगरे सौन्दर्यप्रसाधननिर्मातृणां स्केल-प्रभावस्य ब्राण्ड्-लाभानां च पूर्णतया उपयोगः कर्तुं शक्यते, येन औषध-खुदरा-कम्पनयः अनुमोदित-व्यापार-क्षेत्रे कानूनानुसारं सौन्दर्य-प्रसाधन-सञ्चालनार्थं आवेदनं कर्तुं शक्नुवन्ति, येन ग्राहकाः अधिकं प्रदातुं शक्नुवन्ति व्यावसायिक सेवाएँ।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : झाङ्ग नान
प्रक्रिया सम्पादकः U022