समाचारं

हुनान-विक्रेतारः सामूहिकरूपेण बीजिंग-हुण्डाई-इत्येतत् "बाध्यं" कृतवन्तः! उच्चसूची, बृहत् हानि...

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ हुनान् प्रान्तेबीजिंग हुण्डाईव्यापारिणां मध्ये ७०% यावत् जनाः अस्मिन् संयुक्ते "बलात् विवाहे" भागं गृहीतवन्तः ।


अधुना एव हुनान्-प्रान्तस्य एकस्य विक्रेतुः बीजिंग-हुण्डाई-इत्यस्मै पत्रं अन्तर्जालद्वारा प्रसारितम् ।

पत्रे उक्तं यत् हुनानप्रान्ते सर्वेषां विक्रेतृणां अत्यधिकं इन्वेण्ट्री-दबावः, अतीव कठिन-सञ्चालनम्, अतीव गम्भीर-हानिः च इत्यादीनां कारकानाम् अवलोकनेन हुनान्-नगरस्य सर्वेषां व्यापारिणां सर्वसम्मत्या २०२४ तमस्य वर्षस्य अगस्त-मासस्य ८ दिनाङ्कात् आरभ्य बीजिंग-हुण्डाई-नगरं प्रति कार-वितरणं अस्थायीरूपेण स्थगयितुं अनुरोधः कृतः , तथा स्वायत्तवितरणवाहनानि अधुना न स्वीक्रियन्ते।

तस्मिन् एव काले डीलराः बीजिंग हुण्डाई इत्यनेन हुनान्-नगरे विद्यमानानाम् इन्वेण्ट्री-समाधानस्य तत्क्षणं समाधानं कर्तुं पूर्वसर्व-प्रतिबद्धतानां प्रोत्साहन-नीतीनां च पूर्तये आग्रहं कुर्वन्ति अन्तर्जालद्वारा प्रकाशिते चित्रे हुनान् प्रान्ते ९ व्यापारिणः संयुक्तरूपेण तस्य मुद्रणं कृतवन्तः ।

"अन्तर्राष्ट्रीयवित्तवार्ता" इति संवाददाता पत्रे विक्रेतृभ्यः सत्यापनार्थं पृष्टवान्, केचन व्यापारिणः च पत्रस्य प्रामाणिकतायाः पुष्टिं कृतवन्तः ततः संवाददाता बीजिंग हुण्डाई इत्यस्मै सत्यापनार्थं पृष्टवान्, सम्बन्धितकर्मचारिणः च अवदन् यत् तेषां वरिष्ठैः सह पुष्टिः आवश्यकी अस्ति।

पत्रस्य विषयवस्तुतः न्याय्यं चेत्, एषः "बलात् प्रासादः" व्यापारिणां हस्ते उच्चसूची, उच्चविक्रयदबावः च सम्बद्धः अस्ति ।


१०० यावत् वाहनानि स्टॉक् मध्ये सन्ति


संवाददाता ज्ञातवान् यत् वर्तमानकाले हुनान् प्रान्ते १३ बीजिंग हुण्डाई-व्यापारिणः सन्ति, अस्मिन् समये "बलात् विवाहे" भागं गृह्णन्तः प्रायः ७०% व्यापारिणः ५० लक्ष-युआन्-अधिकं पूंजीम् पञ्जीकृतवन्तः अधिकांशः विक्रेतारः चाङ्गशा-नगरे स्थिताः सन्ति,, यियाङ्ग, युएयङ्ग इत्यादिक्षेत्रं, हुनान्-देशस्य महत्त्वपूर्णनगरान् आच्छादयति ।

अस्य संयुक्तोद्यमस्य कारणं विक्रयस्य न्यूनता, तथा च भण्डारस्य मासिकविक्रयस्य कम्पनीयाः कारवितरणकार्यस्य च विरोधाभासः, येन सूचीवृद्धिः, विक्रयदबावः तीव्रः, आपूर्तिकर्तापूञ्जीप्रवाहस्य समस्या च अभवत्

चीन-आटोमोबाइल-विक्रेता-सङ्घस्य आँकडानुसारं जुलै-मासे कार-विक्रेतानां इन्वेण्ट्री-गुणांकः १.५% आसीत्, तथा च कुलम् ६ ब्राण्ड्-इत्यस्य इन्वेण्ट्री-गुणकः २% अधिकः आसीत्, बीजिंग-हुण्डाई-इत्यस्य द्वितीयस्थाने आसीत्, यत् २.४५% यावत् अभवत्

केचन माध्यमाः अवदन् यत् संयुक्तव्यापारिणां मध्ये केचन भण्डाराः केवलं मासे प्रायः १० काराः विक्रीयन्ते, यदा तु बीजिंग हुण्डाई इत्यनेन विक्रेतृभ्यः कार्यं निर्धारितं यत् ते मासे प्रायः १० तः ३० काराः गृह्णीयुः, तेषां प्रतिमासे पिकअपं पूर्णं कर्तव्यम् आसीत् भवन्तः केवलं कारमिशनं सम्पन्नं कृत्वा एव टर्मिनल् पुरस्कारं प्राप्तुं शक्नुवन्ति। उद्योगस्य अन्तःस्थानां मतं यत् एषा बण्डल्-सञ्चालन-पद्धतिः विक्रेतारः इन्वेण्ट्री-वर्धनस्य, लाभ-मार्जिनस्य संकुचनस्य च दुविधायां स्थापयति

हुनान्-नगरे यस्य विक्रेतुः सर्वाधिकं वाहनानां पश्चात्तापः अस्ति तस्य विक्रेतुः सम्भवतः १०० तः अधिकानि वाहनानि सन्ति, परन्तु तस्य मासिकविक्रयः केवलं प्रायः १० वाहनेषु एव तिष्ठति, तथा च इन्वेण्ट्री-दबावः तीव्ररूपेण वर्धितः अस्ति

इन्वेण्ट्री-वृद्ध्या विक्रेतृणां पूंजीप्रवाहे कष्टानि अभवन्, यत् बीजिंग-हुण्डाई-व्यापारिणां च सहकार्यस्य प्रतिरूपेण सह सम्बद्धम् अस्ति

अधुना डीलरसहकार्यस्य मॉडल् विविधाः सन्ति यत् डीलराः अस्थायीरूपेण वाहनानां कृते भुक्तिं न करिष्यन्ति तथा च ग्राहकाः निर्माताद्वारा कारस्य वितरणात् पूर्वं भण्डारे आदेशं दास्यन्ति need to pay car companies in advance for vehicles एतेन सुनिश्चितं भवति यत् विक्रयणार्थं विद्यमानाः काराः उपलब्धाः सन्ति।

धनं प्राप्तुं स्टॉक् मध्ये स्थापितानां कारानाम् शीघ्रं विक्रयणं कर्तुं विक्रेतृभ्यः हानिरूपेण कारविक्रयणं चयनं कर्तव्यं भवति सम्प्रति विक्रीतस्य प्रत्येकस्य कारस्य औसतहानिः मोटेन ५,००० युआन् तः १५,००० युआन् यावत् भवति हुण्डाई व्यापारी। यतो हि प्रत्येकस्मिन् भण्डारे मूल्यकमीकरणं भिन्नं भवति, उपभोक्तारः "परितः शॉपिङ्ग्" कर्तुं शक्नुवन्ति, यस्य परिणामेण एकस्यैव ब्राण्ड्-अन्तर्गत-विक्रेतृणां मध्ये अस्वस्थ-स्पर्धा भवति ।

केचन व्यापारिणः शिकायतुं प्रवृत्ताः यत् बीजिंग-हुण्डाई-निर्मातृभिः क्षेत्रान्तर-विक्रय-अराजकतायाः, विपण्य-मूल्यानां च नियन्त्रणार्थं पर्याप्तं कार्यं न कृतम् सम्यक् समाधानं न कृतम्।


विक्रयः प्रायः ८०% न्यूनः अभवत् ।


विक्रेतृणां "बलात्" पुनः बीजिंग-हुण्डाई-इत्यस्य विषये विपण्यस्य ध्यानं आकर्षितवान् यतः एकदा चतुर्वर्षेभ्यः क्रमशः दशलाखाधिकानि वाहनानि विक्रीतवती, अधुना सा स्वस्य मासिकविक्रयं केवलं १०,००० वाहनानां कृते न्यूनीकृतवती अस्ति

नवीन ऊर्जावाहनानां वर्धमानलोकप्रियतायाः, घरेलुनिर्मितवाहनानां च उदयेन सह संयुक्तोद्यमवाहनानां विपण्यभागः क्रमेण जप्तः अस्ति, बीजिंगहुण्डाई मन्दमाडल-अद्यतन-वेगस्य कारणेन समये एव विपण्यपरिवर्तनस्य अनुकूलतां प्राप्तुं असमर्था अस्ति तथा तस्य विक्रयः क्षीणः अभवत् ।

२०१६ तमे वर्षे बीजिंग हुण्डाई इत्यस्य विक्रयस्य शिखरं १.१४ मिलियनं वाहनम् अभवत्, विक्रयः ८२०,००० वाहनानां कृते न्यूनीकृतः, २०१८ तः २०२० पर्यन्तं बीजिंग हुण्डाई इत्यस्य विक्रयः क्रमशः ७६६,००० वाहनानां ७१६,००० वाहनानां च अभवत् ५०२,००० वाहनानां, क्रमशः ६.५९%, ६.५३%, २९.८९% च न्यूनतायाः अनुरूपं २०२२ तमे वर्षे कम्पनीयाः विक्रयः ३००,००० वाहनानां न्यूनः अभवत्, गतवर्षे च ७ वर्षपूर्वस्य तुलने २३६,००० वाहनानां कृते न्यूनीभूता अस्ति % ।

अस्मिन् वर्षे स्थितिः आशावादी अपि न्यूना अस्ति।

पॅसिफिक ऑटोमोटिव् इत्यस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे फेब्रुवरीमासे आरभ्य पञ्चमासान् यावत् क्रमशः बीजिंग हुण्डाई इत्यस्य विक्रयः न्यूनः अभवत् । १२,५०० वाहनानि १०,००० वाहनानि च, सञ्चितविक्रयः केवलं प्रायः १०४,३०० वाहनानां भवति ।

यदि वर्षस्य उत्तरार्धे बहु वृद्धिः न भवति तर्हि अस्मिन् वर्षे बीजिंग हुण्डाई इत्यस्य वार्षिकविक्रयः २,००,००० यूनिट् इत्यस्मात् न्यूनः भवितुम् अर्हति ।

केवलं हुनान्-विपण्यं दृष्ट्वा वर्षस्य प्रथमार्धे हुनान्-नगरे शीर्षदश-यात्रीकार-विक्रयणस्य आधा भागः संयुक्त-उद्यम-ब्राण्ड्-भ्यः आसीत्, प्रथमस्थाने आसीत्डोंगफेंग निसानस्वामित्वम्सिल्फी, वर्षस्य प्रथमार्धे सञ्चितविक्रयमात्रा १०,२०० यूनिट् यावत् अभवत्, चतुर्थस्थानं प्राप्तवान्जीएसी टोयोटा हाईलैण्डर, षष्ठं स्थानम्एसएआईसी फोक्सवैगन लविडा, अष्टमं स्थानम्जीएसी टोयोटा बरामदादशमं चजीएसी होण्डा अकॉर्ड, एते मॉडल् हुनान् उपभोक्तृभिः अतीव प्रियाः सन्ति यतोहि तेषां उच्च "लाभ-प्रभावशीलता" अस्ति ।

अस्मात् आँकडानां समुच्चयात् द्रष्टुं कठिनं न भवति यत् हुनान्-देशस्य उपभोक्तारः संयुक्त-उद्यम-कारं न अप्रियं कुर्वन्ति, परन्तु तेषां बीजिंग-हुण्डाई-इत्यत्र बहु ​​रुचिः नास्ति

एतत् बीजिंग हुण्डाई इत्यस्य घरेलुविशेषसंस्करणस्य न्यूनीकृतवितरणेन सह सम्बद्धं भवितुम् अर्हति पूर्वं एकः ब्लोगरः बीजिंग हुण्डाई इत्यस्य सप्तमपीढी इति प्रकाशितवान्एलान्त्रःयथा, एलान्ट्रा इत्यस्य चीनीयसंस्करणस्य विन्यासाः तस्यैव मॉडलस्य कोरियाभाषायाः संस्करणात् न्यूनाः सन्ति, विन्यासेषु न्यूनातिन्यूनं २५ न्यूनताः सन्ति

अत्यन्तं महत्त्वपूर्णं वस्तु अस्ति यत् केषाञ्चन बीजिंग-हुण्डाई-माडलानाम् सुरक्षा प्रश्नास्पदम् अस्ति । दशमजन्म इति गम्यतेसोनाताअमेरिकी एनएचटीएसए सुरक्षापरीक्षायां ललाटप्रभावः, पार्श्वप्रभावः, रोलओवरपरीक्षा च सर्वेषां पूर्णाङ्काः प्राप्ताः तथापि चीनवाहनसंशोधनविकासनिगमेन कृते ४०% ऑफसेट् दुर्घटनापरीक्षायां ए-स्तम्भस्य अतिरिक्तं महत्त्वपूर्णं विकृतता अभवत्फेस्तासी-एनसीएपी-दुर्घटनापरीक्षायां ए-स्तम्भः स्थले एव त्रिकोणे मर्दितः, येन फेस्टा-इत्यस्मै दुर्घटना-योग्यतायाः, अनुरक्षण-अर्थव्यवस्थायाः च दृष्ट्या सर्वाधिकं दुष्टं पी-ग्रेड् प्राप्तम्

वस्तुतः अस्मिन् वर्षे प्रथमवारं न भवति यत् विक्रेतारः निर्मातृणां "बलात् बहिः" करणाय एकीकृताः सन्ति ।

मेमासे प्रादुर्भूतःपोर्शेविक्रेतृणां "बलात् विक्रयणस्य" कारणानि मूलतः अस्य समयस्य समानानि सन्ति ते सर्वे विक्रयस्य न्यूनतायाः कारणेन प्रभाविताः भवन्ति तथा च विक्रेतृणां हस्ते स्थापिताः काराः विक्रेतुं न शक्यन्ते।

लोकप्रियस्य नवीन ऊर्जायाः वर्तमानयुगे स्वतन्त्रब्राण्ड्-उत्थाने च संयुक्त-उद्यम-वाहनानां विपण्य-भागः क्रमेण निपीडितः भवति अस्मिन् वर्षे जुलै-मासे घरेलु-नवीन-ऊर्जा-यात्री-वाहन-विपण्यस्य खुदरा-विक्रयः ८७८,००० यूनिट्-रूप्यकाणि आसीत् वर्षे ३६.९% वृद्धिः, तथा च प्रवेशस्य दरः ५१.१ % यावत् अभवत्, गतवर्षस्य समानकालस्य तुलने १५ प्रतिशताङ्कस्य वृद्धिः, तथा च एकस्मिन् मासे खुदराप्रवेशस्य दरः प्रथमवारं ५०% अतिक्रान्तवान्

यथा यथा ईंधनवाहनानां प्रवेशस्य दरः क्रमेण न्यूनः भवति तथा तथा संयुक्तोद्यमकारकम्पनीनां विक्रेतृभिः "बलात् बहिः" भवितुं घटना अद्यापि भवितुं शक्नोति यत् व्यापारिभिः सह सम्बन्धं कथं नियन्त्रयितुं विक्रयं च कथं वर्धयितव्यम् इति संयुक्तोद्यमकारकम्पनीनां कृते प्रमुखा आव्हाना अभवत्



संवाददाता वू दि

सम्पादक वांग के

प्रभारी सम्पादक सन जिओ