2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पोस्टर न्यूजस्य संवाददाता सन लैबिन् इत्यनेन ज्ञापितम्
"पञ्चवर्षेभ्यः ऋणं, वर्षद्वयं यावत् व्याजमुक्तम्" "शून्यं पूर्वभुक्तिः, पञ्चवर्षेभ्यः सुपर दीर्घकालीनऋणम्"। अधुना व्याजमुक्तं वा शून्यं वा पूर्वभुक्तिः उपभोक्तृणां कारक्रयणार्थं आकर्षयितुं प्रमुखः "विक्रयबिन्दुः" अभवत्, तथा च, बङ्कानां, कारविक्रयकम्पनीनां च कृते विपण्यं ग्रहीतुं "जादूशस्त्रं" अपि अभवत् अतः, अस्य कार-ऋण-उत्पादस्य आकर्षणं वस्तुतः किम् अस्ति, उपभोक्तारः च वञ्चिताः भविष्यन्ति वा?
जिनान्-नगरस्य एकस्मिन् 4S-भण्डारे ये नागरिकाः कारक्रयणार्थम् आगच्छन्ति ते क्रयमूल्यस्य गणनां कुर्वन्ति ।
विक्रेता कारक्रयणार्थं ऋणं अनुशंसितवान्
ऋणं पूर्णदेयात् सस्तां भवति
जिओ झाओ वर्षस्य उत्तरार्धे विवाहं करोति विगतदिनेषु सः तस्य मङ्गलकारिणी च जिनान्-नगरस्य प्रायः सर्वेषु प्रमुखेषु 4S-भण्डारेषु गतः, यस्य उपयोगाय परिवहनसाधनरूपेण प्रियं नूतनं ऊर्जावाहनं क्रेतुं योजनां कृतवान् विवाहानन्तरं परिवारः । जिओ झाओ तस्य मङ्गलकारिणी च मूलतः कारं पूर्णतया क्रेतुं योजनां कृतवन्तौ, येन विवाहानन्तरं तेषां प्रतिभुक्तिदबावेन भारः न भवति अपि च, युवादम्पत्योः सम्प्रति पूर्णमूल्यं दातुं आर्थिकक्षमता अस्ति, परन्तु प्रायः सर्वेषां 4S भण्डारविक्रयकर्मचारिणां कृते ऋणेन सह कारं क्रेतुं अनुशंसितवान्।
अगस्तमासस्य १३ दिनाङ्के जिनान्-नगरस्य ४S-भण्डारे विक्रेता क्षियाओ झाओ-इत्यस्य कृते कार-क्रयणस्य व्ययस्य गणनां कुर्वन् आसीत्, यः कारं द्रष्टुं आगतः । "वाहनस्य मार्गदर्शकमूल्यं १३५,८०० युआन् अस्ति। पञ्चवर्षीयपुनर्भुक्तिसहितं १,००,००० युआन् ऋणं चयनं कर्तुं शक्नुथ, अतः नकदछूटः प्लस् प्रतिस्थापनसहायता कुलम् २१,००० युआन् भवति। तदतिरिक्तं ९,७०० युआन् अधिकं द्विवर्षस्य व्याजं भविष्यति भवतः समीपं प्रत्यागतवान्" इति विक्रेता अवदत्।
एतत् ज्ञायते यत् एतादृशं ऋणं "दीर्घकालीनऋणं अल्पकालिकं च परिशोधनं" ऋणं वर्षद्वयानन्तरं पूर्वमेव परिशोधितुं शक्यते, ऋणस्य अवशिष्टं वर्षत्रयं च एकदा एव परिशोधितुं शक्यते विक्रेता जिओ झाओ इत्यस्मै परिचयं दत्तवान् यत् यदि भवान् पूर्णतया कारं क्रीणाति तर्हि सम्पूर्णे कारस्य छूटः केवलं प्रायः ५,००० युआन् एव भवति, तथा च भवान् प्रतिस्थापनसहायता प्राप्तुं योग्यः नास्ति।
Xiao Zhao Poster News इति संवाददातारं प्रति अवदत् यत् एकघण्टापूर्वं सः अन्यस्मिन् ब्राण्ड् 4S भण्डारे अपि एतादृशी एव स्थितिं प्राप्नोत् यस्य मूल्यं 149,800 युआन् अस्ति यदि भवान् ऋणेन सह कारं क्रीणाति तर्हि भवन्तः १५,२०० युआन् तदतिरिक्तं, एतत् एकवर्षं यावत् ऋणव्याजं अनुदानं अपि दातुं शक्नोति, तथा च भवान् एकवर्षस्य अनन्तरं पूर्वमेव तत् परिशोधयितुं शक्नोति विक्रयकर्मचारिणः अपि कारानाम् ऋणक्रयणस्य दृढतया अनुशंसन्ति।
चित्र स्रोतः : दृश्य चीन
"दीर्घकालीनऋणं, अल्पकालिकं पुनर्भुक्तिः" वर्षद्वयं यावत् व्याजछूटम्
कारऋणात् धनं कथं प्राप्तव्यम् ?
संवाददाता अवलोकितवान् यत् ऋणं भवेत् यत् एकवर्षं वा वर्षद्वयं वा पूर्वं परिशोधितं भवति, ऋणस्य अवधिः ६० अवधिः भवति तथापि ऋणं पूर्णतया कारक्रयणापेक्षया सस्तां कर्तुं पूर्वं परिशोधितव्यम् .
"अस्माकं भण्डारः अनेकैः बङ्कैः सह सहकार्यं कृतवान् अस्ति। यदि कश्चन ग्राहकः कारक्रयणार्थं ऋणं गृह्णाति तर्हि भण्डारः बैंकात् आयोगं प्राप्स्यति। वयं ग्राहकस्य ऋणव्याजं प्रतिपूर्तिं कर्तुं ग्राहकाय प्रत्यागन्तुं च आयोगस्य भागस्य उपयोगं करिष्यामः। यदि ग्राहकः आग्रहं करोति तर्हि वयं केवलं मूल्यं न्यूनीकर्तुं शक्नुमः यदा वयं कारं क्रीणामः तदा ग्राहकानाम् अवधारणार्थं कदाचित् सर्वाणि आयोगानि ग्राहकाय प्रत्यागमिष्यन्ति” इति 4S भण्डारस्य विक्रेता पत्रकारैः उक्तवान्।
बङ्कानां कृते कारऋणव्यापारः अपि महत् "केकः" अस्ति । पोस्टर न्यूज रिपोर्टरः एकेन राष्ट्रियबैङ्कखाताप्रबन्धकेन सह सम्पर्कं कृतवान् कर्मचारीसदस्यः अवदत् यत् वित्तीयसंस्थाः 4S भण्डारैः सह सहकार्यं कुर्वन्ति, आयोगस्य भुक्तिं च कुर्वन्ति इति कारणं उपभोक्तृभ्यः ऋणं अर्जयितुं।
यदि 4S भण्डारः यथा उक्तवान् तथा एकवर्षद्वयं पूर्वं ऋणं परिशोधितं भवति तर्हि अद्यापि बैंकः कथं धनं प्राप्तुं शक्नोति? सर्वेषां ग्राहकानाम् ऋणस्य शीघ्रं निस्तारणस्य क्षमता नास्ति इति कर्मचारी अवदत्। एतत् अवगम्यते यत् उत्तमयोग्यतायुक्तानां ग्राहकानाम् उपभोक्तृऋणस्य उपरि बङ्कानां वार्षिकव्याजदराः सामान्यतया ३% परिमिताः भवन्ति । रिपोर्टरस्य अन्वेषणस्य अनुसारं अधिकांशकारऋणानां वार्षिकव्याजदरः ५% परिमितं भवति, तथा च कारऋणस्य व्याजदरः उपभोक्तृऋणानां व्याजदरात् अधिकः भवति
उद्योगस्य प्रासंगिकाः अन्तःस्थजनाः पत्रकारैः अवदन् यत् यदि उपभोक्तारः पूर्वमेव ऋणं परिशोधयन्ति तर्हि बङ्काः ऋणव्यापारे धनं न अर्जयन्ति, अथवा किञ्चित् हानिम् अपि न प्राप्नुयुः तथापि येषां कृते पूर्वमेव भुक्तिः न कृता तेषां कृते अनिश्चितता वर्तते , तेषां जनानां कृते बैंकः ऋणव्याजं अर्जयति। यतो हि मासिकं पुनर्भुक्तिराशिः अल्पा भवति, अधिकांशः उपभोक्तारः तेषां व्याजं न लक्षयिष्यन्ति, तथा च मासिकं ऋणं दातुं दबावः तुल्यकालिकरूपेण अल्पः भवति, ततः परं अधिकांशः उपभोक्तारः मासिकं भुक्तिं निरन्तरं कर्तुं चयनं कुर्वन्ति