2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे आरम्भात् आरभ्य बन्धकविपण्ये बृहत् धनराशिः निरन्तरं प्रवहति, येन "बन्धकवृषभविपण्यम्" अपि प्रवर्धितम् परन्तु अद्यतनेन सहबन्धमूल्यानि क्रमेण वर्धन्ते, दीर्घकालीनसरकारीबन्धकव्याजदराणि अभिलेखनिम्नतमं स्तरं निरन्तरं प्राप्नुवन्ति, तथा च वृषभबन्धनविपण्यस्य पृष्ठतः जोखिमानां विषये विपण्यं चिन्तितम् अस्ति
विगतमासेषु केन्द्रीयबैङ्केन बहुविधमार्गेण बन्धकविपण्यजोखिमानां विषये विपण्यं सचेष्टितम् अस्ति । तदतिरिक्तं बहवःसार्वजनिक निधिअधुना एव बन्धकनिधिनां अन्यसेवानां च बृहत् राशिसदस्यतायाः निलम्बनस्य घोषणा अपि कृतवती अस्ति ।
अगस्तमासस्य ५ दिनाङ्कात् १२ दिनाङ्कपर्यन्तं बन्धकमूल्यानां तीव्रसमायोजनं जातम्, ततः अगस्तमासस्य १३ दिनाङ्के पुनः पुनः प्राप्तम् । यदा बन्धकविपण्ये अनुवर्तननिवेशस्य अवसरानां विषयः आगच्छति तदा साक्षात्कारिणां मतं यत् मध्यमतः दीर्घकालं यावत् अद्यापि आवंटनमूल्यं वर्तते।
बन्धकविपण्ये बृहत् स्विंग्
५ अगस्तदिनाङ्के १० वर्षीयस्य ३० वर्षीयस्य च सरकारी बाण्ड्-पत्रस्य परिपक्वता-उत्पादनं क्रमशः २.०९%, २.३% च अभवत् तथापि बन्धक-बाजारस्य अवनति-प्रवृत्तिः ६ दिनाङ्कात् १२ दिनाङ्कपर्यन्तं महत्त्वपूर्णतया विपर्यस्तः अभवत् दराः निरन्तरं वर्धन्ते स्म । अगस्तमासस्य १३ दिनाङ्के पुनः बन्धकविपण्यं उत्थापितवान्, यत्र मुख्यः ३० वर्षीयः कोषागारबन्धनवायदा अनुबन्धः ०.६२% अधिकः अभवत् ।
चित्रस्रोतः : वायुः
उद्योगस्य अन्तःस्थजनाः तत् मन्यन्तेबन्धकविपण्ये वर्तमानकाले नित्यं उतार-चढावस्य पृष्ठतः दीर्घ-लघु-बलयोः क्रीडा अस्ति ।अगस्तमासस्य ६ तः १२ पर्यन्तं बन्धकविपण्ये तीव्रक्षयस्य पृष्ठतः कारणं बृहत्बैङ्काः व्याजदरबाण्ड्विक्रयणार्थं केन्द्रीयबैङ्केन मार्गदर्शिताः इति कथ्यते
यथार्थतः,पर्यवेक्षणेन बहुवारं वचनं कृत्वा बन्धकविपण्यस्य मार्गदर्शनं कृतम् अस्ति।
चीनस्य जनबैङ्कस्य आधिकारिकजालस्थले जुलैमासस्य प्रथमे दिने प्रकाशितस्य घोषणायानुसारं बन्धकविपण्यस्य स्थिरसञ्चालनं निर्वाहयितुम् वर्तमानविपण्यस्थितेः सावधानीपूर्वकं अवलोकनस्य मूल्याङ्कनस्य च आधारेण चीनस्य जनबैङ्केन निर्णयः कृतः मुक्तबाजारव्यापारे केषाञ्चन प्राथमिकव्यापारिणां कृते निकटभविष्यत्काले कोषबन्धनऋणसञ्चालनं कर्तुं .
विपण्यां अनुमानं आसीत् यत् केन्द्रीयबैङ्कः मुक्तविपण्ये तदनन्तरं सर्वकारीयबन्धकानां विक्रयणस्य सज्जतायै सर्वकारीयबन्धकऋणग्रहणकार्यक्रमं कृतवान् उपर्युक्तस्य केन्द्रीयबैङ्कस्य घोषणायाः अनन्तरं १० वर्षीयस्य ३० वर्षीयस्य च कोषबन्धनस्य परिपक्वतायाः उपजः किञ्चित् पुनः उत्थापितः, परन्तु ततः अगस्तमासस्य ५ दिनाङ्के वर्षस्य न्यूनतमं यावत् पतितः। अतः पूर्वं १० वर्षीयं कोषागारबन्धनस्य परिपक्वतापर्यन्तं उपजः २०२२ तमस्य वर्षस्य एप्रिलमासस्य अन्ते पूर्वमेव ऐतिहासिकं न्यूनतमं स्तरं प्राप्तवान् आसीत् ।
अर्थशास्त्री झाङ्ग ज़ुफेङ्गः अन्तर्राष्ट्रीयवित्तसमाचारस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत्,बन्धकमूल्यानां हाले तीव्र उतार-चढावः मुख्यतया केन्द्रीयबैङ्कस्य कारणेन अस्ति यत्र मुक्तबाजारसञ्चालनस्य विषयत्वेन सर्वकारीयबन्धकानां क्रयविक्रयः अपि अस्ति"सरकारीबन्धकानां क्रयविक्रययोः केन्द्रीयबैङ्कस्य हस्तक्षेपस्य विषये विपण्यां चिरकालात् चर्चा भवति। केन्द्रीयबैङ्केन उक्तं यत् मौद्रिकनीतिसाधनपेटिकायाः वर्धनार्थं एषः आवश्यकः उपायः अस्ति, तस्य समन्विते नियमने च सशक्तं भूमिकां निर्वहति वित्तनीत्या मौद्रिकनीत्या च अर्थव्यवस्था” इति ।
झाङ्ग ज़ुफेङ्ग् इत्यनेन अपि उक्तं यत् अस्मिन् समये केन्द्रीयबैङ्कःविपर्यय रेपोमध्यमदीर्घकालीनबन्धकानां विपण्यां तरलतायाः इन्जेक्शनेन एकतः बन्धकानां विपण्यमूल्यं वर्धितम्, उपजं च न्यूनीकृतम्, अपरतः विपण्यां मूलबन्धकधारकाः विक्रयणस्य अवसरं गृहीतवन्तः बन्धनानि, मूल्यस्य पतनं कृत्वा, उपजः अपि अनुवर्तते स्म ।
पवनदत्तांशैः ज्ञायते यत् १० वर्षीयस्य ३० वर्षीयस्य च सर्वकारीयबन्धकानां परिपक्वतापर्यन्तं वर्तमानं उपजं क्रमशः २.२३%, २.४१% च अस्ति । परन्तु अस्मिन् वर्षे मे-मासस्य मध्यभागे फाइनेन्शियल टाइम्स् इति पत्रिकायाः लेखः प्रकाशितः यत् "गतवर्षेषु विपण्यस्य सामान्यसञ्चालनस्य आधारेण दीर्घकालीनसरकारीबन्धन-उत्पादनस्य कृते २.५% तः ३% पर्यन्तं उचितपरिधिः भवितुम् अर्हति" इति
दीर्घकालीनकोषबन्धनव्याजदराणि पतन्ति, येन जोखिमनिवारणे नियामकानाम् ध्यानं आकृष्टम् अस्ति । अस्मिन् वर्षे मे-मासस्य अन्ते मीडिया-जिज्ञासानां प्रतिक्रियायां केन्द्रीयबैङ्केन स्पष्टं कृतं यत् सः बन्धक-विपण्ये वर्तमान-परिवर्तनानां सम्भाव्य-जोखिमानां च विषये निकटतया ध्यानं ददाति, तथा च, कोष-बन्धन-सहिताः न्यून-जोखिम-बन्धनानि कदा विक्रीणीत इति आवश्यकम्।
रमणीय ऋण आधार
बन्धकविपण्यं प्रफुल्लितं भवति, बन्धकनिधिनां आयः अपि वर्धमानः अस्ति ।पवनदत्तांशैः ज्ञायते यत् अगस्तमासस्य १२ दिनाङ्कपर्यन्तं वर्षस्य कालखण्डे मध्यमदीर्घकालीनबन्धननिधिषु अल्पकालीनशुद्धऋणनिधिषु च औसतशुद्धमूल्यवृद्धिः क्रमशः २.५१%, १.९२% च आसीत्
इक्विटी मार्केट् इत्यस्य औसतप्रदर्शनस्य कारणात् बाण्ड् फण्ड् इत्यस्य अधिकं स्थिरं प्रतिफलं स्वाभाविकतया अधिकान् निवेशकान् आकर्षयति । आँकडा दर्शयति यत् अस्मिन् वर्षे जनवरीतः जुलैपर्यन्तं बाण्ड्-निधिभिः कोष-निर्गमन-विपण्यं स्वीकृतम्, कुल-निर्गमन-भागस्य ८०.६९% भागः निर्गतः, तेषु मार्च-एप्रिल-जून-मासेषु नूतन-निर्गमन-भागः १०० अरबं अतिक्रान्तम् ।
अस्मिन् वर्षे बन्धकनिधिनां लोकप्रियतायाः विषये वेल्थ् मैनेजमेण्ट् क्यूब् इत्यस्य निवेशप्रबन्धकः यान् शुशेङ्गः अन्तर्राष्ट्रीयवित्तसमाचारस्य संवाददात्रे अवदत् यत् मुख्यतया त्रीणि कारणानि सन्ति-
एकं शिथिलं मौद्रिकं वातावरणम् ।केन्द्रीयबैङ्केन तुल्यकालिकरूपेण शिथिलाः मौद्रिकनीतयः कार्यान्विताः, व्याजदरेषु कटौतीः अन्ये च उपायाः कृताः, येन क्रमेण बन्धकव्याजदराणि न्यूनीकृतानि, येन बन्धकमूल्यानि वर्धितानि, अधिकान् निवेशकाः च बन्धकविपण्ये प्रवेशाय आकृष्टाः
द्वितीयं, सम्पत्ति-अभावस्य पृष्ठभूमितः बन्धक-निधिनां व्यय-प्रदर्शने सुधारः अभवत् ।विशेषतः, शेयरबजारस्य प्रदर्शनं दुर्बलं जातम्, यत्र अस्थिरता वर्धिता, बन्धकानाम् तीव्रविपरीतरूपेण, नीतिव्याजदरेषु न्यूनतायाः सह, बैंकनिक्षेपाणां, धनप्रबन्धनोत्पादानाम् उपजः अपि तदनुसारं न्यूनीकृतः in the macro दुर्बल अर्थव्यवस्थायाः पृष्ठभूमितः औद्योगिकनिवेशस्य लाभान्तरं संकुचितं जातम्, यदा तु जोखिमाः वर्धिताः।
तृतीयम्, बन्धकनिधिप्रतिफलनं प्रभावशाली भवति।फाइनेन्शियल क्यूब् इत्यनेन प्रदत्तानि आँकडानि दर्शयन्ति यत् अगस्तमासस्य ९ दिनाङ्कपर्यन्तं शुद्धबन्धकनिधिसूचकाङ्कप्रतिफलनं अस्मिन् वर्षे २.६% यावत् अभवत् ।वार्षिकीकृत प्रतिफलनस्य दरःइदं ४.२७% प्राप्तवान्, यत् अन्येभ्यः मुख्यधारास्थिरसम्पत्त्याः अपेक्षया महत्त्वपूर्णतया उत्तमम् अस्ति ।
उल्लासस्य मध्ये नियामकाः संस्थाः च ऋणनिधिसञ्चालनस्य विषये अधिकं सावधानाः अभवन् । अद्यतनकाले विपण्यां अफवाः अभवन् यत् "विनियमाः सार्वजनिकऋणनिधिनिर्गमनं निवारयन्ति" इति बहुविधमाध्यमानां प्रतिवेदनानुसारं यद्यपि सार्वजनिकनिधिकम्पनयः प्रासंगिकाः स्पष्टनिर्देशाः वा खिडकीमार्गदर्शनं वा न प्राप्तवन्तः तथापि तेषां मनसि अभवत् यत् ऋणकोषस्य उत्पादानाम् अनुमोदनं मन्दं कृतवान् अस्ति।
तदतिरिक्तं, अनेके बन्धकनिधिभिः अद्यैव बृहत्-राशि-सदस्यतायाः अन्यव्यापाराणां च निलम्बनस्य घोषणा कृता अस्ति उदाहरणार्थं, डाचेङ्ग-जिंग्क्सू-प्योर्-बाण्ड्-संस्थायाः १४ अगस्त-मासात् आरभ्य एकस्मिन् खाते ५ कोटि-युआन्-अधिकं सञ्चित-कुलं बृहत्-राशि-सदस्यतां निलम्बितवती अस्ति ; amount subscriptions from August 14 to 19, restricting राशि ५०० युआन् अन्तः अस्ति। पूर्वोक्तैः अनेकैः ऋणनिधिभिः बृहत्-राशि-सदस्यता-निलम्बनार्थं दत्तानि कारणानि कोषस्य स्थिर-सञ्चालनं सुनिश्चित्य निधि-शेयरधारकाणां हितस्य रक्षणाय च सन्ति
दुर्बल-इक्विटी-विपण्यस्य पृष्ठभूमितः बहवः निवेशकाः बन्धक-आधारित-उत्पादानाम् चयनं कर्तुं अधिकं प्रवृत्ताः सन्ति, परन्तु नियामक-अधिकारिणः अद्यतने बन्धक-उत्पादेषु निवेशस्य जोखिमानां विषये चेतावनीम् अददुः
१० अगस्त दिनाङ्के केन्द्रीयबैङ्केन "२०२४ द्वितीयत्रिमासे मौद्रिकनीतिकार्यन्वयनप्रतिवेदनस्तम्भे" सूचितं यत् "निवेशकाः सम्पत्तिप्रबन्धनउत्पादानाम् सावधानीपूर्वकं मूल्याङ्कनं कुर्वन्तुनिवेशजोखिमअर्जनं च । " " .
उपर्युक्तप्रतिवेदने सूचितं यत् अस्मिन् वर्षे आरभ्य केषाञ्चन सम्पत्तिप्रबन्धन-उत्पादानाम्, विशेषतः बन्धक-प्रकारस्य वित्तीय-प्रबन्धन-उत्पादानाम्, वार्षिक-उत्पादनं अन्तर्निहित-सम्पत्त्याः अपेक्षया महत्त्वपूर्णतया अधिकं भवति, यत् मुख्यतया वर्धित-उत्तोलन-माध्यमेन प्राप्तं भवति , व्याजदरस्य अधिकं जोखिमं भवति ।
प्रतिवेदने इदमपि उक्तं यत् दीर्घकालं यावत् सम्पत्तिप्रबन्धन-उत्पादानाम् एकस्मिन् समये "निम्न-जोखिमम्" "उच्च-प्रतिफलनम्" च द्वयोः अपि भवितुं न शक्यते, उच्च-प्रतिफलनस्य अनुसरणं कुर्वन्तः तेषां उच्च-जोखिमं भवितुमर्हति
समायोजित अवसर
बन्धकविपण्ये हिंसक उतार-चढावः भवति ।
"बाण्ड् मार्केट् इत्यस्मिन् हाले कृतस्य समायोजनस्य मौलिकतायाः पूंजीयाश्च सह अल्पः सम्बन्धः अस्ति, अपि च ग्रेट् वाल फण्ड् इत्यस्य कोषप्रबन्धकः वेई जियान् इत्यस्य मतं यत् बाण्ड् मार्केट् इत्यस्य दिशात्मकस्य मन्दतायाः प्रवृत्तेः कोऽपि आधारः नास्तिमध्यमतः दीर्घकालं यावत् उपजस्य अधोगतिप्रवृत्तिः परिवर्तयितुं न शक्नोति, प्रत्येकं समायोजनं च आवंटनस्य अवसरः अपेक्षितः ।
यान शुशेङ्ग इत्यस्य मतं यत् बन्धकविपण्यं बहुभिः कारकैः प्रभावितं भवति, येषु स्थूल-आर्थिक-मूलभूताः नीतयः च सर्वाधिकं मूलभूताः, महत्त्वपूर्णाः च कारकाः सन्ति “सम्प्रति मम देशस्य स्थूल-अर्थव्यवस्था अद्यापि अधिकं अधोगति-दबावस्य सामनां कुर्वन् अस्ति, तथा च केन्द्रीयबैङ्केन कार्यान्विता शिथिला-मौद्रिकनीतिः बाण्ड् मार्केट् इत्यत्र नकारात्मकः प्रभावः निर्मितः अस्ति यद्यपि समर्थनं मध्यमतः दीर्घकालं यावत् बाण्ड् मार्केट् इत्यस्य वृषभबाजारस्य मौलिकता वर्तते।"
परन्तु यान शुशेङ्ग इत्यनेन उक्तं यत् अल्पकालीनरूपेण केचन उपायाः मध्यमदीर्घकालीनबाण्ड्-मध्ये किञ्चित् समायोजनदबावम् आनेतुं शक्नुवन्ति यथा, बन्धकविपण्यं अत्यधिकं जनसङ्ख्यायुक्तं न भवति, दीर्घकालीनव्याजदराणि च अतिशीघ्रं न पतन्ति इति , केन्द्रीयबैङ्केन हालमेव सर्वकारीयबाण्ड्विक्रयणं न्यूनीकरणं च समाविष्टाः उपायाः कृताः मध्यमकालीनऋणसुविधायाः (MLF) जमानत इत्यादीनां उपायानां श्रृङ्खला।
बन्धकनिधिनां चयनस्य विषये वेई जियान् इत्यस्य मतं यत्,समग्रनिर्णयः अस्ति यत् वर्तमानबिन्दौ दीर्घकालीनबन्धनविनियोगस्य मूल्यं तुल्यकालिकरूपेण स्पष्टं भवति स्थिरदेयतायुक्ताः निवेशकाः अथवा ये निवेशकाः प्रारम्भिकपदे सावधानाः सन्ति ते दीर्घकालीनबाण्ड् अथवा निधिषु ध्यानं दातुं विचारयितुं शक्नुवन्ति। तत्सह, व्यापारे बन्धकविपण्ये केन्द्रीयबैङ्कस्य कार्याणां प्रभावे अस्माभिः निकटतया ध्यानं दातव्यं, अवधिप्रबन्धने च उत्तमं कार्यं कर्तव्यम्।
झाङ्ग ज़ुएफेङ्गः अपि अवदत् यत्,मध्यमदीर्घकालीनऋणनिधिषु प्राथमिकं ध्यानं ददातु"कोषबन्धकबाजारे विशेषतः मध्यमदीर्घकालीनकोषबन्धनानां मौद्रिकनीतिसाधनपेटिकायां समावेशस्य अनन्तरं यतः केन्द्रीयबैङ्कः नियामकलक्ष्यं कार्यान्वयति तथा मूल्यस्य उतार-चढावस्य आयामः आवृत्तिश्च वर्धते। अतः मध्यदीर्घकालीनयोः ऋण-आधारितनिवेशाः 'शिखरदमनं पूरणं च' इति विषये केन्द्रीभूताः भवेयुः" गर्तप्रभावस्य अर्थः अस्ति यत् भवन्तः तरङ्गस्य शिखरस्थाने पतितुं सावधानाः भवेयुः तथा च गर्तस्य मूल्यरक्षणं कुर्वन्तु।
निवेशकानां कृते ये न्यूनजोखिमं स्थिरं च प्रतिफलं निर्वाहयितुम् इच्छन्ति, तेषां कृते यान् शुशेङ्गः शुद्धऋण-आधारितनिवेशेषु ध्यानं दातुं अनुशंसति ।, उत्पादचयनस्य दृष्ट्या, अवधिचयनस्य दृष्ट्या व्याजदरबन्धननिधिषु अथवा ऋणबन्धनिधिषु अपेक्षाकृतं विकीर्णस्थानेषु उच्चऋणमूल्याङ्कनेषु च ध्यानं दत्तुं अनुशंसितं भवति, यत् केन्द्रीयबैङ्केन कृतानि हाले कृतानि उपायानि दृष्ट्वा ये नेतृत्वं कर्तुं शक्नुवन्ति इत्यस्मैदीर्घकालीन बन्धनसमायोजनदबावः अस्ति अल्पकालीनरूपेण दीर्घकालीनबन्धननिधिषु निवेशं कर्तुं सावधानाः भवितुम् अनुशंसितम्।
संवाददाता : क्षिया युएचाओ
सम्पादकः चेन सी
प्रभारी सम्पादक : बी दण्डन