2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
महङ्गानि आँकडानां कारणेन विपणयः उभयदिशि वन्यरूपेण गन्तुं शक्नुवन्ति । सुवर्णं व्यापकरूपेण वृषभं भवति, परन्तु यावत् प्रमुखाः नूतनाः आर्थिकपरिवर्तनानि न भवन्ति तावत् स्थानं सीमितं भवितुम् अर्हति ।
बुधवासरे सायं बीजिंगसमये २०:३० वादने अमेरिकादेशः जुलैमासस्य भाकपा-महङ्गानि-दत्तांशं प्रकाशयिष्यति । गतसप्ताहे वैश्विक-शेयर-बजारेषु निराशाजनकेन गैर-कृषि-वेतनसूची-प्रतिवेदनेन डुबकी-प्रवर्तनस्य अनन्तरं आर्थिक-आँकडानां किमपि संकेतात् विपण्यं सावधानम् अस्ति निवेशकाः सावधानाः एव तिष्ठन्ति तथा च भूराजनीतिकचिन्ता विपण्यभावनायाः कर्षणं वर्तते।
पर्यवेक्षकाः तत् चेतवन्तःमहङ्गानि दत्तांशैः विपणयः उभयदिशि वन्यरूपेण गन्तुं शक्नुवन्ति,अपेक्षितापेक्षया दुर्बलतरदत्तांशैः अर्थव्यवस्थायाः विषये चिन्ता वर्धयितुं शक्यते, यदा तु सशक्ततरदत्तांशैः व्याजदरेषु कटौतीं कर्तुं फेडरल् रिजर्व् इत्यस्य दावः क्षीणः भवितुम् अर्हति फेड आर्थिकवृद्धिं निर्वाहयितुम् मूल्यनियन्त्रयितुं प्रयत्नस्य च मध्ये निरन्तरं डुलति, परन्तु तत्र वर्धमानः सहमतिः अस्ति यत्...अद्यतन-आर्थिक-दत्तांशैः ज्ञायते यत् दर-कटाहः अतीव विलम्बेन आगतः ।
वालस्ट्रीटस्य सर्वसम्मतिः दर्शयति यत् गतमासे -०.१% इति अभिलेखस्य अनन्तरं जुलैमासे सीपीआई मासे मासे ०.२% यावत् पुनः उत्थापितः भविष्यति तथा च अस्थिर ऊर्जा तथा खाद्यमूल्यानि विहाय वर्षे वर्षे ३% एव तिष्ठति इति अपेक्षा अस्ति सीपीआई मास-मासस्य अपेक्षा अस्ति यत् जूनमासे 0.1% तः 0.2% यावत् वर्धते, परन्तु वर्षे वर्षे गतमासे 3.3% तः 3.2% यावत् पतति इति अपेक्षा अस्ति।वेल्स फार्गोअर्थशास्त्री उक्तवान् - १.
"जुलाई-मासस्य भाकपा-रिपोर्ट् अधिकं प्रमाणं दातुं शक्नोति यत् महङ्गानि शान्तं भवति परन्तु अद्यापि फेडस्य लक्ष्यं प्रति न आगता।"
गोल्डमैन सच्सविश्वासः अस्ति यत् मूल-सीपीआई मासे मासे ०.१६% अभिलेखं करिष्यति, यत् ०.२% इति विपण्यसहमतेः अपेक्षया न्यूनम् अस्ति । बैंकः अपेक्षां करोति यत् मूलवस्तूनाम् मूल्यं मासे मासे ०.११% यावत् पुनः पतति, परन्तु सेवाक्षेत्रस्य महङ्गानि ०.२३% वर्धनेन एतस्य न्यूनतायाः प्रतिपूर्तिं करिष्यति, यत्र मुख्यः चालकः स्वामिसमतुल्यभाडात् (OER) आगमिष्यति होटेलस्य मूल्येषु ०.५०% वृद्धिः भवति चेत् गोल्डमैन् सैच्स् इत्यस्य ओईआर ०.२९% वृद्धिः भविष्यति इति अपेक्षा अस्ति । अन्यः चालकः वाहनबीमा अस्ति, यत्र अमेरिकनजनानाम् नेत्र-विक्षेप-नवीकरण-दराः शीर्षक-पत्राणि अपि अभवन् । गोल्डमैन् सैच्स् इत्यस्य अपेक्षा अस्ति यत् वाहनबीमायाः मूल्येषु ०.७% वृद्धिः भविष्यति।
व्याजदरेषु कटौतीं कर्तुं फेडस्य इच्छायाः कृते महङ्गानि प्रवृत्तयः महत्त्वपूर्णाः सन्ति, परन्तु मासिकदत्तांशः अस्थिरः अस्ति ।अन्तरक्रियाशील दलाल(इण्टरएक्टिव् ब्रोकर्स्) वरिष्ठ अर्थशास्त्री जोसे टोरेस् इत्यनेन उक्तं यत् मे-जून-मासेषु महङ्गानि उत्तमप्रदर्शनस्य अनन्तरं जुलै-मासस्य भाकपा-आँकडाः "मध्यम" भविष्यन्ति इति अपेक्षा अस्ति । "ऊर्जा महङ्गानां चालकरूपेण परिणता अस्ति। पेट्रोलस्य मूल्यं किञ्चित् उत्थापितं अस्ति तथा च नूतनानां प्रयुक्तानां च कारानाम् मूल्यानि अपि किञ्चित् वर्धयिष्यन्ति इति वयं अपेक्षामहे, यस्य कारणं व्याजदराणि न्यूनानि सन्ति" इति सः अवदत्। सः अपि अपेक्षां करोति यत् जुलैमासे आवासमूल्यानि, परिवहनसेवाः, स्वास्थ्यसेवा च सर्वाणि वर्धन्ते।
वर्षद्वयं यावत् अमेरिकी महङ्गानि प्रतिवेदनानि फेडस्य व्याजदरनीतेः विपण्यप्रत्याशानां प्रमुखाः सन्ति । फेडरल् रिजर्व्, बैंक आफ् जापान इत्येतयोः जुलैमासस्य सभायाः पूर्वं वर्षस्य अन्ते यावत् त्रीणि दरकटनानि अपि विपणयः न अपेक्षिताः आसन् । परन्तु येन कैरी व्यापारस्य विशालविमोचनेन वैश्विकशेयरबाजारस्य पतनस्य च कारणेन एकदा बन्धकवायदामूल्यानि भविष्यवाणीं कृतवन्तः यत् फेडरल् रिजर्वः २०२४ तमस्य वर्षस्य अन्ते यावत् व्याजदरेषु १०० आधारबिन्दुपर्यन्तं कटौतीं करिष्यति इति
यद्यपि २०२२ तमे वर्षे शिखरं प्राप्तवन्तः अधिकांशः महङ्गानि घटकानि न्यूनीकृतानि सन्ति तथापि ते अद्यापि फेडस्य २% लक्ष्यात् उपरि सन्ति, तथा च आवासमहङ्गानि विहाय "सुपरकोर" महङ्गानि हठपूर्वकं ४.५% परितः एव तिष्ठन्तिबीएमओ कैपिटल मार्केट्स् इत्यस्य वरिष्ठा अर्थशास्त्री प्रिसिला थियागमूर्थी इत्यनेन लिखितम् अस्ति यत् -
"अगस्तमासे अपि तथैव सौम्यमहङ्गानि आँकडानां (अथवा अधिकबेरोजगारीदरस्य) आवश्यकता भवितुमर्हति यत् एफओएमसी-मतदानसमितेः बहुमतं प्रत्यययितुं शक्यते यत् महङ्गानि २.०% लक्ष्यं प्रति प्रत्ययप्रदरूपेण गच्छति।
“एकं प्रमुखं जोखिमं फेडस्य व्याजदरे कटौतीयाः समयः परिमाणं च अस्ति” इति एसीवाई सिक्योरिटीजस्य लुका सैन्टोस् अवदत् “यदि फेडः मौद्रिकनीतिं शिथिलं कर्तुं विलम्बं करोति तर्हि अमेरिकी अर्थव्यवस्थायाः अधिकं मन्दतायाः जोखिमः भवितुम् अर्हति मन्दता... तस्य विपरीतम्, यदि फेडः व्याजदरेषु अत्यधिकं कटौतीं करोति तर्हि महङ्गानि पुनः प्रज्वलितुं शक्नोति अथवा वित्तीयबाजारेषु अस्थिरतां जनयितुं शक्नोति।
EY-Parthenon इत्यस्य वरिष्ठा अर्थशास्त्री Lydia Boussour इत्यस्याः कथनमस्ति यत् जुलाईमासस्य CPI-रिपोर्ट् "अधिकं प्रमाणं प्रदास्यति यत् महङ्गानि पतने प्रक्रिया निरन्तरं वर्तते, अद्यापि च मार्गे अस्ति" इति। अनेन परिणामेण .प्रतिवेदनेन "फेड-संस्थायाः सेप्टेम्बरमासस्य सत्रे दरकटनस्य प्रकरणं सुदृढं भविष्यति।"
CME FedWatch tool इत्यस्य अनुसारं Fed इत्यनेन सितम्बरमासे व्याजदरेषु कटौतीयाः सम्भावना प्रायः शतप्रतिशतम् अस्ति । परन्तु गतसप्ताहस्य आरम्भे जुलाईमासस्य दुर्बलस्य नौकरीप्रतिवेदनस्य, विपण्यस्य अशान्तिस्य च अनन्तरंफेड् व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति वा अधिकं आक्रामकं ५० आधारबिन्दुभिः कटौतीं करिष्यति वा इति विषये विपण्यं विभक्तम् अस्ति ।
ग्रीष्मकालीनावकाशेषु विपण्यतरलता न्यूना भवति चेत्, महङ्गानि कस्यापि आश्चर्यस्य विषये विपणयः अतिप्रतिक्रियां कर्तुं शक्नुवन्ति ।महङ्गायां अप्रत्याशितवृद्ध्या वर्षस्य अन्ते यावत् १०० आधारबिन्दुदरकटनस्य अपेक्षाः न्यूनीकर्तुं शक्यन्ते, यस्मिन् बन्धकवायदाः सम्प्रति मूल्यं निर्धारयन्ति। तद्विपरीतम्, महङ्गानि आँकडासु अवनतिविस्मयेन सितम्बरमासे ५० आधारबिन्दुदरकटनस्य अपेक्षाः ठोसरूपेण भविष्यन्ति, भविष्ये च अधिकाक्रामकदरकटौतिः भविष्यति।
ब्लूमबर्ग् विश्वव्याजदरसंभावनाकार्यं २०२७ तमस्य वर्षस्य आरम्भे संघीयनिधिदरस्य अन्तर्निहितं पूर्वानुमानं प्रदाति तथा च पश्यति यत् आगामिवर्षे संघीयसंरक्षणेन तीक्ष्णव्याजदरे कटौतीयाः जनानां महती अपेक्षा अस्ति, यत्र रात्रौ दरयोः न्यूनातिन्यूनम् द्वौ प्रतिशतौ न्यूनता भविष्यति इति अपेक्षा अस्ति ३% इत्यस्मात् किञ्चित् उपरि सूचयति ।
केसीएम ट्रेड् इत्यस्य मुख्यविपण्यविश्लेषकः टिम वाटररः अवदत् यत्,यदि अमेरिकी महङ्गानि आँकडानि मृदुतां गच्छन्ति तर्हि सुवर्णमूल्यानां लाभः भविष्यति, यतः सेप्टेम्बरमासे फेडरल् रिजर्व् इत्यनेन व्याजदरे तीव्रकर्तनस्य आशाः पुनः सजीवाः भविष्यन्ति।सुवर्णं भूराजनीतिक-आर्थिक-अनिश्चिततायाः विरुद्धं हेजः इति मन्यते, न्यूनव्याजदरवातावरणानां लाभं च प्राप्नोति । किट्को मेटल्स् इत्यस्य वरिष्ठः विश्लेषकः जिम वाइकोफ् इत्यस्य मतं यत् "मध्यपूर्वे वर्धितेन तनावेन अपि किञ्चित् सुरक्षित-आश्रय-माङ्गं प्राप्तम्" इति ।
सम्प्रति इरान् इजरायलस्य विरुद्धं प्रतिकारं करिष्यति, मध्यपूर्वे बृहत्तरं संघर्षं च प्रवर्तयिष्यति इति विपण्यं चिन्तितम् अस्ति तदतिरिक्तं युक्रेनदेशेन रूसस्य विरुद्धं द्वन्द्वस्य प्रारम्भात् परं बृहत्तमं प्रतिआक्रमणं कृतम्, रूसीसीमायां अपि भागं व्याप्य व्याप्तम् कुर्स्क-प्रदेशस्य पश्चिमभागस्य, रूसीपक्षस्य च उदघाटनं कृत्वा क्षेत्रे सीमारक्षायाः दुर्बलताः ।
टीडी सिक्योरिटीज इत्यनेन प्रतिवेदने सूचितं यत्,भवान् यथापि पश्यति चेदपि इदानीं सुवर्णं उष्णव्यापारः इति मन्यते, यत्र वालस्ट्रीट् सर्वसम्मत्या वृषभः अस्ति ।ज्ञातव्यं यत् एजन्सी इत्यस्य मतं यत् सामान्यतया आशावादीनां विपण्यभावनायाः अभावेऽपि स्थूलनिधिस्थानानि स्वस्य उच्चसीमां प्राप्तवन्तः स्यात्।यावत् मन्दता निकटं न भविष्यति तावत् सुवर्णनिवेशस्य अधिकं वर्धनं कठिनं भविष्यति।अस्य अर्थः अस्ति यत् सुवर्णस्य उल्टावस्थायाः क्षमता विपण्यद्वारा पूर्णतया मूल्याङ्किता स्यात्,भविष्यस्य उल्टावस्था सीमितं भवितुम् अर्हति यावत् नूतनैः प्रमुखैः आर्थिकपरिवर्तनैः चालितं न भवति।
शेयर-बजारस्य विषये तु गतसप्ताहे "ब्लैक् मंडे" इति वैश्विक-शेयर-बजारस्य दुर्घटनायाः कारणात् अद्यापि मार्केट् डगमगाति ।नागरिकसमूहःदत्तांशः दर्शयति यत् call parity इत्यस्य आधारेण,बुधवासरे यदा सीपीआई-दत्तांशः प्रकाशितः भवति तदा एस एण्ड पी ५०० इत्यस्य मूल्यं १.२% उभयदिशि गमिष्यति इति व्यापारिणः अपेक्षन्ते ।ब्लूमबर्ग् इत्यनेन संकलितानि आँकडानि दर्शयन्ति यत् आगामिषु ३० दिवसेषु १०% पतनेन रक्षणार्थं एसपीडीआर एस एण्ड पी५०० ईटीएफ ट्रस्ट् इत्यस्य अनुबन्धमूल्यं गतवर्षस्य अक्टोबर् तः सर्वोच्चस्तरस्य विषये अस्ति।एतत् १०% वृद्धेः रक्षणं कृत्वा अनुबन्धस्य मूल्यस्य द्विगुणं भवति ।एतत् व्यापकं विपण्यसूचकाङ्कं अनुसृत्य बृहत्तमं ईटीएफ अस्ति ।
बैंक आफ् अमेरिकाविश्लेषकः ओहसुङ्ग क्वोन इत्यनेन उल्लेखितम् यत् सीपीआई-आँकडानां विषये चिन्तिताः निवेशकाः स्टॉक-विक्रयणं प्रेरयितुं शक्नुवन्ति, ते एस एण्ड पी ५०० पुट-विकल्पान् क्रेतुं शक्नुवन्ति, ये रसेल २००० सूचकाङ्के (आरटीवाई) अथवा नास्डैक १०० सूचकाङ्के (एनडीएक्स) हेजं क्रेतुं "सस्ताः" सन्ति
तदतिरिक्तं गुरुवासरे रात्रौ २०:३० वादने अमेरिकादेशः "भयानकदत्तांशः" इति नाम्ना प्रसिद्धः खुदराविक्रयदत्तांशः अपि प्रकाशयिष्यति, येषु किञ्चित् वृद्धिः दृश्यते । परन्तु निवेशकाः सावधानाः भवेयुः,यदि दत्तांशः दुर्बलः भवति तर्हि उपभोक्तृमन्दतायाः सम्भाव्यमन्दतायाः च चिन्ता पुनः प्रज्वलितुं शक्नोति ।